२. सभापर्व
२.३५.१वैशंपायन उवाच

२.३५.२ततो युधिष्ठिरो राजा शिशुपालमुपाद्रवत्
उवाच चैनं मधुरं सान्त्वपूर्वमिदं वचः

२.३५.३नेदं युक्तं महीपाल यादृशं वै त्वमुक्तवान्
अधर्मश्च परो राजन्पारुष्यं च निरर्थकम्

२.३५.४न हि धर्मं परं जातु नावबुध्येत पार्थिव
भीष्मः शांतनवस्त्वेनं मावमंस्था अतोऽन्यथा

२.३५.५पश्य चेमान्महीपालांस्त्वत्तो वृद्धतमान्बहून्
मृष्यन्ते चार्हणां कृष्णे तद्वत्त्वं क्षन्तुमर्हसि

२.३५.६वेद तत्त्वेन कृष्णं हि भीष्मश्चेदिपते भृशम्
न ह्येनं त्वं तथा वेत्थ यथैनं वेद कौरवः

२.३५.७भीष्म उवाच

२.३५.८नास्मा अनुनयो देयो नायमर्हति सान्त्वनम्
लोकवृद्धतमे कृष्णे योऽर्हणां नानुमन्यते

२.३५.९क्षत्रियः क्षत्रियं जित्वा रणे रणकृतां वरः
यो मुञ्चति वशे कृत्वा गुरुर्भवति तस्य सः

२.३५.१०अस्यां च समितौ राज्ञामेकमप्यजितं युधि
न पश्यामि महीपालं सात्वतीपुत्रतेजसा

२.३५.११न हि केवलमस्माकमयमर्च्यतमोऽच्युतः
त्रयाणामपि लोकानामर्चनीयो जनार्दनः

२.३५.१२कृष्णेन हि जिता युद्धे बहवः क्षत्रियर्षभाः
जगत्सर्वं च वार्ष्णेये निखिलेन प्रतिष्ठितम्

२.३५.१३तस्मात्सत्स्वपि वृद्धेषु कृष्णमर्चाम नेतरान्
एवं वक्तुं न चार्हस्त्वं मा भूत्ते बुद्धिरीदृशी

२.३५.१४ज्ञानवृद्धा मया राजन्बहवः पर्युपासिताः
तेषां कथयतां शौरेरहं गुणवतो गुणान्
समागतानामश्रौषं बहून्बहुमतान्सताम्

२.३५.१५कर्माण्यपि च यान्यस्य जन्मप्रभृति धीमतः
बहुशः कथ्यमानानि नरैर्भूयः श्रुतानि मे

२.३५.१६न केवलं वयं कामाच्चेदिराज जनार्दनम्
न संबन्धं पुरस्कृत्य कृतार्थं वा कथंचन

२.३५.१७अर्चामहेऽर्चितं सद्भिर्भुवि भौमसुखावहम्
यशः शौर्यं जयं चास्य विज्ञायार्चां प्रयुज्महे

२.३५.१८न हि कश्चिदिहास्माभिः सुबालोऽप्यपरीक्षितः
गुणैर्वृद्धानतिक्रम्य हरिरर्च्यतमो मतः

२.३५.१९ज्ञानवृद्धो द्विजातीनां क्षत्रियाणां बलाधिकः
पूज्ये ताविह गोविन्दे हेतू द्वावपि संस्थितौ

२.३५.२०वेदवेदाङ्गविज्ञानं बलं चाप्यमितं तथा
नृणां हि लोके कस्यास्ति विशिष्टं केशवादृते

२.३५.२१दानं दाक्ष्यं श्रुतं शौर्यं ह्रीः कीर्तिर्बुद्धिरुत्तमा
संनतिः श्रीर्धृतिस्तुष्टिः पुष्टिश्च नियताच्युते

२.३५.२२तमिमं सर्वसंपन्नमाचार्यं पितरं गुरुम्
अर्च्यमर्चितमर्चार्हं सर्वे संमन्तुमर्हथ

२.३५.२३ऋत्विग्गुरुर्विवाह्यश्च स्नातको नृपतिः प्रियः
सर्वमेतद्धृषीकेशे तस्मादभ्यर्चितोऽच्युतः

२.३५.२४कृष्ण एव हि लोकानामुत्पत्तिरपि चाप्ययः
कृष्णस्य हि कृते भूतमिदं विश्वं समर्पितम्

२.३५.२५एष प्रकृतिरव्यक्ता कर्ता चैव सनातनः
परश्च सर्वभूतेभ्यस्तस्माद्वृद्धतमोऽच्युतः

२.३५.२६बुद्धिर्मनो महान्वायुस्तेजोऽम्भः खं मही च या
चतुर्विधं च यद्भूतं सर्वं कृष्णे प्रतिष्ठितम्

२.३५.२७आदित्यश्चन्द्रमाश्चैव नक्षत्राणि ग्रहाश्च ये
दिशश्चोपदिशश्चैव सर्वं कृष्णे प्रतिष्ठितम्

२.३५.२८अयं तु पुरुषो बालः शिशुपालो न बुध्यते
सर्वत्र सर्वदा कृष्णं तस्मादेवं प्रभाषते

२.३५.२९यो हि धर्मं विचिनुयादुत्कृष्टं मतिमान्नरः
स वै पश्येद्यथाधर्मं न तथा चेदिराडयम्

२.३५.३०सवृद्धबालेष्वथ वा पार्थिवेषु महात्मसु
को नार्हं मन्यते कृष्णं को वाप्येनं न पूजयेत्

२.३५.३१अथेमां दुष्कृतां पूजां शिशुपालो व्यवस्यति
दुष्कृतायां यथान्यायं तथायं कर्तुमर्हति