४. विराटपर्व
४.५१.१वैशंपायन उवाच

४.५१.२तान्यनीकान्यदृश्यन्त कुरूणामुग्रधन्विनाम्
संसर्पन्तो यथा मेघा घर्मान्ते मन्दमारुताः

४.५१.३अभ्याशे वाजिनस्तस्थुः समारूढाः प्रहारिभिः
भीमरूपाश्च मातङ्गास्तोमराङ्कुशचोदिताः

४.५१.४ततः शक्रः सुरगणैः समारुह्य सुदर्शनम्
सहोपायात्तदा राजन्विश्वाश्विमरुतां गणैः

४.५१.५तद्देवयक्षगन्धर्वमहोरगसमाकुलम्
शुशुभेऽभ्रविनिर्मुक्तं ग्रहैरिव नभस्तलम्

४.५१.६अस्त्राणां च बलं तेषां मानुषेषु प्रयुज्यताम्
तच्च घोरं महद्युद्धं भीष्मार्जुनसमागमे

४.५१.७शतं शतसहस्राणां यत्र स्थूणा हिरण्मयाः
मणिरत्नमयाश्चान्याः प्रासादमुपधारयन्

४.५१.८तत्र कामगमं दिव्यं सर्वरत्नविभूषितम्
विमानं देवराजस्य शुशुभे खेचरं तदा

४.५१.९तत्र देवास्त्रयस्त्रिंशत्तिष्ठन्ति सहवासवाः
गन्धर्वा राक्षसाः सर्पाः पितरश्च महर्षिभिः

४.५१.१०तथा राजा वसुमना बलाक्षः सुप्रतर्दनः
अष्टकश्च शिबिश्चैव ययातिर्नहुषो गयः

४.५१.११मनुः क्षुपो रघुर्भानुः कृशाश्वः सगरः शलः
विमाने देवराजस्य समदृश्यन्त सुप्रभाः

४.५१.१२अग्नेरीशस्य सोमस्य वरुणस्य प्रजापतेः
तथा धातुर्विधातुश्च कुबेरस्य यमस्य च

४.५१.१३अलम्बुसोग्रसेनस्य गन्धर्वस्य च तुम्बुरोः
यथाभागं यथोद्देशं विमानानि चकाशिरे

४.५१.१४सर्वदेवनिकायाश्च सिद्धाश्च परमर्षयः
अर्जुनस्य कुरूणां च द्रष्टुं युद्धमुपागताः

४.५१.१५दिव्यानां तत्र माल्यानां गन्धः पुण्योऽथ सर्वशः
प्रससार वसन्ताग्रे वनानामिव पुष्पताम्

४.५१.१६रक्तारक्तानि देवानां समदृश्यन्त तिष्ठताम्
आतपत्राणि वासांसि स्रजश्च व्यजनानि च

४.५१.१७उपशाम्यद्रजो भौमं सर्वं व्याप्तं मरीचिभिः
दिव्यान्गन्धानुपादाय वायुर्योधानसेवत

४.५१.१८प्रभासितमिवाकाशं चित्ररूपमलंकृतम्
संपतद्भिः स्थितैश्चैव नानारत्नावभासितैः
विमानैर्विविधैश्चित्रैरुपानीतैः सुरोत्तमैः