२.२३.१वैशंपायन उवाच
२.२३.२पार्थः प्राप्य धनुःश्रेष्ठमक्षय्यौ च महेषुधी
रथं ध्वजं सभां चैव युधिष्ठिरमभाषत
२.२३.३धनुरस्त्रं शरा वीर्यं पक्षो भूमिर्यशो बलम्
प्राप्तमेतन्मया राजन्दुष्प्रापं यदभीप्सितम्
२.२३.४तत्र कृत्यमहं मन्ये कोशस्यास्य विवर्धनम्
करमाहारयिष्यामि राज्ञः सर्वान्नृपोत्तम
२.२३.५विजयाय प्रयास्यामि दिशं धनदरक्षिताम्
तिथावथ मुहूर्ते च नक्षत्रे च तथा शिवे
२.२३.६धनंजयवचः श्रुत्वा धर्मराजो युधिष्ठिरः
स्निग्धगम्भीरनादिन्या तं गिरा प्रत्यभाषत
२.२३.७स्वस्ति वाच्यार्हतो विप्रान्प्रयाहि भरतर्षभ
दुर्हृदामप्रहर्षाय सुहृदां नन्दनाय च
विजयस्ते ध्रुवं पार्थ प्रियं काममवाप्नुहि
२.२३.८इत्युक्तः प्रययौ पार्थः सैन्येन महता वृतः
अग्निदत्तेन दिव्येन रथेनाद्भुतकर्मणा
२.२३.९तथैव भीमसेनोऽपि यमौ च पुरुषर्षभौ
ससैन्याः प्रययुः सर्वे धर्मराजाभिपूजिताः
२.२३.१०दिशं धनपतेरिष्टामजयत्पाकशासनिः
भीमसेनस्तथा प्राचीं सहदेवस्तु दक्षिणाम्
२.२३.११प्रतीचीं नकुलो राजन्दिशं व्यजयदस्त्रवित्
खाण्डवप्रस्थमध्यास्ते धर्मराजो युधिष्ठिरः
२.२३.१२जनमेजय उवाच
२.२३.१३दिशामभिजयं ब्रह्मन्विस्तरेणानुकीर्तय
न हि तृप्यामि पूर्वेषां शृण्वानश्चरितं महत्
२.२३.१४वैशंपायन उवाच
२.२३.१५धनंजयस्य वक्ष्यामि विजयं पूर्वमेव ते
यौगपद्येन पार्थैर्हि विजितेयं वसुंधरा
२.२३.१६पूर्वं कुणिन्दविषये वशे चक्रे महीपतीन्
धनंजयो महाबाहुर्नातितीव्रेण कर्मणा
२.२३.१७आनर्तान्कालकूटांश्च कुणिन्दांश्च विजित्य सः
सुमण्डलं पापजितं कृतवाननुसैनिकम्
२.२३.१८स तेन सहितो राजन्सव्यसाची परंतपः
विजिग्ये सकलं द्वीपं प्रतिविन्ध्यं च पार्थिवम्
२.२३.१९सकलद्वीपवासांश्च सप्तद्वीपे च ये नृपाः
अर्जुनस्य च सैन्यानां विग्रहस्तुमुलोऽभवत्
२.२३.२०स तानपि महेष्वासो विजित्य भरतर्षभ
तैरेव सहितः सर्वैः प्राग्ज्योतिषमुपाद्रवत्
२.२३.२१तत्र राजा महानासीद्भगदत्तो विशां पते
तेनासीत्सुमहद्युद्धं पाण्डवस्य महात्मनः
२.२३.२२स किरातैश्च चीनैश्च वृतः प्राग्ज्योतिषोऽभवत्
अन्यैश्च बहुभिर्योधैः सागरानूपवासिभिः
२.२३.२३ततः स दिवसानष्टौ योधयित्वा धनंजयम्
प्रहसन्नब्रवीद्राजा संग्रामे विगतक्लमः
२.२३.२४उपपन्नं महाबाहो त्वयि पाण्डवनन्दन
पाकशासनदायादे वीर्यमाहवशोभिनि
२.२३.२५अहं सखा सुरेन्द्रस्य शक्रादनवमो रणे
न च शक्नोमि ते तात स्थातुं प्रमुखतो युधि
२.२३.२६किमीप्सितं पाण्डवेय ब्रूहि किं करवाणि ते
यद्वक्ष्यसि महाबाहो तत्करिष्यामि पुत्रक
२.२३.२७अर्जुन उवाच
२.२३.२८कुरूणामृषभो राजा धर्मपुत्रो युधिष्ठिरः
तस्य पार्थिवतामीप्से करस्तस्मै प्रदीयताम्
२.२३.२९भवान्पितृसखा चैव प्रीयमाणो मयापि च
ततो नाज्ञापयामि त्वां प्रीतिपूर्वं प्रदीयताम्
२.२३.३०भगदत्त उवाच
२.२३.३१कुन्तीमातर्यथा मे त्वं तथा राजा युधिष्ठिरः
सर्वमेतत्करिष्यामि किं चान्यत्करवाणि ते