३.३.१वैशंपायन उवाच
३.३.२शौनकेनैवमुक्तस्तु कुन्तीपुत्रो युधिष्ठिरः
पुरोहितमुपागम्य भ्रातृमध्येऽब्रवीदिदम्
३.३.३प्रस्थितं मानुयान्तीमे ब्राह्मणा वेदपारगाः
न चास्मि पालने शक्तो बहुदुःखसमन्वितः
३.३.४परित्यक्तुं न शक्नोमि दानशक्तिश्च नास्ति मे
कथमत्र मया कार्यं भगवांस्तद्ब्रवीतु मे
३.३.५मुहूर्तमिव स ध्यात्वा धर्मेणान्विष्य तां गतिम्
युधिष्ठिरमुवाचेदं धौम्यो धर्मभृतां वरः
३.३.६पुरा सृष्टानि भूतानि पीड्यन्ते क्षुधया भृशम्
ततोऽनुकम्पया तेषां सविता स्वपिता इव
३.३.७गत्वोत्तरायणं तेजोरसानुद्धृत्य रश्मिभिः
दक्षिणायनमावृत्तो महीं निविशते रविः
३.३.८क्षेत्रभूते ततस्तस्मिन्नोषधीरोषधीपतिः
दिवस्तेजः समुद्धृत्य जनयामास वारिणा
३.३.९निषिक्तश्चन्द्रतेजोभिः सूयते भूगतो रविः
ओषध्यः षड्रसा मेध्यास्तदन्नं प्राणिनां भुवि
३.३.१०एवं भानुमयं ह्यन्नं भूतानां प्राणधारणम्
पितैष सर्वभूतानां तस्मात्तं शरणं व्रज
३.३.११राजानो हि महात्मानो योनिकर्मविशोधिताः
उद्धरन्ति प्रजाः सर्वास्तप आस्थाय पुष्कलम्
३.३.१२भीमेन कार्तवीर्येण वैन्येन नहुषेण च
तपोयोगसमाधिस्थैरुद्धृता ह्यापदः प्रजाः
३.३.१३तथा त्वमपि धर्मात्मन्कर्मणा च विशोधितः
तप आस्थाय धर्मेण द्विजातीन्भर भारत
३.३.१४एवमुक्तस्तु धौम्येन तत्कालसदृशं वचः
धर्मराजो विशुद्धात्मा तप आतिष्ठदुत्तमम्
३.३.१५पुष्पोपहारैर्बलिभिरर्चयित्वा दिवाकरम्
योगमास्थाय धर्मात्मा वायुभक्षो जितेन्द्रियः
गाङ्गेयं वार्युपस्पृष्य प्राणायामेन तस्थिवान्
३.३.१६जनमेजय उवाच
३.३.१७कथं कुरूणामृषभः स तु राजा युधिष्ठिरः
विप्रार्थमाराधितवान्सूर्यमद्भुतविक्रमम्
३.३.१८वैशंपायन उवाच
३.३.१९शृणुष्वावहितो राजञ्शुचिर्भूत्वा समाहितः
क्षणं च कुरु राजेन्द्र सर्वं वक्ष्याम्यशेषतः
३.३.२०धौम्येन तु यथ प्रोक्तं पार्थाय सुमहात्मने
नाम्नामष्टशतं पुण्यं तच्छृणुष्व महामते
३.३.२१सूर्योऽर्यमा भगस्त्वष्टा पूषार्कः सविता रविः
गभस्तिमानजः कालो मृत्युर्धाता प्रभाकरः
३.३.२२पृथिव्यापश्च तेजश्च खं वायुश्च परायणम्
सोमो बृहस्पतिः शुक्रो बुधोऽङ्गारक एव च
३.३.२३इन्द्रो विवस्वान्दीप्तांशुः शुचिः शौरिः शनैश्चरः
ब्रह्मा विष्णुश्च रुद्रश्च स्कन्दो वैश्रवणो यमः
३.३.२४वैद्युतो जाठरश्चाग्निरैन्धनस्तेजसां पतिः
धर्मध्वजो वेदकर्ता वेदाङ्गो वेदवाहनः
३.३.२५कृतं त्रेता द्वापरश्च कलिः सर्वामराश्रयः
कला काष्ठा मुहूर्ताश्च पक्षा मासा ऋतुस्तथा
३.३.२६संवत्सरकरोऽश्वत्थः कालचक्रो विभावसुः
पुरुषः शाश्वतो योगी व्यक्ताव्यक्तः सनातनः
३.३.२७लोकाध्यक्षः प्रजाध्यक्षो विश्वकर्मा तमोनुदः
वरुणः सागरोंऽशुश्च जीमूतो जीवनोऽरिहा
३.३.२८भूताश्रयो भूतपतिः सर्वभूतनिषेवितः
मणिः सुवर्णो भूतादिः कामदः सर्वतोमुखः
३.३.२९जयो विशालो वरदः शीघ्रगः प्राणधारणः
धन्वन्तरिर्धूमकेतुरादिदेवोऽदितेः सुतः
३.३.३०द्वादशात्मारविन्दाक्षः पिता माता पितामहः
स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम्
३.३.३१देहकर्ता प्रशान्तात्मा विश्वात्मा विश्वतोमुखः
चराचरात्मा सूक्ष्मात्मा मैत्रेण वपुषान्वितः
३.३.३२एतद्वै कीर्तनीयस्य सूर्यस्यैव महात्मनः
नाम्नामष्टशतं पुण्यं शक्रेणोक्तं महात्मना
३.३.३३शक्राच्च नारदः प्राप्तो धौम्यश्च तदनन्तरम्
धौम्याद्युधिष्ठिरः प्राप्य सर्वान्कामानवाप्तवान्
३.३.३४सुरपितृगणयक्षसेवितं; ह्यसुरनिशाचरसिद्धवन्दितम्
वरकनकहुताशनप्रभं; त्वमपि मनस्यभिधेहि भास्करम्
३.३.३५सूर्योदये यस्तु समाहितः पठे;त्स पुत्रलाभं धनरत्नसंचयान्
लभेत जातिस्मरतां सदा नरः; स्मृतिं च मेधां च स विन्दते पराम्
३.३.३६इमं स्तवं देववरस्य यो नरः; प्रकीर्तयेच्छुचिसुमनाः समाहितः
स मुच्यते शोकदवाग्निसागरा;ल्लभेत कामान्मनसा यथेप्सितान्