२. सभापर्व
२.१०.१नारद उवाच

२.१०.२सभा वैश्रवणी राजञ्शतयोजनमायता
विस्तीर्णा सप्ततिश्चैव योजनानि सितप्रभा

२.१०.३तपसा निर्मिता राजन्स्वयं वैश्रवणेन सा
शशिप्रभा खेचरीणां कैलासशिखरोपमा

२.१०.४गुह्यकैरुह्यमाना सा खे विषक्तेव दृश्यते
दिव्या हेममयैरुच्चैः पादपैरुपशोभिता

२.१०.५रश्मिवती भास्वरा च दिव्यगन्धा मनोरमा
सिताभ्रशिखराकारा प्लवमानेव दृश्यते

२.१०.६तस्यां वैश्रवणो राजा विचित्राभरणाम्बरः
स्त्रीसहस्रावृतः श्रीमानास्ते ज्वलितकुण्डलः

२.१०.७दिवाकरनिभे पुण्ये दिव्यास्तरणसंवृते
दिव्यपादोपधाने च निषण्णः परमासने

२.१०.८मन्दाराणामुदाराणां वनानि सुरभीणि च
सौगन्धिकानां चादाय गन्धान्गन्धवहः शुचिः

२.१०.९नलिन्याश्चालकाख्यायाश्चन्दनानां वनस्य च
मनोहृदयसंह्लादी वायुस्तमुपसेवते

२.१०.१०तत्र देवाः सगन्धर्वा गणैरप्सरसां वृताः
दिव्यतानेन गीतानि गान्ति दिव्यानि भारत

२.१०.११मिश्रकेशी च रम्भा च चित्रसेना शुचिस्मिता
चारुनेत्रा घृताची च मेनका पुञ्जिकस्थला

२.१०.१२विश्वाची सहजन्या च प्रम्लोचा उर्वशी इरा
वर्गा च सौरभेयी च समीची बुद्बुदा लता

२.१०.१३एताः सहस्रशश्चान्या नृत्तगीतविशारदाः
उपतिष्ठन्ति धनदं पाण्डवाप्सरसां गणाः

२.१०.१४अनिशं दिव्यवादित्रैर्नृत्तैर्गीतैश्च सा सभा
अशून्या रुचिरा भाति गन्धर्वाप्सरसां गणैः

२.१०.१५किंनरा नाम गन्धर्वा नरा नाम तथापरे
मणिभद्रोऽथ धनदः श्वेतभद्रश्च गुह्यकः

२.१०.१६कशेरको गण्डकण्डुः प्रद्योतश्च महाबलः
कुस्तुम्बुरुः पिशाचश्च गजकर्णो विशालकः

२.१०.१७वराहकर्णः सान्द्रोष्ठः फलभक्षः फलोदकः
अङ्गचूडः शिखावर्तो हेमनेत्रो विभीषणः

२.१०.१८पुष्पाननः पिङ्गलकः शोणितोदः प्रवालकः
वृक्षवास्यनिकेतश्च चीरवासाश्च भारत

२.१०.१९एते चान्ये च बहवो यक्षाः शतसहस्रशः
सदा भगवती च श्रीस्तथैव नलकूबरः

२.१०.२०अहं च बहुशस्तस्यां भवन्त्यन्ये च मद्विधाः
आचार्याश्चाभवंस्तत्र तथा देवर्षयोऽपरे

२.१०.२१भगवान्भूतसंघैश्च वृतः शतसहस्रशः
उमापतिः पशुपतिः शूलधृग्भगनेत्रहा

२.१०.२२त्र्यम्बको राजशार्दूल देवी च विगतक्लमा
वामनैर्विकटैः कुब्जैः क्षतजाक्षैर्मनोजवैः

२.१०.२३मांसमेदोवसाहारैरुग्रश्रवणदर्शनैः
नानाप्रहरणैर्घोरैर्वातैरिव महाजवैः
वृतः सखायमन्वास्ते सदैव धनदं नृप

२.१०.२४सा सभा तादृशी राजन्मया दृष्टान्तरिक्षगा
पितामहसभां राजन्कथयिष्ये गतक्लमाम्