२. सभापर्व
२.५६.१विदुर उवाच

२.५६.२द्यूतं मूलं कलहस्यानुपाति; मिथोभेदाय महते वा रणाय
यदास्थितोऽयं धृतराष्ट्रस्य पुत्रो; दुर्योधनः सृजते वैरमुग्रम्

२.५६.३प्रातिपीयाः शांतनवा भैमसेनाः सबाह्लिकाः
दुर्योधनापराधेन कृच्छ्रं प्राप्स्यन्ति सर्वशः

२.५६.४दुर्योधनो मदेनैव क्षेमं राष्ट्रादपोहति
विषाणं गौरिव मदात्स्वयमारुजते बलात्

२.५६.५यश्चित्तमन्वेति परस्य राज;न्वीरः कविः स्वामतिपत्य दृष्टिम्
नावं समुद्र इव बालनेत्रा;मारुह्य घोरे व्यसने निमज्जेत्

२.५६.६दुर्योधनो ग्लहते पाण्डवेन; प्रियायसे त्वं जयतीति तच्च
अतिनर्माज्जायते संप्रहारो; यतो विनाशः समुपैति पुंसाम्

२.५६.७आकर्षस्तेऽवाक्फलः कुप्रणीतो; हृदि प्रौढो मन्त्रपदः समाधिः
युधिष्ठिरेण सफलः संस्तवोऽस्तु; साम्नः सुरिक्तोऽरिमतेः सुधन्वा

२.५६.८प्रातिपीयाः शांतनवाश्च राज;न्काव्यां वाचं शृणुत मात्यगाद्वः
वैश्वानरं प्रज्वलितं सुघोर;मयुद्धेन प्रशमयतोत्पतन्तम्

२.५६.९यदा मन्युं पाण्डवोऽजातशत्रु;र्न संयच्छेदक्षमयाभिभूतः
वृकोदरः सव्यसाची यमौ च; कोऽत्र द्वीपः स्यात्तुमुले वस्तदानीम्

२.५६.१०महाराज प्रभवस्त्वं धनानां; पुरा द्यूतान्मनसा यावदिच्छेः
बहु वित्तं पाण्डवांश्चेज्जयेस्त्वं; किं तेन स्याद्वसु विन्देह पार्थान्

२.५६.११जानीमहे देवितं सौबलस्य; वेद द्यूते निकृतिं पार्वतीयः
यतः प्राप्तः शकुनिस्तत्र यातु; मायायोधी भारत पार्वतीयः