१३. अनुशासनपर्व
१३.२४.१युधिष्ठिर उवाच

१३.२४.२श्राद्धकाले च दैवे च धर्मे चापि पितामह
इच्छामीह त्वयाख्यातं विहितं यत्सुरर्षिभिः

१३.२४.३भीष्म उवाच

१३.२४.४दैवं पूर्वाह्णिके कुर्यादपराह्णे तु पैतृकम्
मङ्गलाचारसंपन्नः कृतशौचः प्रयत्नवान्

१३.२४.५मनुष्याणां तु मध्याह्ने प्रदद्यादुपपत्तितः
कालहीनं तु यद्दानं तं भागं रक्षसां विदुः

१३.२४.६लङ्घितं चावलीढं च कलिपूर्वं च यत्कृतम्
रजस्वलाभिर्दृष्टं च तं भागं रक्षसां विदुः

१३.२४.७अवघुष्टं च यद्भुक्तमव्रतेन च भारत
परामृष्टं शुना चैव तं भागं रक्षसां विदुः

१३.२४.८केशकीटावपतितं क्षुतं श्वभिरवेक्षितम्
रुदितं चावधूतं च तं भागं रक्षसां विदुः

१३.२४.९निरोंकारेण यद्भुक्तं सशस्त्रेण च भारत
दुरात्मना च यद्भुक्तं तं भागं रक्षसां विदुः

१३.२४.१०परोच्छिष्टं च यद्भुक्तं परिभुक्तं च यद्भवेत्
दैवे पित्र्ये च सततं तं भागं रक्षसां विदुः

१३.२४.११गर्हितं निन्दितं चैव परिविष्टं समन्युना
दैवं वाप्यथ वा पैत्र्यं तं भागं रक्षसां विदुः

१३.२४.१२मन्त्रहीनं क्रियाहीनं यच्छ्राद्धं परिविष्यते
त्रिभिर्वर्णैर्नरश्रेष्ठ तं भागं रक्षसां विदुः

१३.२४.१३आज्याहुतिं विना चैव यत्किंचित्परिविष्यते
दुराचारैश्च यद्भुक्तं तं भागं रक्षसां विदुः

१३.२४.१४ये भागा रक्षसां प्रोक्तास्त उक्ता भरतर्षभ
अत ऊर्ध्वं विसर्गस्य परीक्षां ब्राह्मणे शृणु

१३.२४.१५यावन्तः पतिता विप्रा जडोन्मत्तास्तथैव च
दैवे वाप्यथ वा पित्र्ये राजन्नार्हन्ति केतनम्

१३.२४.१६श्वित्री कुष्ठी च क्लीबश्च तथा यक्ष्महतश्च यः
अपस्मारी च यश्चान्धो राजन्नार्हन्ति सत्कृतिम्

१३.२४.१७चिकित्सका देवलका वृथानियमधारिणः
सोमविक्रयिणश्चैव श्राद्धे नार्हन्ति केतनम्

१३.२४.१८गायना नर्तकाश्चैव प्लवका वादकास्तथा
कथका योधकाश्चैव राजन्नार्हन्ति केतनम्

१३.२४.१९होतारो वृषलानां च वृषलाध्यापकास्तथा
तथा वृषलशिष्याश्च राजन्नार्हन्ति केतनम्

१३.२४.२०अनुयोक्ता च यो विप्रो अनुयुक्तश्च भारत
नार्हतस्तावपि श्राद्धं ब्रह्मविक्रयिणौ हि तौ

१३.२४.२१अग्रणीर्यः कृतः पूर्वं वर्णावरपरिग्रहः
ब्राह्मणः सर्वविद्योऽपि राजन्नार्हति केतनम्

१३.२४.२२अनग्नयश्च ये विप्रा मृतनिर्यातकाश्च ये
स्तेनाश्च पतिताश्चैव राजन्नार्हन्ति केतनम्

१३.२४.२३अपरिज्ञातपूर्वाश्च गणपूर्वाश्च भारत
पुत्रिकापूर्वपुत्राश्च श्राद्धे नार्हन्ति केतनम्

१३.२४.२४ऋणकर्ता च यो राजन्यश्च वार्धुषिको द्विजः
प्राणिविक्रयवृत्तिश्च राजन्नार्हन्ति केतनम्

१३.२४.२५स्त्रीपूर्वाः काण्डपृष्ठाश्च यावन्तो भरतर्षभ
अजपा ब्राह्मणाश्चैव श्राद्धे नार्हन्ति केतनम्

१३.२४.२६श्राद्धे दैवे च निर्दिष्टा ब्राह्मणा भरतर्षभ
दातुः प्रतिग्रहीतुश्च शृणुष्वानुग्रहं पुनः

१३.२४.२७चीर्णव्रता गुणैर्युक्ता भवेयुर्येऽपि कर्षकाः
सावित्रीज्ञाः क्रियावन्तस्ते राजन्केतनक्षमाः

१३.२४.२८क्षात्रधर्मिणमप्याजौ केतयेत्कुलजं द्विजम्
न त्वेव वणिजं तात श्राद्धेषु परिकल्पयेत्

१३.२४.२९अग्निहोत्री च यो विप्रो ग्रामवासी च यो भवेत्
अस्तेनश्चातिथिज्ञश्च स राजन्केतनक्षमः

१३.२४.३०सावित्रीं जपते यस्तु त्रिकालं भरतर्षभ
भिक्षावृत्तिः क्रियावांश्च स राजन्केतनक्षमः

१३.२४.३१उदितास्तमितो यश्च तथैवास्तमितोदितः
अहिंस्रश्चाल्पदोषश्च स राजन्केतनक्षमः

१३.२४.३२अकल्कको ह्यतर्कश्च ब्राह्मणो भरतर्षभ
ससंज्ञो भैक्ष्यवृत्तिश्च स राजन्केतनक्षमः

१३.२४.३३अव्रती कितवः स्तेनः प्राणिविक्रय्यथो वणिक्
पश्चाच्च पीतवान्सोमं स राजन्केतनक्षमः

१३.२४.३४अर्जयित्वा धनं पूर्वं दारुणैः कृषिकर्मभिः
भवेत्सर्वातिथिः पश्चात्स राजन्केतनक्षमः

१३.२४.३५ब्रह्मविक्रयनिर्दिष्टं स्त्रिया यच्चार्जितं धनम्
अदेयं पितृदेवेभ्यो यच्च क्लैब्यादुपार्जितम्

१३.२४.३६क्रियमाणेऽपवर्गे तु यो द्विजो भरतर्षभ
न व्याहरति यद्युक्तं तस्याधर्मो गवानृतम्

१३.२४.३७श्राद्धस्य ब्राह्मणः कालः प्राप्तं दधि घृतं तथा
सोमक्षयश्च मांसं च यदारण्यं युधिष्ठिर

१३.२४.३८श्राद्धापवर्गे विप्रस्य स्वधा वै स्वदिता भवेत्
क्षत्रियस्याप्यथो ब्रूयात्प्रीयन्तां पितरस्त्विति

१३.२४.३९अपवर्गे तु वैश्यस्य श्राद्धकर्मणि भारत
अक्षय्यमभिधातव्यं स्वस्ति शूद्रस्य भारत

१३.२४.४०पुण्याहवाचनं दैवे ब्राह्मणस्य विधीयते
एतदेव निरोंकारं क्षत्रियस्य विधीयते
वैश्यस्य चैव वक्तव्यं प्रीयन्तां देवता इति

१३.२४.४१कर्मणामानुपूर्वीं च विधिपूर्वकृतं शृणु
जातकर्मादिकान्सर्वांस्त्रिषु वर्णेषु भारत
ब्रह्मक्षत्रे हि मन्त्रोक्ता वैश्यस्य च युधिष्ठिर

१३.२४.४२विप्रस्य रशना मौञ्जी मौर्वी राजन्यगामिनी
बाल्वजीत्येव वैश्यस्य धर्म एष युधिष्ठिर

१३.२४.४३दातुः प्रतिग्रहीतुश्च धर्माधर्माविमौ शृणु
ब्राह्मणस्यानृतेऽधर्मः प्रोक्तः पातकसंज्ञितः
चतुर्गुणः क्षत्रियस्य वैश्यस्याष्टगुणः स्मृतः

१३.२४.४४नान्यत्र ब्राह्मणोऽश्नीयात्पूर्वं विप्रेण केतितः
यवीयान्पशुहिंसायां तुल्यधर्मो भवेत्स हि

१३.२४.४५अथ राजन्यवैश्याभ्यां यद्यश्नीयात्तु केतितः
यवीयान्पशुहिंसायां भागार्धं समवाप्नुयात्

१३.२४.४६दैवं वाप्यथ वा पित्र्यं योऽश्नीयाद्ब्राह्मणादिषु
अस्नातो ब्राह्मणो राजंस्तस्याधर्मो गवानृतम्

१३.२४.४७आशौचो ब्राह्मणो राजन्योऽश्नीयाद्ब्राह्मणादिषु
ज्ञानपूर्वमथो लोभात्तस्याधर्मो गवानृतम्

१३.२४.४८अन्नेनान्नं च यो लिप्सेत्कर्मार्थं चैव भारत
आमन्त्रयति राजेन्द्र तस्याधर्मोऽनृतं स्मृतम्

१३.२४.४९अवेदव्रतचारित्रास्त्रिभिर्वर्णैर्युधिष्ठिर
मन्त्रवत्परिविष्यन्ते तेष्वधर्मो गवानृतम्

१३.२४.५०युधिष्ठिर उवाच

१३.२४.५१पित्र्यं वाप्यथ वा दैवं दीयते यत्पितामह
एतदिच्छाम्यहं श्रोतुं दत्तं येषु महाफलम्

१३.२४.५२भीष्म उवाच

१३.२४.५३येषां दाराः प्रतीक्षन्ते सुवृष्टिमिव कर्षकाः
उच्छेषपरिशेषं हि तान्भोजय युधिष्ठिर

१३.२४.५४चारित्रनियता राजन्ये कृशाः कृशवृत्तयः
अर्थिनश्चोपगच्छन्ति तेषु दत्तं महाफलम्

१३.२४.५५तद्भक्तास्तद्गृहा राजंस्तद्धनास्तदपाश्रयाः
अर्थिनश्च भवन्त्यर्थे तेषु दत्तं महाफलम्

१३.२४.५६तस्करेभ्यः परेभ्यो वा ये भयार्ता युधिष्ठिर
अर्थिनो भोक्तुमिच्छन्ति तेषु दत्तं महाफलम्

१३.२४.५७अकल्ककस्य विप्रस्य भैक्षोत्करकृतात्मनः
बटवो यस्य भिक्षन्ति तेभ्यो दत्तं महाफलम्

१३.२४.५८हृतस्वा हृतदाराश्च ये विप्रा देशसंप्लवे
अर्थार्थमभिगच्छन्ति तेभ्यो दत्तं महाफलम्

१३.२४.५९व्रतिनो नियमस्थाश्च ये विप्राः श्रुतसंमताः
तत्समाप्त्यर्थमिच्छन्ति तेषु दत्तं महाफलम्

१३.२४.६०अव्युत्क्रान्ताश्च धर्मेषु पाषण्डसमयेषु च
कृशप्राणाः कृशधनास्तेषु दत्तं महाफलम्

१३.२४.६१कृतसर्वस्वहरणा निर्दोषाः प्रभविष्णुभिः
स्पृहयन्ति च भुक्तान्नं तेषु दत्तं महाफलम्

१३.२४.६२तपस्विनस्तपोनिष्ठास्तेषां भैक्षचराश्च ये
अर्थिनः किंचिदिच्छन्ति तेषु दत्तं महाफलम्

१३.२४.६३महाफलविधिर्दाने श्रुतस्ते भरतर्षभ
निरयं येन गच्छन्ति स्वर्गं चैव हि तच्छृणु

१३.२४.६४गुर्वर्थं वाभयार्थं वा वर्जयित्वा युधिष्ठिर
येऽनृतं कथयन्ति स्म ते वै निरयगामिनः

१३.२४.६५परदाराभिहर्तारः परदाराभिमर्शिनः
परदारप्रयोक्तारस्ते वै निरयगामिनः

१३.२४.६६ये परस्वापहर्तारः परस्वानां च नाशकाः
सूचकाश्च परेषां ये ते वै निरयगामिनः

१३.२४.६७प्रपाणां च सभानां च संक्रमाणां च भारत
अगाराणां च भेत्तारो नरा निरयगामिनः

१३.२४.६८अनाथां प्रमदां बालां वृद्धां भीतां तपस्विनीम्
वञ्चयन्ति नरा ये च ते वै निरयगामिनः

१३.२४.६९वृत्तिच्छेदं गृहच्छेदं दारच्छेदं च भारत
मित्रच्छेदं तथाशायास्ते वै निरयगामिनः

१३.२४.७०सूचकाः संधिभेत्तारः परवृत्त्युपजीवकाः
अकृतज्ञाश्च मित्राणां ते वै निरयगामिनः

१३.२४.७१पाषण्डा दूषकाश्चैव समयानां च दूषकाः
ये प्रत्यवसिताश्चैव ते वै निरयगामिनः

१३.२४.७२कृताशं कृतनिर्वेशं कृतभक्तं कृतश्रमम्
भेदैर्ये व्यपकर्षन्ति ते वै निरयगामिनः

१३.२४.७३पर्यश्नन्ति च ये दारानग्निभृत्यातिथींस्तथा
उत्सन्नपितृदेवेज्यास्ते वै निरयगामिनः

१३.२४.७४वेदविक्रयिणश्चैव वेदानां चैव दूषकाः
वेदानां लेखकाश्चैव ते वै निरयगामिनः

१३.२४.७५चातुराश्रम्यबाह्याश्च श्रुतिबाह्याश्च ये नराः
विकर्मभिश्च जीवन्ति ते वै निरयगामिनः

१३.२४.७६केशविक्रयिका राजन्विषविक्रयिकाश्च ये
क्षीरविक्रयिकाश्चैव ते वै निरयगामिनः

१३.२४.७७ब्राह्मणानां गवां चैव कन्यानां च युधिष्ठिर
येऽन्तरं यान्ति कार्येषु ते वै निरयगामिनः

१३.२४.७८शस्त्रविक्रयकाश्चैव कर्तारश्च युधिष्ठिर
शल्यानां धनुषां चैव ते वै निरयगामिनः

१३.२४.७९शल्यैर्वा शङ्कुभिर्वापि श्वभ्रैर्वा भरतर्षभ
ये मार्गमनुरुन्धन्ति ते वै निरयगामिनः

१३.२४.८०उपाध्यायांश्च भृत्यांश्च भक्तांश्च भरतर्षभ
ये त्यजन्त्यसमर्थांस्तांस्ते वै निरयगामिनः

१३.२४.८१अप्राप्तदमकाश्चैव नासानां वेधकास्तथा
बन्धकाश्च पशूनां ये ते वै निरयगामिनः

१३.२४.८२अगोप्तारश्छलद्रव्या बलिषड्भागतत्पराः
समर्थाश्चाप्यदातारस्ते वै निरयगामिनः

१३.२४.८३क्षान्तान्दान्तांस्तथा प्राज्ञान्दीर्घकालं सहोषितान्
त्यजन्ति कृतकृत्या ये ते वै निरयगामिनः

१३.२४.८४बालानामथ वृद्धानां दासानां चैव ये नराः
अदत्त्वा भक्षयन्त्यग्रे ते वै निरयगामिनः

१३.२४.८५एते पूर्वर्षिभिर्दृष्टाः प्रोक्ता निरयगामिनः
भागिनः स्वर्गलोकस्य वक्ष्यामि भरतर्षभ

१३.२४.८६सर्वेष्वेव तु कार्येषु दैवपूर्वेषु भारत
हन्ति पुत्रान्पशून्कृत्स्नान्ब्राह्मणातिक्रमः कृतः

१३.२४.८७दानेन तपसा चैव सत्येन च युधिष्ठिर
ये धर्ममनुवर्तन्ते ते नराः स्वर्गगामिनः

१३.२४.८८शुश्रूषाभिस्तपोभिश्च श्रुतमादाय भारत
ये प्रतिग्रहनिःस्नेहास्ते नराः स्वर्गगामिनः

१३.२४.८९भयात्पापात्तथाबाधाद्दारिद्र्याद्व्याधिधर्षणात्
यत्कृते प्रतिमुच्यन्ते ते नराः स्वर्गगामिनः

१३.२४.९०क्षमावन्तश्च धीराश्च धर्मकार्येषु चोत्थिताः
मङ्गलाचारयुक्ताश्च ते नराः स्वर्गगामिनः

१३.२४.९१निवृत्ता मधुमांसेभ्यः परदारेभ्य एव च
निवृत्ताश्चैव मद्येभ्यस्ते नराः स्वर्गगामिनः

१३.२४.९२आश्रमाणां च कर्तारः कुलानां चैव भारत
देशानां नगराणां च ते नराः स्वर्गगामिनः

१३.२४.९३वस्त्राभरणदातारो भक्षपानान्नदास्तथा
कुटुम्बानां च दातारस्ते नराः स्वर्गगामिनः

१३.२४.९४सर्वहिंसानिवृत्ताश्च नराः सर्वसहाश्च ये
सर्वस्याश्रयभूताश्च ते नराः स्वर्गगामिनः

१३.२४.९५मातरं पितरं चैव शुश्रूषन्ति जितेन्द्रियाः
भ्रातॄणां चैव सस्नेहास्ते नराः स्वर्गगामिनः

१३.२४.९६आढ्याश्च बलवन्तश्च यौवनस्थाश्च भारत
ये वै जितेन्द्रिया धीरास्ते नराः स्वर्गगामिनः

१३.२४.९७अपराद्धेषु सस्नेहा मृदवो मित्रवत्सलाः
आराधनसुखाश्चापि ते नराः स्वर्गगामिनः

१३.२४.९८सहस्रपरिवेष्टारस्तथैव च सहस्रदाः
त्रातारश्च सहस्राणां पुरुषाः स्वर्गगामिनः

१३.२४.९९सुवर्णस्य च दातारो गवां च भरतर्षभ
यानानां वाहनानां च ते नराः स्वर्गगामिनः

१३.२४.१००वैवाहिकानां कन्यानां प्रेष्याणां च युधिष्ठिर
दातारो वाससां चैव ते नराः स्वर्गगामिनः

१३.२४.१०१विहारावसथोद्यानकूपारामसभाप्रदाः
वप्राणां चैव कर्तारस्ते नराः स्वर्गगामिनः

१३.२४.१०२निवेशनानां क्षेत्राणां वसतीनां च भारत
दातारः प्रार्थितानां च ते नराः स्वर्गगामिनः

१३.२४.१०३रसानामथ बीजानां धान्यानां च युधिष्ठिर
स्वयमुत्पाद्य दातारः पुरुषाः स्वर्गगामिनः

१३.२४.१०४यस्मिन्कस्मिन्कुले जाता बहुपुत्राः शतायुषः
सानुक्रोशा जितक्रोधाः पुरुषाः स्वर्गगामिनः

१३.२४.१०५एतदुक्तममुत्रार्थं दैवं पित्र्यं च भारत
धर्माधर्मौ च दानस्य यथा पूर्वर्षिभिः कृतौ