४. विराटपर्व
४.५२.१वैशंपायन उवाच

४.५२.२एतस्मिन्नन्तरे तत्र महावीर्यपराक्रमः
आजगाम महासत्त्वः कृपः शस्त्रभृतां वरः
अर्जुनं प्रति संयोद्धुं युद्धार्थी स महारथः

४.५२.३तौ रथौ सूर्यसंकाशौ योत्स्यमानौ महाबलौ
शारदाविव जीमूतौ व्यरोचेतां व्यवस्थितौ

४.५२.४पार्थोऽपि विश्रुतं लोके गाण्डीवं परमायुधम्
विकृष्य चिक्षेप बहून्नाराचान्मर्मभेदिनः

४.५२.५तानप्राप्ताञ्शितैर्बाणैर्नाराचान्रक्तभोजनान्
कृपश्चिच्छेद पार्थस्य शतशोऽथ सहस्रशः

४.५२.६ततः पार्थश्च संक्रुद्धश्चित्रान्मार्गान्प्रदर्शयन्
दिशः संछादयन्बाणैः प्रदिशश्च महारथः

४.५२.७एकच्छायमिवाकाशं प्रकुर्वन्सर्वतः प्रभुः
प्रच्छादयदमेयात्मा पार्थः शरशतैः कृपम्

४.५२.८स शरैरर्पितः क्रुद्धः शितैरग्निशिखोपमैः
तूर्णं शरसहस्रेण पार्थमप्रतिमौजसम्
अर्पयित्वा महात्मानं ननाद समरे कृपः

४.५२.९ततः कनकपुङ्खाग्रैर्वीरः संनतपर्वभिः
त्वरन्गाण्डीवनिर्मुक्तैरर्जुनस्तस्य वाजिनः
चतुर्भिश्चतुरस्तीक्ष्णैरविध्यत्परमेषुभिः

४.५२.१०ते हया निशितैर्विद्धा ज्वलद्भिरिव पन्नगैः
उत्पेतुः सहसा सर्वे कृपः स्थानादथाच्यवत्

४.५२.११च्युतं तु गौतमं स्थानात्समीक्ष्य कुरुनन्दनः
नाविध्यत्परवीरघ्नो रक्षमाणोऽस्य गौरवम्

४.५२.१२स तु लब्ध्वा पुनः स्थानं गौतमः सव्यसाचिनम्
विव्याध दशभिर्बाणैस्त्वरितः कङ्कपत्रिभिः

४.५२.१३ततः पार्थो धनुस्तस्य भल्लेन निशितेन च
चिच्छेदैकेन भूयश्च हस्ताच्चापमथाहरत्

४.५२.१४अथास्य कवचं बाणैर्निशितैर्मर्मभेदिभिः
व्यधमन्न च पार्थोऽस्य शरीरमवपीडयत्

४.५२.१५तस्य निर्मुच्यमानस्य कवचात्काय आबभौ
समये मुच्यमानस्य सर्पस्येव तनुर्यथा

४.५२.१६छिन्ने धनुषि पार्थेन सोऽन्यदादाय कार्मुकम्
चकार गौतमः सज्यं तदद्भुतमिवाभवत्

४.५२.१७स तदप्यस्य कौन्तेयश्चिच्छेद नतपर्वणा
एवमन्यानि चापानि बहूनि कृतहस्तवत्
शारद्वतस्य चिच्छेद पाण्डवः परवीरहा

४.५२.१८स छिन्नधनुरादाय अथ शक्तिं प्रतापवान्
प्राहिणोत्पाण्डुपुत्राय प्रदीप्तामशनीमिव

४.५२.१९तामर्जुनस्तदायान्तीं शक्तिं हेमविभूषिताम्
वियद्गतां महोल्काभां चिच्छेद दशभिः शरैः
सापतद्दशधा छिन्ना भूमौ पार्थेन धीमता

४.५२.२०युगमध्ये तु भल्लैस्तु ततः स सधनुः कृपः
तमाशु निशितैः पार्थं बिभेद दशभिः शरैः

४.५२.२१ततः पार्थो महातेजा विशिखानग्नितेजसः
चिक्षेप समरे क्रुद्धस्त्रयोदश शिलाशितान्

४.५२.२२अथास्य युगमेकेन चतुर्भिश्चतुरो हयान्
षष्ठेन च शिरः कायाच्छरेण रथसारथेः

४.५२.२३त्रिभिस्त्रिवेणुं समरे द्वाभ्यामक्षौ महाबलः
द्वादशेन तु भल्लेन चकर्तास्य ध्वजं तथा

४.५२.२४ततो वज्रनिकाशेन फल्गुनः प्रहसन्निव
त्रयोदशेनेन्द्रसमः कृपं वक्षस्यताडयत्

४.५२.२५स छिन्नधन्वा विरथो हताश्वो हतसारथिः
गदापाणिरवप्लुत्य तूर्णं चिक्षेप तां गदाम्

४.५२.२६सा तु मुक्ता गदा गुर्वी कृपेण सुपरिष्कृता
अर्जुनेन शरैर्नुन्ना प्रतिमार्गमथागमत्

४.५२.२७ततो योधाः परीप्सन्तः शारद्वतममर्षणम्
सर्वतः समरे पार्थं शरवर्षैरवाकिरन्

४.५२.२८ततो विराटस्य सुतः सव्यमावृत्य वाजिनः
यमकं मण्डलं कृत्वा तान्योधान्प्रत्यवारयत्

४.५२.२९ततः कृपमुपादाय विरथं ते नरर्षभाः
अपाजह्रुर्महावेगाः कुन्तीपुत्राद्धनंजयात्