१.१२.१रुरुरुवाच
१.१२.२कथं हिंसितवान्सर्पान्क्षत्रियो जनमेजयः
सर्पा वा हिंसितास्तात किमर्थं द्विजसत्तम
१.१२.३किमर्थं मोक्षिताश्चैव पन्नगास्तेन शंस मे
आस्तीकेन तदाचक्ष्व श्रोतुमिच्छाम्यशेषतः
१.१२.४ऋषिरुवाच
१.१२.५श्रोष्यसि त्वं रुरो सर्वमास्तीकचरितं महत्
ब्राह्मणानां कथयतामित्युक्त्वान्तरधीयत
१.१२.६सूत उवाच
१.१२.७रुरुश्चापि वनं सर्वं पर्यधावत्समन्ततः
तमृषिं द्रष्टुमन्विच्छन्संश्रान्तो न्यपतद्भुवि
१.१२.८लब्धसंज्ञो रुरुश्चायात्तच्चाचख्यौ पितुस्तदा
पिता चास्य तदाख्यानं पृष्टः सर्वं न्यवेदयत्