३.१२०.१सात्यकिरुवाच
३.१२०.२न राम कालः परिदेवनाय; यदुत्तरं तत्र तदेव सर्वे
समाचरामो ह्यनतीतकालं; युधिष्ठिरो यद्यपि नाह किंचित्
३.१२०.३ये नाथवन्तो हि भवन्ति लोके; ते नात्मना कर्म समारभन्ते
तेषां तु कार्येषु भवन्ति नाथाः; शैब्यादयो राम यथा ययातेः
३.१२०.४येषां तथा राम समारभन्ते; कार्याणि नाथाः स्वमतेन लोके
ते नाथवन्तः पुरुषप्रवीरा; नानाथवत्कृच्छ्रमवाप्नुवन्ति
३.१२०.५कस्मादयं रामजनार्दनौ च; प्रद्युम्नसाम्बौ च मया समेतौ
वसत्यरण्ये सह सोदरीयै;स्त्रैलोक्यनाथानधिगम्य नाथान्
३.१२०.६निर्यातु साध्वद्य दशार्हसेना; प्रभूतनानायुधचित्रवर्मा
यमक्षयं गच्छतु धार्तराष्ट्रः; सबान्धवो वृष्णिबलाभिभूतः
३.१२०.७त्वं ह्येव कोपात्पृथिवीमपीमां; संवेष्टयेस्तिष्ठतु शार्ङ्गधन्वा
स धार्तराष्ट्रं जहि सानुबन्धं; वृत्रं यथा देवपतिर्महेन्द्रः
३.१२०.८भ्राता च मे यश्च सखा गुरुश्च; जनार्दनस्यात्मसमश्च पार्थः
यदर्थमभ्युद्यतमुत्तमं त;त्करोति कर्माग्र्यमपारणीयम्
३.१२०.९तस्यास्त्रवर्षाण्यहमुत्तमास्त्रै;र्विहत्य सर्वाणि रणेऽभिभूय
कायाच्छिरः सर्पविषाग्निकल्पैः; शरोत्तमैरुन्मथितास्मि राम
३.१२०.१०खड्गेन चाहं निशितेन संख्ये; कायाच्छिरस्तस्य बलात्प्रमथ्य
ततोऽस्य सर्वाननुगान्हनिष्ये; दुर्योधनं चापि कुरूंश्च सर्वान्
३.१२०.११आत्तायुधं मामिह रौहिणेय; पश्यन्तु भौमा युधि जातहर्षाः
निघ्नन्तमेकं कुरुयोधमुख्या;न्काले महाकक्षमिवान्तकाग्निः
३.१२०.१२प्रद्युम्नमुक्तान्निशितान्न शक्ताः; सोढुं कृपद्रोणविकर्णकर्णाः
जानामि वीर्यं च तवात्मजस्य; कार्ष्णिर्भवत्येष यथा रणस्थः
३.१२०.१३साम्बः ससूतं सरथं भुजाभ्यां; दुःशासनं शास्तु बलात्प्रमथ्य
न विद्यते जाम्बवतीसुतस्य; रणेऽविषह्यं हि रणोत्कटस्य
३.१२०.१४एतेन बालेन हि शम्बरस्य; दैत्यस्य सैन्यं सहसा प्रणुन्नम्
वृत्तोरुरत्यायतपीनबाहु;रेतेन संख्ये निहतोऽश्वचक्रः
को नाम साम्बस्य रणे मनुष्यो; गत्वान्तरं वै भुजयोर्धरेत
३.१२०.१५यथा प्रविश्यान्तरमन्तकस्य; काले मनुष्यो न विनिष्क्रमेत
तथा प्रविश्यान्तरमस्य संख्ये; को नाम जीवन्पुनराव्रजेत
३.१२०.१६द्रोणं च भीष्मं च महारथौ तौ; सुतैर्वृतं चाप्यथ सोमदत्तम्
सर्वाणि सैन्यानि च वासुदेवः; प्रधक्ष्यते सायकवह्निजालैः
३.१२०.१७किं नाम लोकेष्वविषह्यमस्ति; कृष्णस्य सर्वेषु सदैवतेषु
आत्तायुधस्योत्तमबाणपाणे;श्चक्रायुधस्याप्रतिमस्य युद्धे
३.१२०.१८ततोऽनिरुद्धोऽप्यसिचर्मपाणि;र्महीमिमां धार्तराष्ट्रैर्विसंज्ञैः
हृतोत्तमाङ्गैर्निहतैः करोतु; कीर्णां कुशैर्वेदिमिवाध्वरेषु
३.१२०.१९गदोल्मुकौ बाहुकभानुनीथाः; शूरश्च संख्ये निशठः कुमारः
रणोत्कटौ सारणचारुदेष्णौ; कुलोचितं विप्रथयन्तु कर्म
३.१२०.२०सवृष्णिभोजान्धकयोधमुख्या; समागता क्षत्रियशूरसेना
हत्वा रणे तान्धृतराष्ट्रपुत्राँ;ल्लोके यशः स्फीतमुपाकरोतु
३.१२०.२१ततोऽभिमन्युः पृथिवीं प्रशास्तु; यावद्व्रतं धर्मभृतां वरिष्ठः
युधिष्ठिरः पारयते महात्मा; द्यूते यथोक्तं कुरुसत्तमेन
३.१२०.२२अस्मत्प्रमुक्तैर्विशिखैर्जितारि;स्ततो महीं भोक्ष्यति धर्मराजः
निर्धार्तराष्ट्रां हतसूतपुत्रा;मेतद्धि नः कृत्यतमं यशस्यम्
३.१२०.२३वासुदेव उवाच
३.१२०.२४असंशयं माधव सत्यमेत;द्गृह्णीम ते वाक्यमदीनसत्त्व
स्वाभ्यां भुजाभ्यामजितां तु भूमिं; नेच्छेत्कुरूणामृषभः कथंचित्
३.१२०.२५न ह्येष कामान्न भयान्न लोभा;द्युधिष्ठिरो जातु जह्यात्स्वधर्मम्
भीमार्जुनौ चातिरथौ यमौ वा; तथैव कृष्णा द्रुपदात्मजेयम्
३.१२०.२६उभौ हि युद्धेऽप्रतिमौ पृथिव्यां; वृकोदरश्चैव धनंजयश्च
कस्मान्न कृत्स्नां पृथिवीं प्रशासे;न्माद्रीसुताभ्यां च पुरस्कृतोऽयम्
३.१२०.२७यदा तु पाञ्चालपतिर्महात्मा; सकेकयश्चेदिपतिर्वयं च
योत्स्याम विक्रम्य परांस्तदा वै; सुयोधनस्त्यक्ष्यति जीवलोकम्
३.१२०.२८युधिष्ठिर उवाच
३.१२०.२९नैतच्चित्रं माधव यद्ब्रवीषि; सत्यं तु मे रक्ष्यतमं न राज्यम्
कृष्णस्तु मां वेद यथावदेकः; कृष्णं च वेदाहमथो यथावत्
३.१२०.३०यदैव कालं पुरुषप्रवीरो; वेत्स्यत्ययं माधव विक्रमस्य
तदा रणे त्वं च शिनिप्रवीर; सुयोधनं जेष्यसि केशवश्च
३.१२०.३१प्रतिप्रयान्त्वद्य दशार्हवीरा; दृढोऽस्मि नाथैर्नरलोकनाथैः
धर्मेऽप्रमादं कुरुताप्रमेया; द्रष्टास्मि भूयः सुखिनः समेतान्
३.१२०.३२वैशंपायन उवाच
३.१२०.३३तेऽन्योन्यमामन्त्र्य तथाभिवाद्य; वृद्धान्परिष्वज्य शिशूंश्च सर्वान्
यदुप्रवीराः स्वगृहाणि जग्मू; राजापि तीर्थान्यनुसंचचार
३.१२०.३४विसृज्य कृष्णं त्वथ धर्मराजो; विदर्भराजोपचितां सुतीर्थाम्
सुतेन सोमेन विमिश्रितोदां; ततः पयोष्णीं प्रति स ह्युवास