२.७०.१वैशंपायन उवाच
२.७०.२तस्मिन्संप्रस्थिते कृष्णा पृथां प्राप्य यशस्विनीम्
आपृच्छद्भृशदुःखार्ता याश्चान्यास्तत्र योषितः
२.७०.३यथार्हं वन्दनाश्लेषान्कृत्वा गन्तुमियेष सा
ततो निनादः सुमहान्पाण्डवान्तःपुरेऽभवत्
२.७०.४कुन्ती च भृशसंतप्ता द्रौपदीं प्रेक्ष्य गच्छतीम्
शोकविह्वलया वाचा कृच्छ्राद्वचनमब्रवीत्
२.७०.५वत्से शोको न ते कार्यः प्राप्येदं व्यसनं महत्
स्त्रीधर्माणामभिज्ञासि शीलाचारवती तथा
२.७०.६न त्वां संदेष्टुमर्हामि भर्तॄन्प्रति शुचिस्मिते
साध्वीगुणसमाधानैर्भूषितं ते कुलद्वयम्
२.७०.७सभाग्याः कुरवश्चेमे ये न दग्धास्त्वयानघे
अरिष्टं व्रज पन्थानं मदनुध्यानबृंहिता
२.७०.८भाविन्यर्थे हि सत्स्त्रीणां वैक्लव्यं नोपजायते
गुरुधर्माभिगुप्ता च श्रेयः क्षिप्रमवाप्स्यसि
२.७०.९सहदेवश्च मे पुत्रः सदावेक्ष्यो वने वसन्
यथेदं व्यसनं प्राप्य नास्य सीदेन्महन्मनः
२.७०.१०तथेत्युक्त्वा तु सा देवी स्रवन्नेत्रजलाविला
शोणिताक्तैकवसना मुक्तकेश्यभिनिर्ययौ
२.७०.११तां क्रोशन्तीं पृथा दुःखादनुवव्राज गच्छतीम्
अथापश्यत्सुतान्सर्वान्हृताभरणवाससः
२.७०.१२रुरुचर्मावृततनून्ह्रिया किंचिदवाङ्मुखान्
परैः परीतान्संहृष्टैः सुहृद्भिश्चानुशोचितान्
२.७०.१३तदवस्थान्सुतान्सर्वानुपसृत्यातिवत्सला
सस्वजानावदच्छोकात्तत्तद्विलपती बहु
२.७०.१४कथं सद्धर्मचारित्रवृत्तस्थितिविभूषितान्
अक्षुद्रान्दृढभक्तांश्च दैवतेज्यापरान्सदा
२.७०.१५व्यसनं वः समभ्यागात्कोऽयं विधिविपर्ययः
कस्यापध्यानजं चेदमागः पश्यामि वो धिया
२.७०.१६स्यात्तु मद्भाग्यदोषोऽयं याहं युष्मानजीजनम्
दुःखायासभुजोऽत्यर्थं युक्तानप्युत्तमैर्गुणैः
२.७०.१७कथं वत्स्यथ दुर्गेषु वनेष्वृद्धिविनाकृताः
वीर्यसत्त्वबलोत्साहतेजोभिरकृशाः कृशाः
२.७०.१८यद्येतदहमज्ञास्यं वनवासो हि वो ध्रुवम्
शतशृङ्गान्मृते पाण्डौ नागमिष्यं गजाह्वयम्
२.७०.१९धन्यं वः पितरं मन्ये तपोमेधान्वितं तथा
यः पुत्राधिमसंप्राप्य स्वर्गेच्छामकरोत्प्रियाम्
२.७०.२०धन्यां चातीन्द्रियज्ञानामिमां प्राप्तां परां गतिम्
मन्येऽद्य माद्रीं धर्मज्ञां कल्याणीं सर्वथैव हि
२.७०.२१रत्या मत्या च गत्या च ययाहमभिसंधिता
जीवितप्रियतां मह्यं धिगिमां क्लेशभागिनीम्
२.७०.२२एवं विलपतीं कुन्तीमभिसान्त्व्य प्रणम्य च
पाण्डवा विगतानन्दा वनायैव प्रवव्रजुः
२.७०.२३विदुरादयश्च तामार्तां कुन्तीमाश्वास्य हेतुभिः
प्रावेशयन्गृहं क्षत्तुः स्वयमार्ततराः शनैः
२.७०.२४राजा च धृतराष्ट्रः स शोकाकुलितचेतनः
क्षत्तुः संप्रेषयामास शीघ्रमागम्यतामिति
२.७०.२५ततो जगाम विदुरो धृतराष्ट्रनिवेशनम्
तं पर्यपृच्छत्संविग्नो धृतराष्ट्रो नराधिपः