२. सभापर्व
२.३०.१वैशंपायन उवाच

२.३०.२रक्षणाद्धर्मराजस्य सत्यस्य परिपालनात्
शत्रूणां क्षपणाच्चैव स्वकर्मनिरताः प्रजाः

२.३०.३बलीनां सम्यगादानाद्धर्मतश्चानुशासनात्
निकामवर्षी पर्जन्यः स्फीतो जनपदोऽभवत्

२.३०.४सर्वारम्भाः सुप्रवृत्ता गोरक्षं कर्षणं वणिक्
विशेषात्सर्वमेवैतत्संजज्ञे राजकर्मणः

२.३०.५दस्युभ्यो वञ्चकेभ्यो वा राजन्प्रति परस्परम्
राजवल्लभतश्चैव नाश्रूयन्त मृषा गिरः

२.३०.६अवर्षं चातिवर्षं च व्याधिपावकमूर्छनम्
सर्वमेतत्तदा नासीद्धर्मनित्ये युधिष्ठिरे

२.३०.७प्रियं कर्तुमुपस्थातुं बलिकर्म स्वभावजम्
अभिहर्तुं नृपा जग्मुर्नान्यैः कार्यैः पृथक्पृथक्

२.३०.८धर्म्यैर्धनागमैस्तस्य ववृधे निचयो महान्
कर्तुं यस्य न शक्येत क्षयो वर्षशतैरपि

२.३०.९स्वकोशस्य परीमाणं कोष्ठस्य च महीपतिः
विज्ञाय राजा कौन्तेयो यज्ञायैव मनो दधे

२.३०.१०सुहृदश्चैव तं सर्वे पृथक्च सह चाब्रुवन्
यज्ञकालस्तव विभो क्रियतामत्र सांप्रतम्

२.३०.११अथैवं ब्रुवतामेव तेषामभ्याययौ हरिः
ऋषिः पुराणो वेदात्मा दृश्यश्चापि विजानताम्

२.३०.१२जगतस्तस्थुषां श्रेष्ठः प्रभवश्चाप्ययश्च ह
भूतभव्यभवन्नाथः केशवः केशिसूदनः

२.३०.१३प्राकारः सर्ववृष्णीनामापत्स्वभयदोऽरिहा
बलाधिकारे निक्षिप्य संहत्यानकदुन्दुभिम्

२.३०.१४उच्चावचमुपादाय धर्मराजाय माधवः
धनौघं पुरुषव्याघ्रो बलेन महता वृतः

२.३०.१५तं धनौघमपर्यन्तं रत्नसागरमक्षयम्
नादयन्रथघोषेण प्रविवेश पुरोत्तमम्

२.३०.१६असूर्यमिव सूर्येण निवातमिव वायुना
कृष्णेन समुपेतेन जहृषे भारतं पुरम्

२.३०.१७तं मुदाभिसमागम्य सत्कृत्य च यथाविधि
संपृष्ट्वा कुशलं चैव सुखासीनं युधिष्ठिरः

२.३०.१८धौम्यद्वैपायनमुखैरृत्विग्भिः पुरुषर्षभः
भीमार्जुनयमैश्चापि सहितः कृष्णमब्रवीत्

२.३०.१९त्वत्कृते पृथिवी सर्वा मद्वशे कृष्ण वर्तते
धनं च बहु वार्ष्णेय त्वत्प्रसादादुपार्जितम्

२.३०.२०सोऽहमिच्छामि तत्सर्वं विधिवद्देवकीसुत
उपयोक्तुं द्विजाग्र्येषु हव्यवाहे च माधव

२.३०.२१तदहं यष्टुमिच्छामि दाशार्ह सहितस्त्वया
अनुजैश्च महाबाहो तन्मानुज्ञातुमर्हसि

२.३०.२२स दीक्षापय गोविन्द त्वमात्मानं महाभुज
त्वयीष्टवति दाशार्ह विपाप्मा भविता ह्यहम्

२.३०.२३मां वाप्यभ्यनुजानीहि सहैभिरनुजैर्विभो
अनुज्ञातस्त्वया कृष्ण प्राप्नुयां क्रतुमुत्तमम्

२.३०.२४तं कृष्णः प्रत्युवाचेदं बहूक्त्वा गुणविस्तरम्
त्वमेव राजशार्दूल सम्राडर्हो महाक्रतुम्
संप्राप्नुहि त्वया प्राप्ते कृतकृत्यास्ततो वयम्

२.३०.२५यजस्वाभीप्सितं यज्ञं मयि श्रेयस्यवस्थिते
नियुङ्क्ष्व चापि मां कृत्ये सर्वं कर्तास्मि ते वचः

२.३०.२६युधिष्ठिर उवाच

२.३०.२७सफलः कृष्ण संकल्पः सिद्धिश्च नियता मम
यस्य मे त्वं हृषीकेश यथेप्सितमुपस्थितः

२.३०.२८वैशंपायन उवाच

२.३०.२९अनुज्ञातस्तु कृष्णेन पाण्डवो भ्रातृभिः सह
ईहितुं राजसूयाय साधनान्युपचक्रमे

२.३०.३०तत आज्ञापयामास पाण्डवोऽरिनिबर्हणः
सहदेवं युधां श्रेष्ठं मन्त्रिणश्चैव सर्वशः

२.३०.३१अस्मिन्क्रतौ यथोक्तानि यज्ञाङ्गानि द्विजातिभिः
तथोपकरणं सर्वं मङ्गलानि च सर्वशः

२.३०.३२अधियज्ञांश्च संभारान्धौम्योक्तान्क्षिप्रमेव हि
समानयन्तु पुरुषा यथायोगं यथाक्रमम्

२.३०.३३इन्द्रसेनो विशोकश्च पूरुश्चार्जुनसारथिः
अन्नाद्याहरणे युक्ताः सन्तु मत्प्रियकाम्यया

२.३०.३४सर्वकामाश्च कार्यन्तां रसगन्धसमन्विताः
मनोहराः प्रीतिकरा द्विजानां कुरुसत्तम

२.३०.३५तद्वाक्यसमकालं तु कृतं सर्वमवेदयत्
सहदेवो युधां श्रेष्ठो धर्मराजे महात्मनि

२.३०.३६ततो द्वैपायनो राजन्नृत्विजः समुपानयत्
वेदानिव महाभागान्साक्षान्मूर्तिमतो द्विजान्

२.३०.३७स्वयं ब्रह्मत्वमकरोत्तस्य सत्यवतीसुतः
धनंजयानामृषभः सुसामा सामगोऽभवत्

२.३०.३८याज्ञवल्क्यो बभूवाथ ब्रह्मिष्ठोऽध्वर्युसत्तमः
पैलो होता वसोः पुत्रो धौम्येन सहितोऽभवत्

२.३०.३९एतेषां शिष्यवर्गाश्च पुत्राश्च भरतर्षभ
बभूवुर्होत्रगाः सर्वे वेदवेदाङ्गपारगाः

२.३०.४०ते वाचयित्वा पुण्याहमीहयित्वा च तं विधिम्
शास्त्रोक्तं योजयामासुस्तद्देवयजनं महत्

२.३०.४१तत्र चक्रुरनुज्ञाताः शरणान्युत शिल्पिनः
रत्नवन्ति विशालानि वेश्मानीव दिवौकसाम्

२.३०.४२तत आज्ञापयामास स राजा राजसत्तमः
सहदेवं तदा सद्यो मन्त्रिणं कुरुसत्तमः

२.३०.४३आमन्त्रणार्थं दूतांस्त्वं प्रेषयस्वाशुगान्द्रुतम्
उपश्रुत्य वचो राज्ञः स दूतान्प्राहिणोत्तदा

२.३०.४४आमन्त्रयध्वं राष्ट्रेषु ब्राह्मणान्भूमिपानपि
विशश्च मान्याञ्शूद्रांश्च सर्वानानयतेति च

२.३०.४५ते सर्वान्पृथिवीपालान्पाण्डवेयस्य शासनात्
आमन्त्रयां बभूवुश्च प्रेषयामास चापरान्

२.३०.४६ततस्ते तु यथाकालं कुन्तीपुत्रं युधिष्ठिरम्
दीक्षयां चक्रिरे विप्रा राजसूयाय भारत

२.३०.४७दीक्षितः स तु धर्मात्मा धर्मराजो युधिष्ठिरः
जगाम यज्ञायतनं वृतो विप्रैः सहस्रशः

२.३०.४८भ्रातृभिर्ज्ञातिभिश्चैव सुहृद्भिः सचिवैस्तथा
क्षत्रियैश्च मनुष्येन्द्र नानादेशसमागतैः
अमात्यैश्च नृपश्रेष्ठो धर्मो विग्रहवानिव

२.३०.४९आजग्मुर्ब्राह्मणास्तत्र विषयेभ्यस्ततस्ततः
सर्वविद्यासु निष्णाता वेदवेदाङ्गपारगाः

२.३०.५०तेषामावसथांश्चक्रुर्धर्मराजस्य शासनात्
बह्वन्नाञ्शयनैर्युक्तान्सगणानां पृथक्पृथक्
सर्वर्तुगुणसंपन्नाञ्शिल्पिनोऽथ सहस्रशः

२.३०.५१तेषु ते न्यवसन्राजन्ब्राह्मणा भृशसत्कृताः
कथयन्तः कथा बह्वीः पश्यन्तो नटनर्तकान्

२.३०.५२भुञ्जतां चैव विप्राणां वदतां च महास्वनः
अनिशं श्रूयते स्मात्र मुदितानां महात्मनाम्

२.३०.५३दीयतां दीयतामेषां भुज्यतां भुज्यतामिति
एवंप्रकाराः संजल्पाः श्रूयन्ते स्मात्र नित्यशः

२.३०.५४गवां शतसहस्राणि शयनानां च भारत
रुक्मस्य योषितां चैव धर्मराजः पृथग्ददौ

२.३०.५५प्रावर्ततैवं यज्ञः स पाण्डवस्य महात्मनः
पृथिव्यामेकवीरस्य शक्रस्येव त्रिविष्टपे

२.३०.५६ततो युधिष्ठिरो राजा प्रेषयामास पाण्डवम्
नकुलं हास्तिनपुरं भीष्माय भरतर्षभ

२.३०.५७द्रोणाय धृतराष्ट्राय विदुराय कृपाय च
भ्रातॄणां चैव सर्वेषां येऽनुरक्ता युधिष्ठिरे