३.१२५.१लोमश उवाच
३.१२५.२तं दृष्ट्वा घोरवदनं मदं देवः शतक्रतुः
आयान्तं भक्षयिष्यन्तं व्यात्ताननमिवान्तकम्
३.१२५.३भयात्संस्तम्भितभुजः सृक्किणी लेलिहन्मुहुः
ततोऽब्रवीद्देवराजश्च्यवनं भयपीडितः
३.१२५.४सोमार्हावश्विनावेतावद्य प्रभृति भार्गव
भविष्यतः सत्यमेतद्वचो ब्रह्मन्ब्रवीमि ते
३.१२५.५न ते मिथ्या समारम्भो भवत्वेष परो विधिः
जानामि चाहं विप्रर्षे न मिथ्या त्वं करिष्यसि
३.१२५.६सोमार्हावश्विनावेतौ यथैवाद्य कृतौ त्वया
भूय एव तु ते वीर्यं प्रकाशेदिति भार्गव
३.१२५.७सुकन्यायाः पितुश्चास्य लोके कीर्तिः प्रथेदिति
अतो मयैतद्विहितं तव वीर्यप्रकाशनम्
तस्मात्प्रसादं कुरु मे भवत्वेतद्यथेच्छसि
३.१२५.८एवमुक्तस्य शक्रेण च्यवनस्य महात्मनः
स मन्युर्व्यगमच्छीघ्रं मुमोच च पुरंदरम्
३.१२५.९मदं च व्यभजद्राजन्पाने स्त्रीषु च वीर्यवान्
अक्षेषु मृगयायां च पूर्वसृष्टं पुनः पुनः
३.१२५.१०तथा मदं विनिक्षिप्य शक्रं संतर्प्य चेन्दुना
अश्विभ्यां सहितान्देवान्याजयित्वा च तं नृपम्
३.१२५.११विख्याप्य वीर्यं सर्वेषु लोकेषु वदतां वरः
सुकन्यया सहारण्ये विजहारानुरक्तया
३.१२५.१२तस्यैतद्द्विजसंघुष्टं सरो राजन्प्रकाशते
अत्र त्वं सह सोदर्यैः पितॄन्देवांश्च तर्पय
३.१२५.१३एतद्दृष्ट्वा महीपाल सिकताक्षं च भारत
सैन्धवारण्यमासाद्य कुल्यानां कुरु दर्शनम्
पुष्करेषु महाराज सर्वेषु च जलं स्पृश
३.१२५.१४आर्चीकपर्वतश्चैव निवासो वै मनीषिणाम्
सदाफलः सदास्रोतो मरुतां स्थानमुत्तमम्
चैत्याश्चैते बहुशतास्त्रिदशानां युधिष्ठिर
३.१२५.१५एतच्चन्द्रमसस्तीर्थमृषयः पर्युपासते
वैखानसाश्च ऋषयो वालखिल्यास्तथैव च
३.१२५.१६शृङ्गाणि त्रीणि पुण्याणि त्रीणि प्रस्रवणानि च
सर्वाण्यनुपरिक्रम्य यथाकाममुपस्पृश
३.१२५.१७शंतनुश्चात्र कौन्तेय शुनकश्च नराधिप
नरनारायणौ चोभौ स्थानं प्राप्ताः सनातनम्
३.१२५.१८इह नित्यशया देवाः पितरश्च महर्षिभिः
आर्चीकपर्वते तेपुस्तान्यजस्व युधिष्ठिर
३.१२५.१९इह ते वै चरून्प्राश्नन्नृषयश्च विशां पते
यमुना चाक्षयस्रोताः कृष्णश्चेह तपोरतः
३.१२५.२०यमौ च भीमसेनश्च कृष्णा चामित्रकर्शन
सर्वे चात्र गमिष्यामः सुकृशाः सुतपस्विनः
३.१२५.२१एतत्प्रस्रवणं पुण्यमिन्द्रस्य मनुजाधिप
यत्र धाता विधाता च वरुणश्चोर्ध्वमागताः
३.१२५.२२इह ते न्यवसन्राजन्क्षान्ताः परमधर्मिणः
मैत्राणामृजुबुद्धीनामयं गिरिवरः शुभः
३.१२५.२३एषा सा यमुना राजन्राजर्षिगणसेविता
नानायज्ञचिता राजन्पुण्या पापभयापहा
३.१२५.२४अत्र राजा महेष्वासो मान्धातायजत स्वयम्
सहदेवश्च कौन्तेय सोमको ददतां वरः