२.९.१नारद उवाच
२.९.२युधिष्ठिर सभा दिव्या वरुणस्य सितप्रभा
प्रमाणेन यथा याम्या शुभप्राकारतोरणा
२.९.३अन्तःसलिलमास्थाय विहिता विश्वकर्मणा
दिव्यरत्नमयैर्वृक्षैः फलपुष्पप्रदैर्युता
२.९.४नीलपीतासितश्यामैः सितैर्लोहितकैरपि
अवतानैस्तथा गुल्मैः पुष्पमञ्जरिधारिभिः
२.९.५तथा शकुनयस्तस्यां नानारूपा मृदुस्वराः
अनिर्देश्या वपुष्मन्तः शतशोऽथ सहस्रशः
२.९.६सा सभा सुखसंस्पर्शा न शीता न च घर्मदा
वेश्मासनवती रम्या सिता वरुणपालिता
२.९.७यस्यामास्ते स वरुणो वारुण्या सह भारत
दिव्यरत्नाम्बरधरो भूषणैरुपशोभितः
२.९.८स्रग्विणो भूषिताश्चापि दिव्यमाल्यानुकर्षिणः
आदित्यास्तत्र वरुणं जलेश्वरमुपासते
२.९.९वासुकिस्तक्षकश्चैव नागश्चैरावतस्तथा
कृष्णश्च लोहितश्चैव पद्मश्चित्रश्च वीर्यवान्
२.९.१०कम्बलाश्वतरौ नागौ धृतराष्ट्रबलाहकौ
मणिमान्कुण्डलधरः कर्कोटकधनंजयौ
२.९.११प्रह्लादो मूषिकादश्च तथैव जनमेजयः
पताकिनो मण्डलिनः फणवन्तश्च सर्वशः
२.९.१२एते चान्ये च बहवः सर्पास्तस्यां युधिष्ठिर
उपासते महात्मानं वरुणं विगतक्लमाः
२.९.१३बलिर्वैरोचनो राजा नरकः पृथिवींजयः
प्रह्लादो विप्रचित्तिश्च कालखञ्जाश्च सर्वशः
२.९.१४सुहनुर्दुर्मुखः शङ्खः सुमनाः सुमतिः स्वनः
घटोदरो महापार्श्वः क्रथनः पिठरस्तथा
२.९.१५विश्वरूपः सुरूपश्च विरूपोऽथ महाशिराः
दशग्रीवश्च वाली च मेघवासा दशावरः
२.९.१६कैटभो विटटूतश्च संह्रादश्चेन्द्रतापनः
दैत्यदानवसंघाश्च सर्वे रुचिरकुण्डलाः
२.९.१७स्रग्विणो मौलिनः सर्वे तथा दिव्यपरिच्छदाः
सर्वे लब्धवराः शूराः सर्वे विगतमृत्यवः
२.९.१८ते तस्यां वरुणं देवं धर्मपाशस्थिताः सदा
उपासते महात्मानं सर्वे सुचरितव्रताः
२.९.१९तथा समुद्राश्चत्वारो नदी भागीरथी च या
कालिन्दी विदिशा वेण्णा नर्मदा वेगवाहिनी
२.९.२०विपाशा च शतद्रुश्च चन्द्रभागा सरस्वती
इरावती वितस्ता च सिन्धुर्देवनदस्तथा
२.९.२१गोदावरी कृष्णवेण्णा कावेरी च सरिद्वरा
एताश्चान्याश्च सरितस्तीर्थानि च सरांसि च
२.९.२२कूपाश्च सप्रस्रवणा देहवन्तो युधिष्ठिर
पल्वलानि तडागानि देहवन्त्यथ भारत
२.९.२३दिशस्तथा मही चैव तथा सर्वे महीधराः
उपासते महात्मानं सर्वे जलचरास्तथा
२.९.२४गीतवादित्रवन्तश्च गन्धर्वाप्सरसां गणाः
स्तुवन्तो वरुणं तस्यां सर्व एव समासते
२.९.२५महीधरा रत्नवन्तो रसा येषु प्रतिष्ठिताः
सर्वे विग्रहवन्तस्ते तमीश्वरमुपासते
२.९.२६एषा मया संपतता वारुणी भरतर्षभ
दृष्टपूर्वा सभा रम्या कुबेरस्य सभां शृणु