५. उद्योगपर्व
५.१८.१शल्य उवाच

५.१८.२ततः शक्रः स्तूयमानो गन्धर्वाप्सरसां गणैः
ऐरावतं समारुह्य द्विपेन्द्रं लक्षणैर्युतम्

५.१८.३पावकश्च महातेजा महर्षिश्च बृहस्पतिः
यमश्च वरुणश्चैव कुबेरश्च धनेश्वरः

५.१८.४सर्वैर्देवैः परिवृतः शक्रो वृत्रनिषूदनः
गन्धर्वैरप्सरोभिश्च यातस्त्रिभुवनं प्रभुः

५.१८.५स समेत्य महेन्द्राण्या देवराजः शतक्रतुः
मुदा परमया युक्तः पालयामास देवराट्

५.१८.६ततः स भगवांस्तत्र अङ्गिराः समदृश्यत
अथर्ववेदमन्त्रैश्च देवेन्द्रं समपूजयत्

५.१८.७ततस्तु भगवानिन्द्रः प्रहृष्टः समपद्यत
वरं च प्रददौ तस्मै अथर्वाङ्गिरसे तदा

५.१८.८अथर्वाङ्गिरसं नाम अस्मिन्वेदे भविष्यति
उदाहरणमेतद्धि यज्ञभागं च लप्स्यसे

५.१८.९एवं संपूज्य भगवानथर्वाङ्गिरसं तदा
व्यसर्जयन्महाराज देवराजः शतक्रतुः

५.१८.१०संपूज्य सर्वांस्त्रिदशानृषींश्चापि तपोधनान्
इन्द्रः प्रमुदितो राजन्धर्मेणापालयत्प्रजाः

५.१८.११एवं दुःखमनुप्राप्तमिन्द्रेण सह भार्यया
अज्ञातवासश्च कृतः शत्रूणां वधकाङ्क्षया

५.१८.१२नात्र मन्युस्त्वया कार्यो यत्क्लिष्टोऽसि महावने
द्रौपद्या सह राजेन्द्र भ्रातृभिश्च महात्मभिः

५.१८.१३एवं त्वमपि राजेन्द्र राज्यं प्राप्स्यसि भारत
वृत्रं हत्वा यथा प्राप्तः शक्रः कौरवनन्दन

५.१८.१४दुराचारश्च नहुषो ब्रह्मद्विट्पापचेतनः
अगस्त्यशापाभिहतो विनष्टः शाश्वतीः समाः

५.१८.१५एवं तव दुरात्मानः शत्रवः शत्रुसूदन
क्षिप्रं नाशं गमिष्यन्ति कर्णदुर्योधनादयः

५.१८.१६ततः सागरपर्यन्तां भोक्ष्यसे मेदिनीमिमाम्
भ्रातृभिः सहितो वीर द्रौपद्या च सहाभिभो

५.१८.१७उपाख्यानमिदं शक्रविजयं वेदसंमितम्
राज्ञा व्यूढेष्वनीकेषु श्रोतव्यं जयमिच्छता

५.१८.१८तस्मात्संश्रावयामि त्वां विजयं जयतां वर
संस्तूयमाना वर्धन्ते महात्मानो युधिष्ठिर

५.१८.१९क्षत्रियाणामभावोऽयं युधिष्ठिर महात्मनाम्
दुर्योधनापराधेन भीमार्जुनबलेन च

५.१८.२०आख्यानमिन्द्रविजयं य इदं नियतः पठेत्
धूतपाप्मा जितस्वर्गः स प्रेत्येह च मोदते

५.१८.२१न चारिजं भयं तस्य न चापुत्रो भवेन्नरः
नापदं प्राप्नुयात्कांचिद्दीर्घमायुश्च विन्दति
सर्वत्र जयमाप्नोति न कदाचित्पराजयम्

५.१८.२२वैशंपायन उवाच

५.१८.२३एवमाश्वासितो राजा शल्येन भरतर्षभ
पूजयामास विधिवच्छल्यं धर्मभृतां वरः

५.१८.२४श्रुत्वा शल्यस्य वचनं कुन्तीपुत्रो युधिष्ठिरः
प्रत्युवाच महाबाहुर्मद्रराजमिदं वचः

५.१८.२५भवान्कर्णस्य सारथ्यं करिष्यति न संशयः
तत्र तेजोवधः कार्यः कर्णस्य मम संस्तवैः

५.१८.२६शल्य उवाच

५.१८.२७एवमेतत्करिष्यामि यथा मां संप्रभाषसे
यच्चान्यदपि शक्ष्यामि तत्करिष्याम्यहं तव

५.१८.२८वैशंपायन उवाच

५.१८.२९तत आमन्त्र्य कौन्तेयाञ्शल्यो मद्राधिपस्तदा
जगाम सबलः श्रीमान्दुर्योधनमरिंदमः