२.२१.१वैशंपायन उवाच
२.२१.२ततस्तं निश्चितात्मानं युद्धाय यदुनन्दनः
उवाच वाग्मी राजानं जरासंधमधोक्षजः
२.२१.३त्रयाणां केन ते राजन्योद्धुं वितरते मनः
अस्मदन्यतमेनेह सज्जीभवतु को युधि
२.२१.४एवमुक्तः स कृष्णेन युद्धं वव्रे महाद्युतिः
जरासंधस्ततो राजन्भीमसेनेन मागधः
२.२१.५धारयन्नगदान्मुख्यान्निर्वृतीर्वेदनानि च
उपतस्थे जरासंधं युयुत्सुं वै पुरोहितः
२.२१.६कृतस्वस्त्ययनो विद्वान्ब्राह्मणेन यशस्विना
समनह्यज्जरासंधः क्षत्रधर्ममनुव्रतः
२.२१.७अवमुच्य किरीटं स केशान्समनुमृज्य च
उदतिष्ठज्जरासंधो वेलातिग इवार्णवः
२.२१.८उवाच मतिमान्राजा भीमं भीमपराक्रमम्
भीम योत्स्ये त्वया सार्धं श्रेयसा निर्जितं वरम्
२.२१.९एवमुक्त्वा जरासंधो भीमसेनमरिंदमः
प्रत्युद्ययौ महातेजाः शक्रं बलिरिवासुरः
२.२१.१०ततः संमन्त्र्य कृष्णेन कृतस्वस्त्ययनो बली
भीमसेनो जरासंधमाससाद युयुत्सया
२.२१.११ततस्तौ नरशार्दूलौ बाहुशस्त्रौ समीयतुः
वीरौ परमसंहृष्टावन्योन्यजयकाङ्क्षिणौ
२.२१.१२तयोरथ भुजाघातान्निग्रहप्रग्रहात्तथा
आसीत्सुभीमसंह्रादो वज्रपर्वतयोरिव
२.२१.१३उभौ परमसंहृष्टौ बलेनातिबलावुभौ
अन्योन्यस्यान्तरं प्रेप्सू परस्परजयैषिणौ
२.२१.१४तद्भीममुत्सार्य जनं युद्धमासीदुपह्वरे
बलिनोः संयुगे राजन्वृत्रवासवयोरिव
२.२१.१५प्रकर्षणाकर्षणाभ्यामभ्याकर्षविकर्षणैः
आकर्षेतां तथान्योन्यं जानुभिश्चाभिजघ्नतुः
२.२१.१६ततः शब्देन महता भर्त्सयन्तौ परस्परम्
पाषाणसंघातनिभैः प्रहारैरभिजघ्नतुः
२.२१.१७व्यूढोरस्कौ दीर्घभुजौ नियुद्धकुशलावुभौ
बाहुभिः समसज्जेतामायसैः परिघैरिव
२.२१.१८कार्त्तिकस्य तु मासस्य प्रवृत्तं प्रथमेऽहनि
अनारतं दिवारात्रमविश्रान्तमवर्तत
२.२१.१९तद्वृत्तं तु त्रयोदश्यां समवेतं महात्मनोः
चतुर्दश्यां निशायां तु निवृत्तो मागधः क्लमात्
२.२१.२०तं राजानं तथा क्लान्तं दृष्ट्वा राजञ्जनार्दनः
उवाच भीमकर्माणं भीमं संबोधयन्निव
२.२१.२१क्लान्तः शत्रुर्न कौन्तेय लभ्यः पीडयितुं रणे
पीड्यमानो हि कार्त्स्न्येन जह्याज्जीवितमात्मनः
२.२१.२२तस्मात्ते नैव कौन्तेय पीडनीयो नराधिपः
सममेतेन युध्यस्व बाहुभ्यां भरतर्षभ
२.२१.२३एवमुक्तः स कृष्णेन पाण्डवः परवीरहा
जरासंधस्य तद्रन्ध्रं ज्ञात्वा चक्रे मतिं वधे
२.२१.२४ततस्तमजितं जेतुं जरासंधं वृकोदरः
संरभ्य बलिनां मुख्यो जग्राह कुरुनन्दनः