२.३६.१वैशंपायन उवाच
२.३६.२एवमुक्त्वा ततो भीष्मो विरराम महायशाः
व्याजहारोत्तरं तत्र सहदेवोऽर्थवद्वचः
२.३६.३केशवं केशिहन्तारमप्रमेयपराक्रमम्
पूज्यमानं मया यो वः कृष्णं न सहते नृपाः
२.३६.४सर्वेषां बलिनां मूर्ध्नि मयेदं निहितं पदम्
एवमुक्ते मया सम्यगुत्तरं प्रब्रवीतु सः
२.३६.५मतिमन्तस्तु ये केचिदाचार्यं पितरं गुरुम्
अर्च्यमर्चितमर्चार्हमनुजानन्तु ते नृपाः
२.३६.६ततो न व्याजहारैषां कश्चिद्बुद्धिमतां सताम्
मानिनां बलिनां राज्ञां मध्ये संदर्शिते पदे
२.३६.७ततोऽपतत्पुष्पवृष्टिः सहदेवस्य मूर्धनि
अदृश्यरूपा वाचश्चाप्यब्रुवन्साधु साध्विति
२.३६.८आविध्यदजिनं कृष्णं भविष्यद्भूतजल्पकः
सर्वसंशयनिर्मोक्ता नारदः सर्वलोकवित्
२.३६.९तत्राहूतागताः सर्वे सुनीथप्रमुखा गणाः
संप्रादृश्यन्त संक्रुद्धा विवर्णवदनास्तथा
२.३६.१०युधिष्ठिराभिषेकं च वासुदेवस्य चार्हणम्
अब्रुवंस्तत्र राजानो निर्वेदादात्मनिश्चयात्
२.३६.११सुहृद्भिर्वार्यमाणानां तेषां हि वपुराबभौ
आमिषादपकृष्टानां सिंहानामिव गर्जताम्
२.३६.१२तं बलौघमपर्यन्तं राजसागरमक्षयम्
कुर्वाणं समयं कृष्णो युद्धाय बुबुधे तदा
२.३६.१३पूजयित्वा तु पूजार्हं ब्रह्मक्षत्रं विशेषतः
सहदेवो नृणां देवः समापयत कर्म तत्
२.३६.१४तस्मिन्नभ्यर्चिते कृष्णे सुनीथः शत्रुकर्षणः
अतिताम्रेक्षणः कोपादुवाच मनुजाधिपान्
२.३६.१५स्थितः सेनापतिर्वोऽहं मन्यध्वं किं नु सांप्रतम्
युधि तिष्ठाम संनह्य समेतान्वृष्णिपाण्डवान्
२.३६.१६इति सर्वान्समुत्साह्य राज्ञस्तांश्चेदिपुंगवः
यज्ञोपघाताय ततः सोऽमन्त्रयत राजभिः