५. उद्योगपर्व
५.११.१शल्य उवाच

५.११.२ऋषयोऽथाब्रुवन्सर्वे देवाश्च त्रिदशेश्वराः
अयं वै नहुषः श्रीमान्देवराज्येऽभिषिच्यताम्
ते गत्वाथाब्रुवन्सर्वे राजा नो भव पार्थिव

५.११.३स तानुवाच नहुषो देवानृषिगणांस्तथा
पितृभिः सहितान्राजन्परीप्सन्हितमात्मनः

५.११.४दुर्बलोऽहं न मे शक्तिर्भवतां परिपालने
बलवाञ्जायते राजा बलं शक्रे हि नित्यदा

५.११.५तमब्रुवन्पुनः सर्वे देवाः सर्षिपुरोगमाः
अस्माकं तपसा युक्तः पाहि राज्यं त्रिविष्टपे

५.११.६परस्परभयं घोरमस्माकं हि न संशयः
अभिषिच्यस्व राजेन्द्र भव राजा त्रिविष्टपे

५.११.७देवदानवयक्षाणामृषीणां रक्षसां तथा
पितृगन्धर्वभूतानां चक्षुर्विषयवर्तिनाम्
तेज आदास्यसे पश्यन्बलवांश्च भविष्यसि

५.११.८धर्मं पुरस्कृत्य सदा सर्वलोकाधिपो भव
ब्रह्मर्षींश्चापि देवांश्च गोपायस्व त्रिविष्टपे

५.११.९सुदुर्लभं वरं लब्ध्वा प्राप्य राज्यं त्रिविष्टपे
धर्मात्मा सततं भूत्वा कामात्मा समपद्यत

५.११.१०देवोद्यानेषु सर्वेषु नन्दनोपवनेषु च
कैलासे हिमवत्पृष्ठे मन्दरे श्वेतपर्वते
सह्ये महेन्द्रे मलये समुद्रेषु सरित्सु च

५.११.११अप्सरोभिः परिवृतो देवकन्यासमावृतः
नहुषो देवराजः सन्क्रीडन्बहुविधं तदा

५.११.१२शृण्वन्दिव्या बहुविधाः कथाः श्रुतिमनोहराः
वादित्राणि च सर्वाणि गीतं च मधुरस्वरम्

५.११.१३विश्वावसुर्नारदश्च गन्धर्वाप्सरसां गणाः
ऋतवः षट्च देवेन्द्रं मूर्तिमन्त उपस्थिताः
मारुतः सुरभिर्वाति मनोज्ञः सुखशीतलः

५.११.१४एवं हि क्रीडतस्तस्य नहुषस्य महात्मनः
संप्राप्ता दर्शनं देवी शक्रस्य महिषी प्रिया

५.११.१५स तां संदृश्य दुष्टात्मा प्राह सर्वान्सभासदः
इन्द्रस्य महिषी देवी कस्मान्मां नोपतिष्ठति

५.११.१६अहमिन्द्रोऽस्मि देवानां लोकानां च तथेश्वरः
आगच्छतु शची मह्यं क्षिप्रमद्य निवेशनम्

५.११.१७तच्छ्रुत्वा दुर्मना देवी बृहस्पतिमुवाच ह
रक्ष मां नहुषाद्ब्रह्मंस्तवास्मि शरणं गता

५.११.१८सर्वलक्षणसंपन्नां ब्रह्मंस्त्वं मां प्रभाषसे
देवराजस्य दयितामत्यन्तसुखभागिनीम्

५.११.१९अवैधव्येन संयुक्तामेकपत्नीं पतिव्रताम्
उक्तवानसि मां पूर्वमृतां तां कुरु वै गिरम्

५.११.२०नोक्तपूर्वं च भगवन्मृषा ते किंचिदीश्वर
तस्मादेतद्भवेत्सत्यं त्वयोक्तं द्विजसत्तम

५.११.२१बृहस्पतिरथोवाच इन्द्राणीं भयमोहिताम्
यदुक्तासि मया देवि सत्यं तद्भविता ध्रुवम्

५.११.२२द्रक्ष्यसे देवराजानमिन्द्रं शीघ्रमिहागतम्
न भेतव्यं च नहुषात्सत्यमेतद्ब्रवीमि ते
समानयिष्ये शक्रेण नचिराद्भवतीमहम्

५.११.२३अथ शुश्राव नहुष इन्द्राणीं शरणं गताम्
बृहस्पतेरङ्गिरसश्चुक्रोध स नृपस्तदा