२. सभापर्व
२.६२.१द्रौपद्युवाच

२.६२.२पुरस्तात्करणीयं मे न कृतं कार्यमुत्तरम्
विह्वलास्मि कृतानेन कर्षता बलिना बलात्

२.६२.३अभिवादं करोम्येषां गुरूणां कुरुसंसदि
न मे स्यादपराधोऽयं यदिदं न कृतं मया

२.६२.४वैशंपायन उवाच

२.६२.५सा तेन च समुद्धूता दुःखेन च तपस्विनी
पतिता विललापेदं सभायामतथोचिता

२.६२.६द्रौपद्युवाच

२.६२.७स्वयंवरे यास्मि नृपैर्दृष्टा रङ्गे समागतैः
न दृष्टपूर्वा चान्यत्र साहमद्य सभां गता

२.६२.८यां न वायुर्न चादित्यो दृष्टवन्तौ पुरा गृहे
साहमद्य सभामध्ये दृश्यामि कुरुसंसदि

२.६२.९यां न मृष्यन्ति वातेन स्पृश्यमानां पुरा गृहे
स्पृश्यमानां सहन्तेऽद्य पाण्डवास्तां दुरात्मना

२.६२.१०मृष्यन्ते कुरवश्चेमे मन्ये कालस्य पर्ययम्
स्नुषां दुहितरं चैव क्लिश्यमानामनर्हतीम्

२.६२.११किं त्वतः कृपणं भूयो यदहं स्त्री सती शुभा
सभामध्यं विगाहेऽद्य क्व नु धर्मो महीक्षिताम्

२.६२.१२धर्म्याः स्त्रियः सभां पूर्वं न नयन्तीति नः श्रुतम्
स नष्टः कौरवेयेषु पूर्वो धर्मः सनातनः

२.६२.१३कथं हि भार्या पाण्डूनां पार्षतस्य स्वसा सती
वासुदेवस्य च सखी पार्थिवानां सभामियाम्

२.६२.१४तामिमां धर्मराजस्य भार्यां सदृशवर्णजाम्
ब्रूत दासीमदासीं वा तत्करिष्यामि कौरवाः

२.६२.१५अयं हि मां दृढं क्षुद्रः कौरवाणां यशोहरः
क्लिश्नाति नाहं तत्सोढुं चिरं शक्ष्यामि कौरवाः

२.६२.१६जितां वाप्यजितां वापि मन्यध्वं वा यथा नृपाः
तथा प्रत्युक्तमिच्छामि तत्करिष्यामि कौरवाः

२.६२.१७भीष्म उवाच

२.६२.१८उक्तवानस्मि कल्याणि धर्मस्य तु परां गतिम्
लोके न शक्यते गन्तुमपि विप्रैर्महात्मभिः

२.६२.१९बलवांस्तु यथा धर्मं लोके पश्यति पूरुषः
स धर्मो धर्मवेलायां भवत्यभिहितः परैः

२.६२.२०न विवेक्तुं च ते प्रश्नमेतं शक्नोमि निश्चयात्
सूक्ष्मत्वाद्गहनत्वाच्च कार्यस्यास्य च गौरवात्

२.६२.२१नूनमन्तः कुलस्यास्य भविता नचिरादिव
तथा हि कुरवः सर्वे लोभमोहपरायणाः

२.६२.२२कुलेषु जाताः कल्याणि व्यसनाभ्याहता भृशम्
धर्म्यान्मार्गान्न च्यवन्ते यथा नस्त्वं वधूः स्थिता

२.६२.२३उपपन्नं च पाञ्चालि तवेदं वृत्तमीदृशम्
यत्कृच्छ्रमपि संप्राप्ता धर्ममेवान्ववेक्षसे

२.६२.२४एते द्रोणादयश्चैव वृद्धा धर्मविदो जनाः
शून्यैः शरीरैस्तिष्ठन्ति गतासव इवानताः

२.६२.२५युधिष्ठिरस्तु प्रश्नेऽस्मिन्प्रमाणमिति मे मतिः
अजितां वा जितां वापि स्वयं व्याहर्तुमर्हति

२.६२.२६वैशंपायन उवाच

२.६२.२७तथा तु दृष्ट्वा बहु तत्तदेवं; रोरूयमाणां कुररीमिवार्ताम्
नोचुर्वचः साध्वथ वाप्यसाधु; महीक्षितो धार्तराष्ट्रस्य भीताः

२.६२.२८दृष्ट्वा तु तान्पार्थिवपुत्रपौत्रां;स्तूष्णींभूतान्धृतराष्ट्रस्य पुत्रः
स्मयन्निवेदं वचनं बभाषे; पाञ्चालराजस्य सुतां तदानीम्

२.६२.२९तिष्ठत्वयं प्रश्न उदारसत्त्वे; भीमेऽर्जुने सहदेवे तथैव
पत्यौ च ते नकुले याज्ञसेनि; वदन्त्वेते वचनं त्वत्प्रसूतम्

२.६२.३०अनीश्वरं विब्रुवन्त्वार्यमध्ये; युधिष्ठिरं तव पाञ्चालि हेतोः
कुर्वन्तु सर्वे चानृतं धर्मराजं; पाञ्चालि त्वं मोक्ष्यसे दासभावात्

२.६२.३१धर्मे स्थितो धर्मराजो महात्मा; स्वयं चेदं कथयत्विन्द्रकल्पः
ईशो वा ते यद्यनीशोऽथ वैष; वाक्यादस्य क्षिप्रमेकं भजस्व

२.६२.३२सर्वे हीमे कौरवेयाः सभायां; दुःखान्तरे वर्तमानास्तवैव
न विब्रुवन्त्यार्यसत्त्वा यथाव;त्पतींश्च ते समवेक्ष्याल्पभाग्यान्

२.६२.३३ततः सभ्याः कुरुराजस्य तत्र; वाक्यं सर्वे प्रशशंसुस्तदोच्चैः
चेलावेधांश्चापि चक्रुर्नदन्तो; हा हेत्यासीदपि चैवात्र नादः
सर्वे चासन्पार्थिवाः प्रीतिमन्तः; कुरुश्रेष्ठं धार्मिकं पूजयन्तः

२.६२.३४युधिष्ठिरं च ते सर्वे समुदैक्षन्त पार्थिवाः
किं नु वक्ष्यति धर्मज्ञ इति साचीकृताननाः

२.६२.३५किं नु वक्ष्यति बीभत्सुरजितो युधि पाण्डवः
भीमसेनो यमौ चेति भृशं कौतूहलान्विताः

२.६२.३६तस्मिन्नुपरते शब्दे भीमसेनोऽब्रवीदिदम्
प्रगृह्य विपुलं वृत्तं भुजं चन्दनरूषितम्

२.६२.३७यद्येष गुरुरस्माकं धर्मराजो युधिष्ठिरः
न प्रभुः स्यात्कुलस्यास्य न वयं मर्षयेमहि

२.६२.३८ईशो नः पुण्यतपसां प्राणानामपि चेश्वरः
मन्यते जितमात्मानं यद्येष विजिता वयम्

२.६२.३९न हि मुच्येत जीवन्मे पदा भूमिमुपस्पृशन्
मर्त्यधर्मा परामृश्य पाञ्चाल्या मूर्धजानिमान्

२.६२.४०पश्यध्वमायतौ वृत्तौ भुजौ मे परिघाविव
नैतयोरन्तरं प्राप्य मुच्येतापि शतक्रतुः

२.६२.४१धर्मपाशसितस्त्वेवं नाधिगच्छामि संकटम्
गौरवेण निरुद्धश्च निग्रहादर्जुनस्य च

२.६२.४२धर्मराजनिसृष्टस्तु सिंहः क्षुद्रमृगानिव
धार्तराष्ट्रानिमान्पापान्निष्पिषेयं तलासिभिः

२.६२.४३तमुवाच तदा भीष्मो द्रोणो विदुर एव च
क्षम्यतामेवमित्येवं सर्वं संभवति त्वयि