२. सभापर्व
२.६०.१वैशंपायन उवाच

२.६०.२धिगस्तु क्षत्तारमिति ब्रुवाणो; दर्पेण मत्तो धृतराष्ट्रस्य पुत्रः
अवैक्षत प्रातिकामीं सभाया;मुवाच चैनं परमार्यमध्ये

२.६०.३त्वं प्रातिकामिन्द्रौपदीमानयस्व; न ते भयं विद्यते पाण्डवेभ्यः
क्षत्ता ह्ययं विवदत्येव भीरु;र्न चास्माकं वृद्धिकामः सदैव

२.६०.४एवमुक्तः प्रातिकामी स सूतः; प्रायाच्छीघ्रं राजवचो निशम्य
प्रविश्य च श्वेव स सिंहगोष्ठं; समासदन्महिषीं पाण्डवानाम्

२.६०.५प्रातिकाम्युवाच

२.६०.६युधिष्ठिरे द्यूतमदेन मत्ते; दुर्योधनो द्रौपदि त्वामजैषीत्
सा प्रपद्य त्वं धृतराष्ट्रस्य वेश्म; नयामि त्वां कर्मणे याज्ञसेनि

२.६०.७द्रौपद्युवाच

२.६०.८कथं त्वेवं वदसि प्रातिकामि;न्को वै दीव्येद्भार्यया राजपुत्रः
मूढो राजा द्यूतमदेन मत्त; आहो नान्यत्कैतवमस्य किंचित्

२.६०.९प्रातिकाम्युवाच

२.६०.१०यदा नाभूत्कैतवमन्यदस्य; तदादेवीत्पाण्डवोऽजातशत्रुः
न्यस्ताः पूर्वं भ्रातरस्तेन राज्ञा; स्वयं चात्मा त्वमथो राजपुत्रि

२.६०.११द्रौपद्युवाच

२.६०.१२गच्छ त्वं कितवं गत्वा सभायां पृच्छ सूतज
किं नु पूर्वं पराजैषीरात्मानं मां नु भारत
एतज्ज्ञात्वा त्वमागच्छ ततो मां नय सूतज

२.६०.१३वैशंपायन उवाच

२.६०.१४सभां गत्वा स चोवाच द्रौपद्यास्तद्वचस्तदा
कस्येशो नः पराजैषीरिति त्वामाह द्रौपदी
किं नु पूर्वं पराजैषीरात्मानमथ वापि माम्

२.६०.१५युधिष्ठिरस्तु निश्चेष्टो गतसत्त्व इवाभवत्
न तं सूतं प्रत्युवाच वचनं साध्वसाधु वा

२.६०.१६दुर्योधन उवाच

२.६०.१७इहैत्य कृष्णा पाञ्चाली प्रश्नमेतं प्रभाषताम्
इहैव सर्वे शृण्वन्तु तस्या अस्य च यद्वचः

२.६०.१८वैशंपायन उवाच

२.६०.१९स गत्वा राजभवनं दुर्योधनवशानुगः
उवाच द्रौपदीं सूतः प्रातिकामी व्यथन्निव

२.६०.२०सभ्यास्त्वमी राजपुत्र्याह्वयन्ति; मन्ये प्राप्तः संक्षयः कौरवाणाम्
न वै समृद्धिं पालयते लघीया;न्यत्त्वं सभामेष्यसि राजपुत्रि

२.६०.२१द्रौपद्युवाच

२.६०.२२एवं नूनं व्यदधात्संविधाता; स्पर्शावुभौ स्पृशतो धीरबालौ
धर्मं त्वेकं परमं प्राह लोके; स नः शमं धास्यति गोप्यमानः

२.६०.२३वैशंपायन उवाच

२.६०.२४युधिष्ठिरस्तु तच्छ्रुत्वा दुर्योधनचिकीर्षितम्
द्रौपद्याः संमतं दूतं प्राहिणोद्भरतर्षभ

२.६०.२५एकवस्त्रा अधोनीवी रोदमाना रजस्वला
सभामागम्य पाञ्चाली श्वशुरस्याग्रतोऽभवत्

२.६०.२६ततस्तेषां मुखमालोक्य राजा; दुर्योधनः सूतमुवाच हृष्टः
इहैवैतामानय प्रातिकामि;न्प्रत्यक्षमस्याः कुरवो ब्रुवन्तु

२.६०.२७ततः सूतस्तस्य वशानुगामी; भीतश्च कोपाद्द्रुपदात्मजायाः
विहाय मानं पुनरेव सभ्या;नुवाच कृष्णां किमहं ब्रवीमि

२.६०.२८दुर्योधन उवाच

२.६०.२९दुःशासनैष मम सूतपुत्रो; वृकोदरादुद्विजतेऽल्पचेताः
स्वयं प्रगृह्यानय याज्ञसेनीं; किं ते करिष्यन्त्यवशाः सपत्नाः

२.६०.३०ततः समुत्थाय स राजपुत्रः; श्रुत्वा भ्रातुः कोपविरक्तदृष्टिः
प्रविश्य तद्वेश्म महारथाना;मित्यब्रवीद्द्रौपदीं राजपुत्रीम्

२.६०.३१एह्येहि पाञ्चालि जितासि कृष्णे; दुर्योधनं पश्य विमुक्तलज्जा
कुरून्भजस्वायतपद्मनेत्रे; धर्मेण लब्धासि सभां परैहि

२.६०.३२ततः समुत्थाय सुदुर्मनाः सा; विवर्णमामृज्य मुखं करेण
आर्ता प्रदुद्राव यतः स्त्रियस्ता; वृद्धस्य राज्ञः कुरुपुंगवस्य

२.६०.३३ततो जवेनाभिससार रोषा;द्दुःशासनस्तामभिगर्जमानः
दीर्घेषु नीलेष्वथ चोर्मिमत्सु; जग्राह केशेषु नरेन्द्रपत्नीम्

२.६०.३४ये राजसूयावभृथे जलेन; महाक्रतौ मन्त्रपूतेन सिक्ताः
ते पाण्डवानां परिभूय वीर्यं; बलात्प्रमृष्टा धृतराष्ट्रजेन

२.६०.३५स तां परामृश्य सभासमीप;मानीय कृष्णामतिकृष्णकेशीम्
दुःशासनो नाथवतीमनाथव;च्चकर्ष वायुः कदलीमिवार्ताम्

२.६०.३६सा कृष्यमाणा नमिताङ्गयष्टिः; शनैरुवाचाद्य रजस्वलास्मि
एकं च वासो मम मन्दबुद्धे; सभां नेतुं नार्हसि मामनार्य

२.६०.३७ततोऽब्रवीत्तां प्रसभं निगृह्य; केशेषु कृष्णेषु तदा स कृष्णाम्
कृष्णं च जिष्णुं च हरिं नरं च; त्राणाय विक्रोश नयामि हि त्वाम्

२.६०.३८रजस्वला वा भव याज्ञसेनि; एकाम्बरा वाप्यथ वा विवस्त्रा
द्यूते जिता चासि कृतासि दासी; दासीषु कामश्च यथोपजोषम्

२.६०.३९प्रकीर्णकेशी पतितार्धवस्त्रा; दुःशासनेन व्यवधूयमाना
ह्रीमत्यमर्षेण च दह्यमाना; शनैरिदं वाक्यमुवाच कृष्णा

२.६०.४०इमे सभायामुपदिष्टशास्त्राः; क्रियावन्तः सर्व एवेन्द्रकल्पाः
गुरुस्थाना गुरवश्चैव सर्वे; तेषामग्रे नोत्सहे स्थातुमेवम्

२.६०.४१नृशंसकर्मंस्त्वमनार्यवृत्त; मा मां विवस्त्रां कृधि मा विकार्षीः
न मर्षयेयुस्तव राजपुत्राः; सेन्द्रापि देवा यदि ते सहायाः

२.६०.४२धर्मे स्थितो धर्मसुतश्च राजा; धर्मश्च सूक्ष्मो निपुणोपलभ्यः
वाचापि भर्तुः परमाणुमात्रं; नेच्छामि दोषं स्वगुणान्विसृज्य

२.६०.४३इदं त्वनार्यं कुरुवीरमध्ये; रजस्वलां यत्परिकर्षसे माम्
न चापि कश्चित्कुरुतेऽत्र पूजां; ध्रुवं तवेदं मतमन्वपद्यन्

२.६०.४४धिगस्तु नष्टः खलु भारतानां; धर्मस्तथा क्षत्रविदां च वृत्तम्
यत्राभ्यतीतां कुरुधर्मवेलां; प्रेक्षन्ति सर्वे कुरवः सभायाम्

२.६०.४५द्रोणस्य भीष्मस्य च नास्ति सत्त्वं; ध्रुवं तथैवास्य महात्मनोऽपि
राज्ञस्तथा हीममधर्ममुग्रं; न लक्षयन्ते कुरुवृद्धमुख्याः

२.६०.४६तथा ब्रुवन्ती करुणं सुमध्यमा; काक्षेण भर्तॄन्कुपितानपश्यत्
सा पाण्डवान्कोपपरीतदेहा;न्संदीपयामास कटाक्षपातैः

२.६०.४७हृतेन राज्येन तथा धनेन; रत्नैश्च मुख्यैर्न तथा बभूव
यथार्तया कोपसमीरितेन; कृष्णाकटाक्षेण बभूव दुःखम्

२.६०.४८दुःशासनश्चापि समीक्ष्य कृष्णा;मवेक्षमाणां कृपणान्पतींस्तान्
आधूय वेगेन विसंज्ञकल्पा;मुवाच दासीति हसन्निवोग्रः

२.६०.४९कर्णस्तु तद्वाक्यमतीव हृष्टः; संपूजयामास हसन्सशब्दम्
गान्धारराजः सुबलस्य पुत्र;स्तथैव दुःशासनमभ्यनन्दत्

२.६०.५०सभ्यास्तु ये तत्र बभूवुरन्ये; ताभ्यामृते धार्तराष्ट्रेण चैव
तेषामभूद्दुःखमतीव कृष्णां; दृष्ट्वा सभायां परिकृष्यमाणाम्

२.६०.५१भीष्म उवाच

२.६०.५२न धर्मसौक्ष्म्यात्सुभगे विवक्तुं; शक्नोमि ते प्रश्नमिमं यथावत्
अस्वो ह्यशक्तः पणितुं परस्वं; स्त्रियश्च भर्तुर्वशतां समीक्ष्य

२.६०.५३त्यजेत सर्वां पृथिवीं समृद्धां; युधिष्ठिरः सत्यमथो न जह्यात्
उक्तं जितोऽस्मीति च पाण्डवेन; तस्मान्न शक्नोमि विवेक्तुमेतत्

२.६०.५४द्यूतेऽद्वितीयः शकुनिर्नरेषु; कुन्तीसुतस्तेन निसृष्टकामः
न मन्यते तां निकृतिं महात्मा; तस्मान्न ते प्रश्नमिमं ब्रवीमि

२.६०.५५द्रौपद्युवाच

२.६०.५६आहूय राजा कुशलैः सभायां; दुष्टात्मभिर्नैकृतिकैरनार्यैः
द्यूतप्रियैर्नातिकृतप्रयत्नः; कस्मादयं नाम निसृष्टकामः

२.६०.५७स शुद्धभावो निकृतिप्रवृत्ति;मबुध्यमानः कुरुपाण्डवाग्र्यः
संभूय सर्वैश्च जितोऽपि यस्मा;त्पश्चाच्च यत्कैतवमभ्युपेतः

२.६०.५८तिष्ठन्ति चेमे कुरवः सभाया;मीशाः सुतानां च तथा स्नुषाणाम्
समीक्ष्य सर्वे मम चापि वाक्यं; विब्रूत मे प्रश्नमिमं यथावत्

२.६०.५९वैशंपायन उवाच

२.६०.६०तथा ब्रुवन्तीं करुणं रुदन्ती;मवेक्षमाणामसकृत्पतींस्तान्
दुःशासनः परुषाण्यप्रियाणि; वाक्यान्युवाचामधुराणि चैव

२.६०.६१तां कृष्यमाणां च रजस्वलां च; स्रस्तोत्तरीयामतदर्हमाणाम्
वृकोदरः प्रेक्ष्य युधिष्ठिरं च; चकार कोपं परमार्तरूपः