२.६५.१युधिष्ठिर उवाच
२.६५.२राजन्किं करवामस्ते प्रशाध्यस्मांस्त्वमीश्वरः
नित्यं हि स्थातुमिच्छामस्तव भारत शासने
२.६५.३धृतराष्ट्र उवाच
२.६५.४अजातशत्रो भद्रं ते अरिष्टं स्वस्ति गच्छत
अनुज्ञाताः सहधनाः स्वराज्यमनुशासत
२.६५.५इदं त्वेवावबोद्धव्यं वृद्धस्य मम शासनम्
धिया निगदितं कृत्स्नं पथ्यं निःश्रेयसं परम्
२.६५.६वेत्थ त्वं तात धर्माणां गतिं सूक्ष्मां युधिष्ठिर
विनीतोऽसि महाप्राज्ञ वृद्धानां पर्युपासिता
२.६५.७यतो बुद्धिस्ततः शान्तिः प्रशमं गच्छ भारत
नादारौ क्रमते शस्त्रं दारौ शस्त्रं निपात्यते
२.६५.८न वैराण्यभिजानन्ति गुणान्पश्यन्ति नागुणान्
विरोधं नाधिगच्छन्ति ये त उत्तमपूरुषाः
२.६५.९संवादे परुषाण्याहुर्युधिष्ठिर नराधमाः
प्रत्याहुर्मध्यमास्त्वेतानुक्ताः परुषमुत्तरम्
२.६५.१०नैवोक्ता नैव चानुक्ता अहिताः परुषा गिरः
प्रतिजल्पन्ति वै धीराः सदा उत्तमपूरुषाः
२.६५.११स्मरन्ति सुकृतान्येव न वैराणि कृतान्यपि
सन्तः प्रतिविजानन्तो लब्ध्वा प्रत्ययमात्मनः
२.६५.१२तथाचरितमार्येण त्वयास्मिन्सत्समागमे
दुर्योधनस्य पारुष्यं तत्तात हृदि मा कृथाः
२.६५.१३मातरं चैव गान्धारीं मां च त्वद्गुणकाङ्क्षिणम्
उपस्थितं वृद्धमन्धं पितरं पश्य भारत
२.६५.१४प्रेक्षापूर्वं मया द्यूतमिदमासीदुपेक्षितम्
मित्राणि द्रष्टुकामेन पुत्राणां च बलाबलम्
२.६५.१५अशोच्याः कुरवो राजन्येषां त्वमनुशासिता
मन्त्री च विदुरो धीमान्सर्वशास्त्रविशारदः
२.६५.१६त्वयि धर्मोऽर्जुने वीर्यं भीमसेने पराक्रमः
श्रद्धा च गुरुशुश्रूषा यमयोः पुरुषाग्र्ययोः
२.६५.१७अजातशत्रो भद्रं ते खाण्डवप्रस्थमाविश
भ्रातृभिस्तेऽस्तु सौभ्रात्रं धर्मे ते धीयतां मनः
२.६५.१८वैशंपायन उवाच
२.६५.१९इत्युक्तो भरतश्रेष्ठो धर्मराजो युधिष्ठिरः
कृत्वार्यसमयं सर्वं प्रतस्थे भ्रातृभिः सह
२.६५.२०ते रथान्मेघसंकाशानास्थाय सह कृष्णया
प्रययुर्हृष्टमनस इन्द्रप्रस्थं पुरोत्तमम्