२.५७.१दुर्योधन उवाच
२.५७.२परेषामेव यशसा श्लाघसे त्वं; सदा छन्नः कुत्सयन्धार्तराष्ट्रान्
जानीमस्त्वां विदुर यत्प्रियस्त्वं; बालानिवास्मानवमन्यसे त्वम्
२.५७.३सुविज्ञेयः पुरुषोऽन्यत्रकामो; निन्दाप्रशंसे हि तथा युनक्ति
जिह्वा मनस्ते हृदयं निर्व्यनक्ति; ज्यायो निराह मनसः प्रातिकूल्यम्
२.५७.४उत्सङ्गेन व्याल इवाहृतोऽसि; मार्जारवत्पोषकं चोपहंसि
भर्तृघ्नत्वान्न हि पापीय आहु;स्तस्मात्क्षत्तः किं न बिभेषि पापात्
२.५७.५जित्वा शत्रून्फलमाप्तं महन्नो; मास्मान्क्षत्तः परुषाणीह वोचः
द्विषद्भिस्त्वं संप्रयोगाभिनन्दी; मुहुर्द्वेषं यासि नः संप्रमोहात्
२.५७.६अमित्रतां याति नरोऽक्षमं ब्रुव;न्निगूहते गुह्यममित्रसंस्तवे
तदाश्रितापत्रपा किं न बाधते; यदिच्छसि त्वं तदिहाद्य भाषसे
२.५७.७मा नोऽवमंस्था विद्म मनस्तवेदं; शिक्षस्व बुद्धिं स्थविराणां सकाशात्
यशो रक्षस्व विदुर संप्रणीतं; मा व्यापृतः परकार्येषु भूस्त्वम्
२.५७.८अहं कर्तेति विदुर मावमंस्था; मा नो नित्यं परुषाणीह वोचः
न त्वां पृच्छामि विदुर यद्धितं मे; स्वस्ति क्षत्तर्मा तितिक्षून्क्षिणु त्वम्
२.५७.९एकः शास्ता न द्वितीयोऽस्ति शास्ता; गर्भे शयानं पुरुषं शास्ति शास्ता
तेनानुशिष्टः प्रवणादिवाम्भो; यथा नियुक्तोऽस्मि तथा वहामि
२.५७.१०भिनत्ति शिरसा शैलमहिं भोजयते च यः
स एव तस्य कुरुते कार्याणामनुशासनम्
२.५७.११यो बलादनुशास्तीह सोऽमित्रं तेन विन्दति
मित्रतामनुवृत्तं तु समुपेक्षेत पण्डितः
२.५७.१२प्रदीप्य यः प्रदीप्ताग्निं प्राक्त्वरन्नाभिधावति
भस्मापि न स विन्देत शिष्टं क्वचन भारत
२.५७.१३न वासयेत्पारवर्ग्यं द्विषन्तं; विशेषतः क्षत्तरहितं मनुष्यम्
स यत्रेच्छसि विदुर तत्र गच्छ; सुसान्त्वितापि ह्यसती स्त्री जहाति
२.५७.१४विदुर उवाच
२.५७.१५एतावता ये पुरुषं त्यजन्ति; तेषां सख्यमन्तवद्ब्रूहि राजन्
राज्ञां हि चित्तानि परिप्लुतानि; सान्त्वं दत्त्वा मुसलैर्घातयन्ति
२.५७.१६अबालस्त्वं मन्यसे राजपुत्र; बालोऽहमित्येव सुमन्दबुद्धे
यः सौहृदे पुरुषं स्थापयित्वा; पश्चादेनं दूषयते स बालः
२.५७.१७न श्रेयसे नीयते मन्दबुद्धिः; स्त्री श्रोत्रियस्येव गृहे प्रदुष्टा
ध्रुवं न रोचेद्भरतर्षभस्य; पतिः कुमार्या इव षष्टिवर्षः
२.५७.१८अनुप्रियं चेदनुकाङ्क्षसे त्वं; सर्वेषु कार्येषु हिताहितेषु
स्त्रियश्च राजञ्जडपङ्गुकांश्च; पृच्छ त्वं वै तादृशांश्चैव मूढान्
२.५७.१९लभ्यः खलु प्रातिपीय नरोऽनुप्रियवागिह
अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः
२.५७.२०यस्तु धर्मे पराश्वस्य हित्वा भर्तुः प्रियाप्रिये
अप्रियाण्याह पथ्यानि तेन राजा सहायवान्
२.५७.२१अव्याधिजं कटुकं तीक्ष्णमुष्णं; यशोमुषं परुषं पूतिगन्धि
सतां पेयं यन्न पिबन्त्यसन्तो; मन्युं महाराज पिब प्रशाम्य
२.५७.२२वैचित्रवीर्यस्य यशो धनं च; वाञ्छाम्यहं सहपुत्रस्य शश्वत्
यथा तथा वोऽस्तु नमश्च वोऽस्तु; ममापि च स्वस्ति दिशन्तु विप्राः
२.५७.२३आशीविषान्नेत्रविषान्कोपयेन्न तु पण्डितः
एवं तेऽहं वदामीदं प्रयतः कुरुनन्दन