३.११७.१राम उवाच
३.११७.२ममापराधात्तैः क्षुद्रैर्हतस्त्वं तात बालिशैः
कार्तवीर्यस्य दायादैर्वने मृग इवेषुभिः
३.११७.३धर्मज्ञस्य कथं तात वर्तमानस्य सत्पथे
मृत्युरेवंविधो युक्तः सर्वभूतेष्वनागसः
३.११७.४किं नु तैर्न कृतं पापं यैर्भवांस्तपसि स्थितः
अयुध्यमानो वृद्धः सन्हतः शरशतैः शितैः
३.११७.५किं नु ते तत्र वक्ष्यन्ति सचिवेषु सुहृत्सु च
अयुध्यमानं धर्मज्ञमेकं हत्वानपत्रपाः
३.११७.६अकृतव्रण उवाच
३.११७.७विलप्यैवं स करुणं बहु नानाविधं नृप
प्रेतकार्याणि सर्वाणि पितुश्चक्रे महातपाः
३.११७.८ददाह पितरं चाग्नौ रामः परपुरंजयः
प्रतिजज्ञे वधं चापि सर्वक्षत्रस्य भारत
३.११७.९संक्रुद्धोऽतिबलः शूरः शस्त्रमादाय वीर्यवान्
जघ्निवान्कार्तवीर्यस्य सुतानेकोऽन्तकोपमः
३.११७.१०तेषां चानुगता ये च क्षत्रियाः क्षत्रियर्षभ
तांश्च सर्वानवामृद्नाद्रामः प्रहरतां वरः
३.११७.११त्रिःसप्तकृत्वः पृथिवीं कृत्वा निःक्षत्रियां प्रभुः
समन्तपञ्चके पञ्च चकार रुधिरह्रदान्
३.११७.१२स तेषु तर्पयामास पितॄन्भृगुकुलोद्वहः
साक्षाद्ददर्श चर्चीकं स च रामं न्यवारयत्
३.११७.१३ततो यज्ञेन महता जामदग्न्यः प्रतापवान्
तर्पयामास देवेन्द्रमृत्विग्भ्यश्च महीं ददौ
३.११७.१४वेदीं चाप्यददद्धैमीं कश्यपाय महात्मने
दशव्यामायतां कृत्वा नवोत्सेधां विशां पते
३.११७.१५तां कश्यपस्यानुमते ब्राह्मणाः खण्डशस्तदा
व्यभजंस्तेन ते राजन्प्रख्याताः खाण्डवायनाः
३.११७.१६स प्रदाय महीं तस्मै कश्यपाय महात्मने
अस्मिन्महेन्द्रे शैलेन्द्रे वसत्यमितविक्रमः
३.११७.१७एवं वैरमभूत्तस्य क्षत्रियैर्लोकवासिभिः
पृथिवी चापि विजिता रामेणामिततेजसा
३.११७.१८वैशंपायन उवाच
३.११७.१९ततश्चतुर्दशीं रामः समयेन महामनाः
दर्शयामास तान्विप्रान्धर्मराजं च सानुजम्
३.११७.२०स तमानर्च राजेन्द्रो भ्रातृभिः सहितः प्रभुः
द्विजानां च परां पूजां चक्रे नृपतिसत्तमः
३.११७.२१अर्चयित्वा जामदग्न्यं पूजितस्तेन चाभिभूः
महेन्द्र उष्य तां रात्रिं प्रययौ दक्षिणामुखः