१.८.१सूत उवाच
१.८.२स चापि च्यवनो ब्रह्मन्भार्गवोऽजनयत्सुतम्
सुकन्यायां महात्मानं प्रमतिं दीप्ततेजसम्
१.८.३प्रमतिस्तु रुरुं नाम घृताच्यां समजीजनत्
रुरुः प्रमद्वरायां तु शुनकं समजीजनत्
१.८.४तस्य ब्रह्मन्रुरोः सर्वं चरितं भूरितेजसः
विस्तरेण प्रवक्ष्यामि तच्छृणु त्वमशेषतः
१.८.५ऋषिरासीन्महान्पूर्वं तपोविद्यासमन्वितः
स्थूलकेश इति ख्यातः सर्वभूतहिते रतः
१.८.६एतस्मिन्नेव काले तु मेनकायां प्रजज्ञिवान्
गन्धर्वराजो विप्रर्षे विश्वावसुरिति श्रुतः
१.८.७अथाप्सरा मेनका सा तं गर्भं भृगुनन्दन
उत्ससर्ज यथाकालं स्थूलकेशाश्रमं प्रति
१.८.८उत्सृज्य चैव तं गर्भं नद्यास्तीरे जगाम ह
कन्याममरगर्भाभां ज्वलन्तीमिव च श्रिया
१.८.९तां ददर्श समुत्सृष्टां नदीतीरे महानृषिः
स्थूलकेशः स तेजस्वी विजने बन्धुवर्जिताम्
१.८.१०स तां दृष्ट्वा तदा कन्यां स्थूलकेशो द्विजोत्तमः
जग्राहाथ मुनिश्रेष्ठः कृपाविष्टः पुपोष च
ववृधे सा वरारोहा तस्याश्रमपदे शुभा
१.८.११प्रमदाभ्यो वरा सा तु सर्वरूपगुणान्विता
ततः प्रमद्वरेत्यस्या नाम चक्रे महानृषिः
१.८.१२तामाश्रमपदे तस्य रुरुर्दृष्ट्वा प्रमद्वराम्
बभूव किल धर्मात्मा मदनानुगतात्मवान्
१.८.१३पितरं सखिभिः सोऽथ वाचयामास भार्गवः
प्रमतिश्चाभ्ययाच्छ्रुत्वा स्थूलकेशं यशस्विनम्
१.८.१४ततः प्रादात्पिता कन्यां रुरवे तां प्रमद्वराम्
विवाहं स्थापयित्वाग्रे नक्षत्रे भगदैवते
१.८.१५ततः कतिपयाहस्य विवाहे समुपस्थिते
सखीभिः क्रीडती सार्धं सा कन्या वरवर्णिनी
१.८.१६नापश्यत प्रसुप्तं वै भुजगं तिर्यगायतम्
पदा चैनं समाक्रामन्मुमूर्षुः कालचोदिता
१.८.१७स तस्याः संप्रमत्तायाश्चोदितः कालधर्मणा
विषोपलिप्तान्दशनान्भृशमङ्गे न्यपातयत्
१.८.१८सा दष्टा सहसा भूमौ पतिता गतचेतना
व्यसुरप्रेक्षणीयापि प्रेक्षणीयतमाकृतिः
१.८.१९प्रसुप्तेवाभवच्चापि भुवि सर्पविषार्दिता
भूयो मनोहरतरा बभूव तनुमध्यमा
१.८.२०ददर्श तां पिता चैव ते चैवान्ये तपस्विनः
विचेष्टमानां पतितां भूतले पद्मवर्चसम्
१.८.२१ततः सर्वे द्विजवराः समाजग्मुः कृपान्विताः
स्वस्त्यात्रेयो महाजानुः कुशिकः शङ्खमेखलः
१.८.२२भारद्वाजः कौणकुत्स आर्ष्टिषेणोऽथ गौतमः
प्रमतिः सह पुत्रेण तथान्ये वनवासिनः
१.८.२३तां ते कन्यां व्यसुं दृष्ट्वा भुजगस्य विषार्दिताम्
रुरुदुः कृपयाविष्टा रुरुस्त्वार्तो बहिर्ययौ