५. उद्योगपर्व
५.११५.१गालव उवाच

५.११५.२महावीर्यो महीपालः काशीनामीश्वरः प्रभुः
दिवोदास इति ख्यातो भैमसेनिर्नराधिपः

५.११५.३तत्र गच्छावहे भद्रे शनैरागच्छ मा शुचः
धार्मिकः संयमे युक्तः सत्यश्चैव जनेश्वरः

५.११५.४नारद उवाच

५.११५.५तमुपागम्य स मुनिर्न्यायतस्तेन सत्कृतः
गालवः प्रसवस्यार्थे तं नृपं प्रत्यचोदयत्

५.११५.६दिवोदास उवाच

५.११५.७श्रुतमेतन्मया पूर्वं किमुक्त्वा विस्तरं द्विज
काङ्क्षितो हि मयैषोऽर्थः श्रुत्वैतद्द्विजसत्तम

५.११५.८एतच्च मे बहुमतं यदुत्सृज्य नराधिपान्
मामेवमुपयातोऽसि भावि चैतदसंशयम्

५.११५.९स एव विभवोऽस्माकमश्वानामपि गालव
अहमप्येकमेवास्यां जनयिष्यामि पार्थिवम्

५.११५.१०नारद उवाच

५.११५.११तथेत्युक्त्वा द्विजश्रेष्ठः प्रादात्कन्यां महीपतेः
विधिपूर्वं च तां राजा कन्यां प्रतिगृहीतवान्

५.११५.१२रेमे स तस्यां राजर्षिः प्रभावत्यां यथा रविः
स्वाहायां च यथा वह्निर्यथा शच्यां स वासवः

५.११५.१३यथा चन्द्रश्च रोहिण्यां यथा धूमोर्णया यमः
वरुणश्च यथा गौर्यां यथा चर्द्ध्यां धनेश्वरः

५.११५.१४यथा नारायणो लक्ष्म्यां जाह्नव्यां च यथोदधिः
यथा रुद्रश्च रुद्राण्यां यथा वेद्यां पितामहः

५.११५.१५अदृश्यन्त्यां च वासिष्ठो वसिष्ठश्चाक्षमालया
च्यवनश्च सुकन्यायां पुलस्त्यः संध्यया यथा

५.११५.१६अगस्त्यश्चापि वैदर्भ्यां सावित्र्यां सत्यवान्यथा
यथा भृगुः पुलोमायामदित्यां कश्यपो यथा

५.११५.१७रेणुकायां यथार्चीको हैमवत्यां च कौशिकः
बृहस्पतिश्च तारायां शुक्रश्च शतपर्वया

५.११५.१८यथा भूम्यां भूमिपतिरुर्वश्यां च पुरूरवाः
ऋचीकः सत्यवत्यां च सरस्वत्यां यथा मनुः

५.११५.१९तथा तु रममाणस्य दिवोदासस्य भूपतेः
माधवी जनयामास पुत्रमेकं प्रतर्दनम्

५.११५.२०अथाजगाम भगवान्दिवोदासं स गालवः
समये समनुप्राप्ते वचनं चेदमब्रवीत्

५.११५.२१निर्यातयतु मे कन्यां भवांस्तिष्ठन्तु वाजिनः
यावदन्यत्र गच्छामि शुल्कार्थं पृथिवीपते

५.११५.२२दिवोदासोऽथ धर्मात्मा समये गालवस्य ताम्
कन्यां निर्यातयामास स्थितः सत्ये महीपतिः