४.५७.१वैशंपायन उवाच
४.५७.२अथ संगम्य सर्वे तु कौरवाणां महारथाः
अर्जुनं सहिता यत्ताः प्रत्ययुध्यन्त भारत
४.५७.३स सायकमयैर्जालैः सर्वतस्तान्महारथान्
प्राच्छादयदमेयात्मा नीहार इव पर्वतान्
४.५७.४नदद्भिश्च महानागैर्हेषमाणैश्च वाजिभिः
भेरीशङ्खनिनादैश्च स शब्दस्तुमुलोऽभवत्
४.५७.५नराश्वकायान्निर्भिद्य लोहानि कवचानि च
पार्थस्य शरजालानि विनिष्पेतुः सहस्रशः
४.५७.६त्वरमाणः शरानस्यन्पाण्डवः स बभौ रणे
मध्यंदिनगतोऽर्चिष्माञ्शरदीव दिवाकरः
४.५७.७उपप्लवन्त वित्रस्ता रथेभ्यो रथिनस्तदा
सादिनश्चाश्वपृष्ठेभ्यो भूमौ चापि पदातयः
४.५७.८शरैः संताड्यमानानां कवचानां महात्मनाम्
ताम्रराजतलोहानां प्रादुरासीन्महास्वनः
४.५७.९छन्नमायोधनं सर्वं शरीरैर्गतचेतसाम्
गजाश्वसादिभिस्तत्र शितबाणात्तजीवितैः
४.५७.१०रथोपस्थाभिपतितैरास्तृता मानवैर्मही
प्रनृत्यदिव संग्रामे चापहस्तो धनंजयः
४.५७.११श्रुत्वा गाण्डीवनिर्घोषं विस्फूर्जितमिवाशनेः
त्रस्तानि सर्वभूतानि व्यगच्छन्त महाहवात्
४.५७.१२कुण्डलोष्णीषधारीणि जातरूपस्रजानि च
पतितानि स्म दृश्यन्ते शिरांसि रणमूर्धनि
४.५७.१३विशिखोन्मथितैर्गात्रैर्बाहुभिश्च सकार्मुकैः
सहस्ताभरणैश्चान्यैः प्रच्छन्ना भाति मेदिनी
४.५७.१४शिरसां पात्यमानानामन्तरा निशितैः शरैः
अश्मवृष्टिरिवाकाशादभवद्भरतर्षभ
४.५७.१५दर्शयित्वा तथात्मानं रौद्रं रुद्रपराक्रमः
अवरुद्धश्चरन्पार्थो दशवर्षाणि त्रीणि च
क्रोधाग्निमुत्सृजद्घोरं धार्तराष्ट्रेषु पाण्डवः
४.५७.१६तस्य तद्दहतः सैन्यं दृष्ट्वा चैव पराक्रमम्
सर्वे शान्तिपरा योधा धार्तराष्ट्रस्य पश्यतः
४.५७.१७वित्रासयित्वा तत्सैन्यं द्रावयित्वा महारथान्
अर्जुनो जयतां श्रेष्ठः पर्यवर्तत भारत
४.५७.१८प्रावर्तयन्नदीं घोरां शोणितौघतरङ्गिणीम्
अस्थिशैवलसंबाधां युगान्ते कालनिर्मिताम्
४.५७.१९शरचापप्लवां घोरां मांसशोणितकर्दमाम्
महारथमहाद्वीपां शङ्खदुन्दुभिनिस्वनाम्
चकार महतीं पार्थो नदीमुत्तरशोणिताम्
४.५७.२०आददानस्य हि शरान्संधाय च विमुञ्चतः
विकर्षतश्च गाण्डीवं न किंचिद्दृश्यतेऽन्तरम्