२.८.१नारद उवाच
२.८.२कथयिष्ये सभां दिव्यां युधिष्ठिर निबोध ताम्
वैवस्वतस्य यामर्थे विश्वकर्मा चकार ह
२.८.३तैजसी सा सभा राजन्बभूव शतयोजना
विस्तारायामसंपन्ना भूयसी चापि पाण्डव
२.८.४अर्कप्रकाशा भ्राजिष्णुः सर्वतः कामचारिणी
नैवातिशीता नात्युष्णा मनसश्च प्रहर्षिणी
२.८.५न शोको न जरा तस्यां क्षुत्पिपासे न चाप्रियम्
न च दैन्यं क्लमो वापि प्रतिकूलं न चाप्युत
२.८.६सर्वे कामाः स्थितास्तस्यां ये दिव्या ये च मानुषाः
रसवच्च प्रभूतं च भक्ष्यभोज्यमरिंदम
२.८.७पुण्यगन्धाः स्रजस्तत्र नित्यपुष्पफलद्रुमाः
रसवन्ति च तोयानि शीतान्युष्णानि चैव ह
२.८.८तस्यां राजर्षयः पुण्यास्तथा ब्रह्मर्षयोऽमलाः
यमं वैवस्वतं तात प्रहृष्टाः पर्युपासते
२.८.९ययातिर्नहुषः पूरुर्मान्धाता सोमको नृगः
त्रसदस्युश्च तुरयः कृतवीर्यः श्रुतश्रवाः
२.८.१०अरिप्रणुत्सुसिंहश्च कृतवेगः कृतिर्निमिः
प्रतर्दनः शिबिर्मत्स्यः पृथ्वक्षोऽथ बृहद्रथः
२.८.११ऐडो मरुत्तः कुशिकः सांकाश्यः सांकृतिर्भवः
चतुरश्वः सदश्वोर्मिः कार्तवीर्यश्च पार्थिवः
२.८.१२भरतस्तथा सुरथः सुनीथो नैषधो नलः
दिवोदासोऽथ सुमना अम्बरीषो भगीरथः
२.८.१३व्यश्वः सदश्वो वध्र्यश्वः पञ्चहस्तः पृथुश्रवाः
रुषद्गुर्वृषसेनश्च क्षुपश्च सुमहाबलः
२.८.१४रुषदश्वो वसुमनाः पुरुकुत्सो ध्वजी रथी
आर्ष्टिषेणो दिलीपश्च महात्मा चाप्युशीनरः
२.८.१५औशीनरः पुण्डरीकः शर्यातिः शरभः शुचिः
अङ्गोऽरिष्टश्च वेनश्च दुःषन्तः संजयो जयः
२.८.१६भाङ्गास्वरिः सुनीथश्च निषधोऽथ त्विषीरथः
करंधमो बाह्लिकश्च सुद्युम्नो बलवान्मधुः
२.८.१७कपोतरोमा तृणकः सहदेवार्जुनौ तथा
रामो दाशरथिश्चैव लक्ष्मणोऽथ प्रतर्दनः
२.८.१८अलर्कः कक्षसेनश्च गयो गौराश्व एव च
जामदग्न्योऽथ रामोऽत्र नाभागसगरौ तथा
२.८.१९भूरिद्युम्नो महाश्वश्च पृथ्वश्वो जनकस्तथा
वैन्यो राजा वारिषेणः पुरुजो जनमेजयः
२.८.२०ब्रह्मदत्तस्त्रिगर्तश्च राजोपरिचरस्तथा
इन्द्रद्युम्नो भीमजानुर्गयः पृष्ठो नयोऽनघः
२.८.२१पद्मोऽथ मुचुकुन्दश्च भूरिद्युम्नः प्रसेनजित्
अरिष्टनेमिः प्रद्युम्नः पृथगश्वोऽजकस्तथा
२.८.२२शतं मत्स्या नृपतयः शतं नीपाः शतं हयाः
धृतराष्ट्राश्चैकशतमशीतिर्जनमेजयाः
२.८.२३शतं च ब्रह्मदत्तानामीरिणां वैरिणां शतम्
शंतनुश्चैव राजर्षिः पाण्डुश्चैव पिता तव
२.८.२४उशद्गवः शतरथो देवराजो जयद्रथः
वृषादर्भिश्च राजर्षिर्धाम्ना सह समन्त्रिणा
२.८.२५अथापरे सहस्राणि ये गताः शशबिन्दवः
इष्ट्वाश्वमेधैर्बहुभिर्महद्भिर्भूरिदक्षिणैः
२.८.२६एते राजर्षयः पुण्याः कीर्तिमन्तो बहुश्रुताः
तस्यां सभायां राजर्षे वैवस्वतमुपासते
२.८.२७अगस्त्योऽथ मतङ्गश्च कालो मृत्युस्तथैव च
यज्वानश्चैव सिद्धाश्च ये च योगशरीरिणः
२.८.२८अग्निष्वात्ताश्च पितरः फेनपाश्चोष्मपाश्च ये
स्वधावन्तो बर्हिषदो मूर्तिमन्तस्तथापरे
२.८.२९कालचक्रं च साक्षाच्च भगवान्हव्यवाहनः
नरा दुष्कृतकर्माणो दक्षिणायनमृत्यवः
२.८.३०कालस्य नयने युक्ता यमस्य पुरुषाश्च ये
तस्यां शिंशपपालाशास्तथा काशकुशादयः
उपासते धर्मराजं मूर्तिमन्तो निरामयाः
२.८.३१एते चान्ये च बहवः पितृराजसभासदः
अशक्याः परिसंख्यातुं नामभिः कर्मभिस्तथा
२.८.३२असंबाधा हि सा पार्थ रम्या कामगमा सभा
दीर्घकालं तपस्तप्त्वा निर्मिता विश्वकर्मणा
२.८.३३प्रभासन्ती ज्वलन्तीव तेजसा स्वेन भारत
तामुग्रतपसो यान्ति सुव्रताः सत्यवादिनः
२.८.३४शान्ताः संन्यासिनः सिद्धाः पूताः पुण्येन कर्मणा
सर्वे भास्वरदेहाश्च सर्वे च विरजोम्बराः
२.८.३५चित्राङ्गदाश्चित्रमाल्याः सर्वे ज्वलितकुण्डलाः
सुकृतैः कर्मभिः पुण्यैः परिबर्हैर्विभूषिताः
२.८.३६गन्धर्वाश्च महात्मानः शतशश्चाप्सरोगणाः
वादित्रं नृत्तगीतं च हास्यं लास्यं च सर्वशः
२.८.३७पुण्याश्च गन्धाः शब्दाश्च तस्यां पार्थ समन्ततः
दिव्यानि माल्यानि च तामुपतिष्ठन्ति सर्वशः
२.८.३८शतं शतसहस्राणि धर्मिणां तं प्रजेश्वरम्
उपासते महात्मानं रूपयुक्ता मनस्विनः
२.८.३९ईदृशी सा सभा राजन्पितृराज्ञो महात्मनः
वरुणस्यापि वक्ष्यामि सभां पुष्करमालिनीम्