४. विराटपर्व
४.५५.१अर्जुन उवाच

४.५५.२कर्ण यत्ते सभामध्ये बहु वाचा विकत्थितम्
न मे युधि समोऽस्तीति तदिदं प्रत्युपस्थितम्

४.५५.३अवोचः परुषा वाचो धर्ममुत्सृज्य केवलम्
इदं तु दुष्करं मन्ये यदिदं ते चिकीर्षितम्

४.५५.४यत्त्वया कथितं पूर्वं मामनासाद्य किंचन
तदद्य कुरु राधेय कुरुमध्ये मया सह

४.५५.५यत्सभायां स्म पाञ्चालीं क्लिश्यमानां दुरात्मभिः
दृष्टवानसि तस्याद्य फलमाप्नुहि केवलम्

४.५५.६धर्मपाशनिबद्धेन यन्मया मर्षितं पुरा
तस्य राधेय कोपस्य विजयं पश्य मे मृधे

४.५५.७एहि कर्ण मया सार्धं प्रतिपद्यस्व संगरम्
प्रेक्षकाः कुरवः सर्वे भवन्तु सहसैनिकाः

४.५५.८कर्ण उवाच

४.५५.९ब्रवीषि वाचा यत्पार्थ कर्मणा तत्समाचर
अतिशेते हि वै वाचं कर्मेति प्रथितं भुवि

४.५५.१०यत्त्वया मर्षितं पूर्वं तदशक्तेन मर्षितम्
इति गृह्णामि तत्पार्थ तव दृष्ट्वापराक्रमम्

४.५५.११धर्मपाशनिबद्धेन यदि ते मर्षितं पुरा
तथैव बद्धमात्मानमबद्धमिव मन्यसे

४.५५.१२यदि तावद्वने वासो यथोक्तश्चरितस्त्वया
तत्त्वं धर्मार्थवित्क्लिष्टः समयं भेत्तुमिच्छसि

४.५५.१३यदि शक्रः स्वयं पार्थ युध्यते तव कारणात्
तथापि न व्यथा काचिन्मम स्याद्विक्रमिष्यतः

४.५५.१४अयं कौन्तेय कामस्ते नचिरात्समुपस्थितः
योत्स्यसे त्वं मया सार्धमद्य द्रक्ष्यसि मे बलम्

४.५५.१५अर्जुन उवाच

४.५५.१६इदानीमेव तावत्त्वमपयातो रणान्मम
तेन जीवसि राधेय निहतस्त्वनुजस्तव

४.५५.१७भ्रातरं घातयित्वा च त्यक्त्वा रणशिरश्च कः
त्वदन्यः पुरुषः सत्सु ब्रूयादेवं व्यवस्थितः

४.५५.१८वैशंपायन उवाच

४.५५.१९इति कर्णं ब्रुवन्नेव बीभत्सुरपराजितः
अभ्ययाद्विसृजन्बाणान्कायावरणभेदिनः

४.५५.२०प्रतिजग्राह तान्कर्णः शरानग्निशिखोपमान्
शरवर्षेण महता वर्षमाण इवाम्बुदः

४.५५.२१उत्पेतुः शरजालानि घोररूपाणि सर्वशः
अविध्यदश्वान्बाह्वोश्च हस्तावापं पृथक्पृथक्

४.५५.२२सोऽमृष्यमाणः कर्णस्य निषङ्गस्यावलम्बनम्
चिच्छेद निशिताग्रेण शरेण नतपर्वणा

४.५५.२३उपासङ्गादुपादाय कर्णो बाणानथापरान्
विव्याध पाण्डवं हस्ते तस्य मुष्टिरशीर्यत

४.५५.२४ततः पार्थो महाबाहुः कर्णस्य धनुरच्छिनत्
स शक्तिं प्राहिणोत्तस्मै तां पार्थो व्यधमच्छरैः

४.५५.२५ततोऽभिपेतुर्बहवो राधेयस्य पदानुगाः
तांश्च गाण्डीवनिर्मुक्तैः प्राहिणोद्यमसादनम्

४.५५.२६ततोऽस्याश्वाञ्शरैस्तीक्ष्णैर्बीभत्सुर्भारसाधनैः
आकर्णमुक्तैरभ्यघ्नंस्ते हताः प्रापतन्भुवि

४.५५.२७अथापरेण बाणेन ज्वलितेन महाभुजः
विव्याध कर्णं कौन्तेयस्तीक्ष्णेनोरसि वीर्यवान्

४.५५.२८तस्य भित्त्वा तनुत्राणं कायमभ्यपतच्छरः
ततः स तमसाविष्टो न स्म किंचित्प्रजज्ञिवान्

४.५५.२९स गाढवेदनो हित्वा रणं प्रायादुदङ्मुखः
ततोऽर्जुन उपाक्रोशदुत्तरश्च महारथः