२.६४.१कर्ण उवाच
२.६४.२या नः श्रुता मनुष्येषु स्त्रियो रूपेण संमताः
तासामेतादृशं कर्म न कस्यांचन शुश्रुमः
२.६४.३क्रोधाविष्टेषु पार्थेषु धार्तराष्ट्रेषु चाप्यति
द्रौपदी पाण्डुपुत्राणां कृष्णा शान्तिरिहाभवत्
२.६४.४अप्लवेऽम्भसि मग्नानामप्रतिष्ठे निमज्जताम्
पाञ्चाली पाण्डुपुत्राणां नौरेषा पारगाभवत्
२.६४.५वैशंपायन उवाच
२.६४.६तद्वै श्रुत्वा भीमसेनः कुरुमध्येऽत्यमर्षणः
स्त्री गतिः पाण्डुपुत्राणामित्युवाच सुदुर्मनाः
२.६४.७त्रीणि ज्योतींषि पुरुष इति वै देवलोऽब्रवीत्
अपत्यं कर्म विद्या च यतः सृष्टाः प्रजास्ततः
२.६४.८अमेध्ये वै गतप्राणे शून्ये ज्ञातिभिरुज्झिते
देहे त्रितयमेवैतत्पुरुषस्योपजायते
२.६४.९तन्नो ज्योतिरभिहतं दाराणामभिमर्शनात्
धनंजय कथं स्वित्स्यादपत्यमभिमृष्टजम्
२.६४.१०अर्जुन उवाच
२.६४.११न चैवोक्ता न चानुक्ता हीनतः परुषा गिरः
भारताः प्रतिजल्पन्ति सदा तूत्तमपूरुषाः
२.६४.१२स्मरन्ति सुकृतान्येव न वैराणि कृतानि च
सन्तः प्रतिविजानन्तो लब्ध्वा प्रत्ययमात्मनः
२.६४.१३भीम उवाच
२.६४.१४इहैवैतांस्तुरा सर्वान्हन्मि शत्रून्समागतान्
अथ निष्क्रम्य राजेन्द्र समूलान्कृन्धि भारत
२.६४.१५किं नो विवदितेनेह किं नः क्लेशेन भारत
अद्यैवैतान्निहन्मीह प्रशाधि वसुधामिमाम्
२.६४.१६वैशंपायन उवाच
२.६४.१७इत्युक्त्वा भीमसेनस्तु कनिष्ठैर्भ्रातृभिर्वृतः
मृगमध्ये यथा सिंहो मुहुः परिघमैक्षत
२.६४.१८सान्त्व्यमानो वीज्यमानः पार्थेनाक्लिष्टकर्मणा
स्विद्यते च महाबाहुरन्तर्दाहेन वीर्यवान्
२.६४.१९क्रुद्धस्य तस्य स्रोतोभ्यः कर्णादिभ्यो नराधिप
सधूमः सस्फुलिङ्गार्चिः पावकः समजायत
२.६४.२०भ्रुकुटीपुटदुष्प्रेक्ष्यमभवत्तस्य तन्मुखम्
युगान्तकाले संप्राप्ते कृतान्तस्येव रूपिणः
२.६४.२१युधिष्ठिरस्तमावार्य बाहुना बाहुशालिनम्
मैवमित्यब्रवीच्चैनं जोषमास्स्वेति भारत
२.६४.२२निवार्य तं महाबाहुं कोपसंरक्तलोचनम्
पितरं समुपातिष्ठद्धृतराष्ट्रं कृताञ्जलिः