५. उद्योगपर्व
५.६.१द्रुपद उवाच

५.६.२भूतानां प्राणिनः श्रेष्ठाः प्राणिनां बुद्धिजीविनः
बुद्धिमत्सु नराः श्रेष्ठा नराणां तु द्विजातयः

५.६.३द्विजेषु वैद्याः श्रेयांसो वैद्येषु कृतबुद्धयः
स भवान्कृतबुद्धीनां प्रधान इति मे मतिः

५.६.४कुलेन च विशिष्टोऽसि वयसा च श्रुतेन च
प्रज्ञयानवमश्चासि शुक्रेणाङ्गिरसेन च

५.६.५विदितं चापि ते सर्वं यथावृत्तः स कौरवः
पाण्डवश्च यथावृत्तः कुन्तीपुत्रो युधिष्ठिरः

५.६.६धृतराष्ट्रस्य विदिते वञ्चिताः पाण्डवाः परैः
विदुरेणानुनीतोऽपि पुत्रमेवानुवर्तते

५.६.७शकुनिर्बुद्धिपूर्वं हि कुन्तीपुत्रं समाह्वयत्
अनक्षज्ञं मताक्षः सन्क्षत्रवृत्ते स्थितं शुचिम्

५.६.८ते तथा वञ्चयित्वा तु धर्मपुत्रं युधिष्ठिरम्
न कस्यांचिदवस्थायां राज्यं दास्यन्ति वै स्वयम्

५.६.९भवांस्तु धर्मसंयुक्तं धृतराष्ट्रं ब्रुवन्वचः
मनांसि तस्य योधानां ध्रुवमावर्तयिष्यति

५.६.१०विदुरश्चापि तद्वाक्यं साधयिष्यति तावकम्
भीष्मद्रोणकृपाणां च भेदं संजनयिष्यति

५.६.११अमात्येषु च भिन्नेषु योधेषु विमुखेषु च
पुनरेकाग्रकरणं तेषां कर्म भविष्यति

५.६.१२एतस्मिन्नन्तरे पार्थाः सुखमेकाग्रबुद्धयः
सेनाकर्म करिष्यन्ति द्रव्याणां चैव संचयम्

५.६.१३भिद्यमानेषु च स्वेषु लम्बमाने च वै त्वयि
न तथा ते करिष्यन्ति सेनाकर्म न संशयः

५.६.१४एतत्प्रयोजनं चात्र प्राधान्येनोपलभ्यते
संगत्या धृतराष्ट्रश्च कुर्याद्धर्म्यं वचस्तव

५.६.१५स भवान्धर्मयुक्तश्च धर्म्यं तेषु समाचरन्
कृपालुषु परिक्लेशान्पाण्डवानां प्रकीर्तयन्

५.६.१६वृद्धेषु कुलधर्मं च ब्रुवन्पूर्वैरनुष्ठितम्
विभेत्स्यति मनांस्येषामिति मे नात्र संशयः

५.६.१७न च तेभ्यो भयं तेऽस्ति ब्राह्मणो ह्यसि वेदवित्
दूतकर्मणि युक्तश्च स्थविरश्च विशेषतः

५.६.१८स भवान्पुष्ययोगेन मुहूर्तेन जयेन च
कौरवेयान्प्रयात्वाशु कौन्तेयस्यार्थसिद्धये

५.६.१९वैशंपायन उवाच

५.६.२०तथानुशिष्टः प्रययौ द्रुपदेन महात्मना
पुरोधा वृत्तसंपन्नो नगरं नागसाह्वयम्