१.४.१लोमहर्षणपुत्र उग्रश्रवाः सूतः पौराणिको नैमिषारण्ये शौनकस्य कुलपतेर्द्वादशवार्षिके सत्रे ऋषीनभ्यागतानुपतस्थे
१.४.२पौराणिकः पुराणे कृतश्रमः स तान्कृताञ्जलिरुवाच
किं भवन्तः श्रोतुमिच्छन्ति
किमहं ब्रुवाणीति
१.४.३तमृषय ऊचुः
परमं लोमहर्षणे प्रक्ष्यामस्त्वां वक्ष्यसि च नः शुश्रूषतां कथायोगम्
तद्भगवांस्तु तावच्छौनकोऽग्निशरणमध्यास्ते
१.४.४योऽसौ दिव्याः कथा वेद देवतासुरसंकथाः
मनुष्योरगगन्धर्वकथा वेद च सर्वशः
१.४.५स चाप्यस्मिन्मखे सौते विद्वान्कुलपतिर्द्विजः
दक्षो धृतव्रतो धीमाञ्शास्त्रे चारण्यके गुरुः
१.४.६सत्यवादी शमपरस्तपस्वी नियतव्रतः
सर्वेषामेव नो मान्यः स तावत्प्रतिपाल्यताम्
१.४.७तस्मिन्नध्यासति गुरावासनं परमार्चितम्
ततो वक्ष्यसि यत्त्वां स प्रक्ष्यति द्विजसत्तमः
१.४.८सूत उवाच
१.४.९एवमस्तु गुरौ तस्मिन्नुपविष्टे महात्मनि
तेन पृष्टः कथाः पुण्या वक्ष्यामि विविधाश्रयाः
१.४.१०सोऽथ विप्रर्षभः कार्यं कृत्वा सर्वं यथाक्रमम्
देवान्वाग्भिः पितॄनद्भिस्तर्पयित्वाजगाम ह
१.४.११यत्र ब्रह्मर्षयः सिद्धास्त आसीना यतव्रताः
यज्ञायतनमाश्रित्य सूतपुत्रपुरःसराः
१.४.१२ऋत्विक्ष्वथ सदस्येषु स वै गृहपतिस्ततः
उपविष्टेषूपविष्टः शौनकोऽथाब्रवीदिदम्