३. वनपर्व
३.२६९.१मार्कण्डेय उवाच

३.२६९.२ततो निविशमानांस्तान्सैनिकान्रावणानुगाः
अभिजग्मुर्गणानेके पिशाचक्षुद्ररक्षसाम्

३.२६९.३पर्वणः पूतनो जम्भः खरः क्रोधवशो हरिः
प्ररुजश्चारुजश्चैव प्रघसश्चैवमादयः

३.२६९.४ततोऽभिपततां तेषामदृश्यानां दुरात्मनाम्
अन्तर्धानवधं तज्ज्ञश्चकार स विभीषणः

३.२६९.५ते दृश्यमाना हरिभिर्बलिभिर्दूरपातिभिः
निहताः सर्वशो राजन्महीं जग्मुर्गतासवः

३.२६९.६अमृष्यमाणः सबलो रावणो निर्ययावथ
व्यूह्य चौशनसं व्यूहं हरीन्सर्वानहारयत्

३.२६९.७राघवस्त्वभिनिर्याय व्यूढानीकं दशाननम्
बार्हस्पत्यं विधिं कृत्वा प्रत्यव्यूहन्निशाचरम्

३.२६९.८समेत्य युयुधे तत्र ततो रामेण रावणः
युयुधे लक्ष्मणश्चैव तथैवेन्द्रजिता सह

३.२६९.९विरूपाक्षेण सुग्रीवस्तारेण च निखर्वटः
तुण्डेन च नलस्तत्र पटुशः पनसेन च

३.२६९.१०विषह्यं यं हि यो मेने स स तेन समेयिवान्
युयुधे युद्धवेलायां स्वबाहुबलमाश्रितः

३.२६९.११स संप्रहारो ववृधे भीरूणां भयवर्धनः
लोमसंहर्षणो घोरः पुरा देवासुरे यथा

३.२६९.१२रावणो राममानर्छच्छक्तिशूलासिवृष्टिभिः
निशितैरायसैस्तीक्ष्णै रावणं चापि राघवः

३.२६९.१३तथैवेन्द्रजितं यत्तं लक्ष्मणो मर्मभेदिभिः
इन्द्रजिच्चापि सौमित्रिं बिभेद बहुभिः शरैः

३.२६९.१४विभीषणः प्रहस्तं च प्रहस्तश्च विभीषणम्
खगपत्रैः शरैस्तीक्ष्णैरभ्यवर्षद्गतव्यथः

३.२६९.१५तेषां बलवतामासीन्महास्त्राणां समागमः
विव्यथुः सकला येन त्रयो लोकाश्चराचराः