४. विराटपर्व
४.५८.१वैशंपायन उवाच

४.५८.२अथ दुर्योधनः कर्णो दुःशासनविविंशती
द्रोणश्च सह पुत्रेण कृपश्चातिरथो रणे

४.५८.३पुनरीयुः सुसंरब्धा धनंजयजिघांसया
विस्फारयन्तश्चापानि बलवन्ति दृढानि च

४.५८.४तान्प्रकीर्णपताकेन रथेनादित्यवर्चसा
प्रत्युद्ययौ महाराज समस्तान्वानरध्वजः

४.५८.५ततः कृपश्च कर्णश्च द्रोणश्च रथिनां वरः
तं महास्त्रैर्महावीर्यं परिवार्य धनंजयम्

४.५८.६शरौघान्सम्यगस्यन्तो जीमूता इव वार्षिकाः
ववर्षुः शरवर्षाणि प्रपतन्तं किरीटिनम्

४.५८.७इषुभिर्बहुभिस्तूर्णं समरे लोमवाहिभिः
अदूरात्पर्यवस्थाय पूरयामासुरादृताः

४.५८.८तथावकीर्णस्य हि तैर्दिव्यैरस्त्रैः समन्ततः
न तस्य द्व्यङ्गुलमपि विवृतं समदृश्यत

४.५८.९ततः प्रहस्य बीभत्सुर्दिव्यमैन्द्रं महारथः
अस्त्रमादित्यसंकाशं गाण्डीवे समयोजयत्

४.५८.१०स रश्मिभिरिवादित्यः प्रतपन्समरे बली
किरीटमाली कौन्तेयः सर्वान्प्राच्छादयत्कुरून्

४.५८.११यथा बलाहके विद्युत्पावको वा शिलोच्चये
तथा गाण्डीवमभवदिन्द्रायुधमिवाततम्

४.५८.१२यथा वर्षति पर्जन्ये विद्युद्विभ्राजते दिवि
तथा दश दिशः सर्वाः पतद्गाण्डीवमावृणोत्

४.५८.१३त्रस्ताश्च रथिनः सर्वे बभूवुस्तत्र सर्वशः
सर्वे शान्तिपरा भूत्वा स्वचित्तानि न लेभिरे
संग्रामविमुखाः सर्वे योधास्ते हतचेतसः

४.५८.१४एवं सर्वाणि सैन्यानि भग्नानि भरतर्षभ
प्राद्रवन्त दिशः सर्वा निराशानि स्वजीविते