१३. अनुशासनपर्व
१३.४३.१भीष्म उवाच

१३.४३.२तमागतमभिप्रेक्ष्य शिष्यं वाक्यमथाब्रवीत्
देवशर्मा महातेजा यत्तच्छृणु नराधिप

१३.४३.३देवशर्मोवाच

१३.४३.४किं ते विपुल दृष्टं वै तस्मिन्नद्य महावने
ते त्वा जानन्ति निपुण आत्मा च रुचिरेव च

१३.४३.५विपुल उवाच

१३.४३.६ब्रह्मर्षे मिथुनं किं तत्के च ते पुरुषा विभो
ये मां जानन्ति तत्त्वेन तांश्च मे वक्तुमर्हसि

१३.४३.७देवशर्मोवाच

१३.४३.८यद्वै तन्मिथुनं ब्रह्मन्नहोरात्रं हि विद्धि तत्
चक्रवत्परिवर्तेत तत्ते जानाति दुष्कृतम्

१३.४३.९ये च ते पुरुषा विप्र अक्षैर्दीव्यन्ति हृष्टवत्
ऋतूंस्तानभिजानीहि ते ते जानन्ति दुष्कृतम्

१३.४३.१०न मां कश्चिद्विजानीत इति कृत्वा न विश्वसेत्
नरो रहसि पापात्मा पापकं कर्म वै द्विज

१३.४३.११कुर्वाणं हि नरं कर्म पापं रहसि सर्वदा
पश्यन्ति ऋतवश्चापि तथा दिननिशेऽप्युत

१३.४३.१२ते त्वां हर्षस्मितं दृष्ट्वा गुरोः कर्मानिवेदकम्
स्मारयन्तस्तथा प्राहुस्ते यथा श्रुतवान्भवान्

१३.४३.१३अहोरात्रं विजानाति ऋतवश्चापि नित्यशः
पुरुषे पापकं कर्म शुभं वा शुभकर्मणः

१३.४३.१४तत्त्वया मम यत्कर्म व्यभिचाराद्भयात्मकम्
नाख्यातमिति जानन्तस्ते त्वामाहुस्तथा द्विज

१३.४३.१५ते चैव हि भवेयुस्ते लोकाः पापकृतो यथा
कृत्वा नाचक्षतः कर्म मम यच्च त्वया कृतम्

१३.४३.१६तथा शक्या च दुर्वृत्ता रक्षितुं प्रमदा द्विज
न च त्वं कृतवान्किंचिदागः प्रीतोऽस्मि तेन ते

१३.४३.१७यदि त्वहं त्वा दुर्वृत्तमद्राक्षं द्विजसत्तम
शपेयं त्वामहं क्रोधान्न मेऽत्रास्ति विचारणा

१३.४३.१८सज्जन्ति पुरुषे नार्यः पुंसां सोऽर्थश्च पुष्कलः
अन्यथा रक्षतः शापोऽभविष्यत्ते गतिश्च सा

१३.४३.१९रक्षिता सा त्वया पुत्र मम चापि निवेदिता
अहं ते प्रीतिमांस्तात स्वस्ति स्वर्गं गमिष्यसि

१३.४३.२०भीष्म उवाच

१३.४३.२१इत्युक्त्वा विपुलं प्रीतो देवशर्मा महानृषिः
मुमोद स्वर्गमास्थाय सहभार्यः सशिष्यकः

१३.४३.२२इदमाख्यातवांश्चापि ममाख्यानं महामुनिः
मार्कण्डेयः पुरा राजन्गङ्गाकूले कथान्तरे

१३.४३.२३तस्माद्ब्रवीमि पार्थ त्वा स्त्रियः सर्वाः सदैव च
उभयं दृश्यते तासु सततं साध्वसाधु च

१३.४३.२४स्त्रियः साध्व्यो महाभागाः संमता लोकमातरः
धारयन्ति महीं राजन्निमां सवनकाननाम्

१३.४३.२५असाध्व्यश्चापि दुर्वृत्ताः कुलघ्न्यः पापनिश्चयाः
विज्ञेया लक्षणैर्दुष्टैः स्वगात्रसहजैर्नृप

१३.४३.२६एवमेतासु रक्षा वै शक्या कर्तुं महात्मभिः
अन्यथा राजशार्दूल न शक्या रक्षितुं स्त्रियः

१३.४३.२७एता हि मनुजव्याघ्र तीक्ष्णास्तीक्ष्णपराक्रमाः
नासामस्ति प्रियो नाम मैथुने संगमे नृभिः

१३.४३.२८एताः कृत्याश्च कार्याश्च कृताश्च भरतर्षभ
न चैकस्मिन्रमन्त्येताः पुरुषे पाण्डुनन्दन

१३.४३.२९नासु स्नेहो नृभिः कार्यस्तथैवेर्ष्या जनेश्वर
खेदमास्थाय भुञ्जीत धर्ममास्थाय चैव हि

१३.४३.३०विहन्येतान्यथा कुर्वन्नरः कौरवनन्दन
सर्वथा राजशार्दूल युक्तिः सर्वत्र पूज्यते

१३.४३.३१तेनैकेन तु रक्षा वै विपुलेन कृता स्त्रियाः
नान्यः शक्तो नृलोकेऽस्मिन्रक्षितुं नृप योषितः