३.६.१वैशंपायन उवाच
३.६.२पाण्डवास्तु वने वासमुद्दिश्य भरतर्षभाः
प्रययुर्जाह्नवीकूलात्कुरुक्षेत्रं सहानुगाः
३.६.३सरस्वतीदृषद्वत्यौ यमुनां च निषेव्य ते
ययुर्वनेनैव वनं सततं पश्चिमां दिशम्
३.६.४ततः सरस्वतीकूले समेषु मरुधन्वसु
काम्यकं नाम ददृशुर्वनं मुनिजनप्रियम्
३.६.५तत्र ते न्यवसन्वीरा वने बहुमृगद्विजे
अन्वास्यमाना मुनिभिः सान्त्व्यमानाश्च भारत
३.६.६विदुरस्त्वपि पाण्डूनां तदा दर्शनलालसः
जगामैकरथेनैव काम्यकं वनमृद्धिमत्
३.६.७ततो यात्वा विदुरः काननं त;च्छीघ्रैरश्वैर्वाहिना स्यन्दनेन
ददर्शासीनं धर्मराजं विविक्ते; सार्धं द्रौपद्या भ्रातृभिर्ब्राह्मणैश्च
३.६.८ततोऽपश्यद्विदुरं तूर्णमारा;दभ्यायान्तं सत्यसंधः स राजा
अथाब्रवीद्भ्रातरं भीमसेनं; किं नु क्षत्ता वक्ष्यति नः समेत्य
३.६.९कच्चिन्नायं वचनात्सौबलस्य; समाह्वाता देवनायोपयाति
कच्चित्क्षुद्रः शकुनिर्नायुधानि; जेष्यत्यस्मान्पुनरेवाक्षवत्याम्
३.६.१०समाहूतः केनचिदाद्रवेति; नाहं शक्तो भीमसेनापयातुम्
गाण्डीवे वा संशयिते कथंचि;द्राज्यप्राप्तिः संशयिता भवेन्नः
३.६.११तत उत्थाय विदुरं पाण्डवेयाः; प्रत्यगृह्णन्नृपते सर्व एव
तैः सत्कृतः स च तानाजमीढो; यथोचितं पाण्डुपुत्रान्समेयात्
३.६.१२समाश्वस्तं विदुरं ते नरर्षभा;स्ततोऽपृच्छन्नागमनाय हेतुम्
स चापि तेभ्यो विस्तरतः शशंस; यथावृत्तो धृतराष्ट्रोऽऽम्बिकेयः
३.६.१३विदुर उवाच
३.६.१४अवोचन्मां धृतराष्ट्रोऽनुगुप्त;मजातशत्रो परिगृह्याभिपूज्य
एवं गते समतामभ्युपेत्य; पथ्यं तेषां मम चैव ब्रवीहि
३.६.१५मयाप्युक्तं यत्क्षमं कौरवाणां; हितं पथ्यं धृतराष्ट्रस्य चैव
तद्वै पथ्यं तन्मनो नाभ्युपैति; ततश्चाहं क्षममन्यन्न मन्ये
३.६.१६परं श्रेयः पाण्डवेया मयोक्तं; न मे तच्च श्रुतवानाम्बिकेयः
यथातुरस्येव हि पथ्यमन्नं; न रोचते स्मास्य तदुच्यमानम्
३.६.१७न श्रेयसे नीयतेऽजातशत्रो; स्त्री श्रोत्रियस्येव गृहे प्रदुष्टा
ब्रुवन्न रुच्यै भरतर्षभस्य; पतिः कुमार्या इव षष्टिवर्षः
३.६.१८ध्रुवं विनाशो नृप कौरवाणां; न वै श्रेयो धृतराष्ट्रः परैति
यथा पर्णे पुष्करस्येव सिक्तं; जलं न तिष्ठेत्पथ्यमुक्तं तथास्मिन्
३.६.१९ततः क्रुद्धो धृतराष्ट्रोऽब्रवीन्मां; यत्र श्रद्धा भारत तत्र याहि
नाहं भूयः कामये त्वां सहायं; महीमिमां पालयितुं पुरं वा
३.६.२०सोऽहं त्यक्तो धृतराष्ट्रेण राजं;स्त्वां शासितुमुपयातस्त्वरावान्
तद्वै सर्वं यन्मयोक्तं सभायां; तद्धार्यतां यत्प्रवक्ष्यामि भूयः
३.६.२१क्लेशैस्तीव्रैर्युज्यमानः सपत्नैः; क्षमां कुर्वन्कालमुपासते यः
सं वर्धयन्स्तोकमिवाग्निमात्मवा;न्स वै भुङ्क्ते पृथिवीमेक एव
३.६.२२यस्याविभक्तं वसु राजन्सहायै;स्तस्य दुःखेऽप्यंशभाजः सहायाः
सहायानामेष संग्रहणेऽभ्युपायः; सहायाप्तौ पृथिवीप्राप्तिमाहुः
३.६.२३सत्यं श्रेष्ठं पाण्डव निष्प्रलापं; तुल्यं चान्नं सह भोज्यं सहायैः
आत्मा चैषामग्रतो नातिवर्ते;देवंवृत्तिर्वर्धते भूमिपालः
३.६.२४युधिष्ठिर उवाच
३.६.२५एवं करिष्यामि यथा ब्रवीषि; परां बुद्धिमुपगम्याप्रमत्तः
यच्चाप्यन्यद्देशकालोपपन्नं; तद्वै वाच्यं तत्करिष्यामि कृत्स्नम्