५. उद्योगपर्व
५.१९.१वैशंपायन उवाच

५.१९.२युयुधानस्ततो वीरः सात्वतानां महारथः
महता चतुरङ्गेण बलेनागाद्युधिष्ठिरम्

५.१९.३तस्य योधा महावीर्या नानादेशसमागताः
नानाप्रहरणा वीराः शोभयां चक्रिरे बलम्

५.१९.४परश्वधैर्भिण्डिपालैः शक्तितोमरमुद्गरैः
शक्त्यृष्टिपरशुप्रासैः करवालैश्च निर्मलैः

५.१९.५खड्गकार्मुकनिर्यूहैः शरैश्च विविधैरपि
तैलधौतैः प्रकाशद्भिस्तदशोभत वै बलम्

५.१९.६तस्य मेघप्रकाशस्य शस्त्रैस्तैः शोभितस्य च
बभूव रूपं सैन्यस्य मेघस्येव सविद्युतः

५.१९.७अक्षौहिणी हि सेना सा तदा यौधिष्ठिरं बलम्
प्रविश्यान्तर्दधे राजन्सागरं कुनदी यथा

५.१९.८तथैवाक्षौहिणीं गृह्य चेदीनामृषभो बली
धृष्टकेतुरुपागच्छत्पाण्डवानमितौजसः

५.१९.९मागधश्च जयत्सेनो जारासंधिर्महाबलः
अक्षौहिण्यैव सैन्यस्य धर्मराजमुपागमत्

५.१९.१०तथैव पाण्ड्यो राजेन्द्र सागरानूपवासिभिः
वृतो बहुविधैर्योधैर्युधिष्ठिरमुपागमत्

५.१९.११तस्य सैन्यमतीवासीत्तस्मिन्बलसमागमे
प्रेक्षणीयतरं राजन्सुवेषं बलवत्तदा

५.१९.१२द्रुपदस्याप्यभूत्सेना नानादेशसमागतैः
शोभिता पुरुषैः शूरैः पुत्रैश्चास्य महारथैः

५.१९.१३तथैव राजा मत्स्यानां विराटो वाहिनीपतिः
पार्वतीयैर्महीपालैः सहितः पाण्डवानियात्

५.१९.१४इतश्चेतश्च पाण्डूनां समाजग्मुर्महात्मनाम्
अक्षौहिण्यस्तु सप्तैव विविधध्वजसंकुलाः
युयुत्समानाः कुरुभिः पाण्डवान्समहर्षयन्

५.१९.१५तथैव धार्तराष्ट्रस्य हर्षं समभिवर्धयन्
भगदत्तो महीपालः सेनामक्षौहिणीं ददौ

५.१९.१६तस्य चीनैः किरातैश्च काञ्चनैरिव संवृतम्
बभौ बलमनाधृष्यं कर्णिकारवनं यथा

५.१९.१७तथा भूरिश्रवाः शूरः शल्यश्च कुरुनन्दन
दुर्योधनमुपायातावक्षौहिण्या पृथक्पृथक्

५.१९.१८कृतवर्मा च हार्दिक्यो भोजान्धकबलैः सह
अक्षौहिण्यैव सेनाया दुर्योधनमुपागमत्

५.१९.१९तस्य तैः पुरुषव्याघ्रैर्वनमालाधरैर्बलम्
अशोभत यथा मत्तैर्वनं प्रक्रीडितैर्गजैः

५.१९.२०जयद्रथमुखाश्चान्ये सिन्धुसौवीरवासिनः
आजग्मुः पृथिवीपालाः कम्पयन्त इवाचलान्

५.१९.२१तेषामक्षौहिणी सेना बहुला विबभौ तदा
विधूयमाना वातेन बहुरूपा इवाम्बुदाः

५.१९.२२सुदक्षिणश्च काम्बोजो यवनैश्च शकैस्तथा
उपाजगाम कौरव्यमक्षौहिण्या विशां पते

५.१९.२३तस्य सेनासमावायः शलभानामिवाबभौ
स च संप्राप्य कौरव्यं तत्रैवान्तर्दधे तदा

५.१९.२४तथा माहिष्मतीवासी नीलो नीलायुधैः सह
महीपालो महावीर्यैर्दक्षिणापथवासिभिः

५.१९.२५आवन्त्यौ च महीपालौ महाबलसुसंवृतौ
पृथगक्षौहिणीभ्यां तावभियातौ सुयोधनम्

५.१९.२६केकयाश्च नरव्याघ्राः सोदर्याः पञ्च पार्थिवाः
संहर्षयन्तः कौरव्यमक्षौहिण्या समाद्रवन्

५.१९.२७इतश्चेतश्च सर्वेषां भूमिपानां महात्मनाम्
तिस्रोऽन्याः समवर्तन्त वाहिन्यो भरतर्षभ

५.१९.२८एवमेकादशावृत्ताः सेना दुर्योधनस्य ताः
युयुत्समानाः कौन्तेयान्नानाध्वजसमाकुलाः

५.१९.२९न हास्तिनपुरे राजन्नवकाशोऽभवत्तदा
राज्ञां सबलमुख्यानां प्राधान्येनापि भारत

५.१९.३०ततः पञ्चनदं चैव कृत्स्नं च कुरुजाङ्गलम्
तथा रोहितकारण्यं मरुभूमिश्च केवला

५.१९.३१अहिच्छत्रं कालकूटं गङ्गाकूलं च भारत
वारणा वाटधानं च यामुनश्चैव पर्वतः

५.१९.३२एष देशः सुविस्तीर्णः प्रभूतधनधान्यवान्
बभूव कौरवेयाणां बलेन सुसमाकुलः

५.१९.३३तत्र सैन्यं तथायुक्तं ददर्श स पुरोहितः
यः स पाञ्चालराजेन प्रेषितः कौरवान्प्रति