१३.३४.१भीष्म उवाच
१३.३४.२ब्राह्मणानेव सततं भृशं संप्रतिपूजयेत्
एते हि सोमराजान ईश्वराः सुखदुःखयोः
१३.३४.३एते भोगैरलंकारैरन्यैश्चैव किमिच्छकैः
सदा पूज्या नमस्कार्या रक्ष्याश्च पितृवन्नृपैः
अतो राष्ट्रस्य शान्तिर्हि भूतानामिव वासवात्
१३.३४.४जायतां ब्रह्मवर्चस्वी राष्ट्रे वै ब्राह्मणः शुचिः
महारथश्च राजन्य एष्टव्यः शत्रुतापनः
१३.३४.५ब्राह्मणं जातिसंपन्नं धर्मज्ञं संशितव्रतम्
वासयेत गृहे राजन्न तस्मात्परमस्ति वै
१३.३४.६ब्राह्मणेभ्यो हविर्दत्तं प्रतिगृह्णन्ति देवताः
पितरः सर्वभूतानां नैतेभ्यो विद्यते परम्
१३.३४.७आदित्यश्चन्द्रमा वायुर्भूमिरापोऽम्बरं दिशः
सर्वे ब्राह्मणमाविश्य सदान्नमुपभुञ्जते
१३.३४.८न तस्याश्नन्ति पितरो यस्य विप्रा न भुञ्जते
देवाश्चाप्यस्य नाश्नन्ति पापस्य ब्राह्मणद्विषः
१३.३४.९ब्राह्मणेषु तु तुष्टेषु प्रीयन्ते पितरः सदा
तथैव देवता राजन्नात्र कार्या विचारणा
१३.३४.१०तथैव तेऽपि प्रीयन्ते येषां भवति तद्धविः
न च प्रेत्य विनश्यन्ति गच्छन्ति परमां गतिम्
१३.३४.११येन येनैव हविषा ब्राह्मणांस्तर्पयेन्नरः
तेन तेनैव प्रीयन्ते पितरो देवतास्तथा
१३.३४.१२ब्राह्मणादेव तद्भूतं प्रभवन्ति यतः प्रजाः
यतश्चायं प्रभवति प्रेत्य यत्र च गच्छति
१३.३४.१३वेदैष मार्गं स्वर्गस्य तथैव नरकस्य च
आगतानागते चोभे ब्राह्मणो द्विपदां वरः
ब्राह्मणो भरतश्रेष्ठ स्वधर्मं वेद मेधया
१३.३४.१४ये चैनमनुवर्तन्ते ते न यान्ति पराभवम्
न ते प्रेत्य विनश्यन्ति गच्छन्ति न पराभवम्
१३.३४.१५ये ब्राह्मणमुखात्प्राप्तं प्रतिगृह्णन्ति वै वचः
कृतात्मानो महात्मानस्ते न यान्ति पराभवम्
१३.३४.१६क्षत्रियाणां प्रतपतां तेजसा च बलेन च
ब्राह्मणेष्वेव शाम्यन्ति तेजांसि च बलानि च
१३.३४.१७भृगवोऽजयंस्तालजङ्घान्नीपानङ्गिरसोऽजयन्
भरद्वाजो वैतहव्यानैलांश्च भरतर्षभ
१३.३४.१८चित्रायुधांश्चाप्यजयन्नेते कृष्णाजिनध्वजाः
प्रक्षिप्याथ च कुम्भान्वै पारगामिनमारभेत्
१३.३४.१९यत्किंचित्कथ्यते लोके श्रूयते पश्यतेऽपि वा
सर्वं तद्ब्राह्मणेष्वेव गूढोऽग्निरिव दारुषु
१३.३४.२०अत्राप्युदाहरन्तीममितिहासं पुरातनम्
संवादं वासुदेवस्य पृथ्व्याश्च भरतर्षभ
१३.३४.२१वासुदेव उवाच
१३.३४.२२मातरं सर्वभूतानां पृच्छे त्वा संशयं शुभे
केन स्वित्कर्मणा पापं व्यपोहति नरो गृही
१३.३४.२३पृथिव्युवाच
१३.३४.२४ब्राह्मणानेव सेवेत पवित्रं ह्येतदुत्तमम्
ब्राह्मणान्सेवमानस्य रजः सर्वं प्रणश्यति
१३.३४.२५अतो भूतिरतः कीर्तिरतो बुद्धिः प्रजायते
अपरेषां परेषां च परेभ्यश्चैव ये परे
१३.३४.२६ब्राह्मणा यं प्रशंसन्ति पुरुषः स प्रवर्धते
अथ यो ब्राह्मणाक्रुष्टः पराभवति सोऽचिरात्
१३.३४.२७यथा महार्णवे क्षिप्त आमलोष्टो विनश्यति
तथा दुश्चरितं कर्म पराभावाय कल्पते
१३.३४.२८पश्य चन्द्रे कृतं लक्ष्म समुद्रे लवणोदकम्
तथा भगसहस्रेण महेन्द्रं परिचिह्नितम्
१३.३४.२९तेषामेव प्रभावेन सहस्रनयनो ह्यसौ
शतक्रतुः समभवत्पश्य माधव यादृशम्
१३.३४.३०इच्छन्भूतिं च कीर्तिं च लोकांश्च मधुसूदन
ब्राह्मणानुमते तिष्ठेत्पुरुषः शुचिरात्मवान्
१३.३४.३१इत्येतद्वचनं श्रुत्वा मेदिन्या मधुसूदनः
साधु साध्वित्यथेत्युक्त्वा मेदिनीं प्रत्यपूजयत्
१३.३४.३२एतां श्रुत्वोपमां पार्थ प्रयतो ब्राह्मणर्षभान्
सततं पूजयेथास्त्वं ततः श्रेयोऽभिपत्स्यसे