२. सभापर्व
२.४४.१शकुनिरुवाच

२.४४.२दुर्योधन न तेऽमर्षः कार्यः प्रति युधिष्ठिरम्
भागधेयानि हि स्वानि पाण्डवा भुञ्जते सदा

२.४४.३अनेकैरभ्युपायैश्च त्वयारब्धाः पुरासकृत्
विमुक्ताश्च नरव्याघ्रा भागधेयपुरस्कृताः

२.४४.४तैर्लब्धा द्रौपदी भार्या द्रुपदश्च सुतैः सह
सहायः पृथिवीलाभे वासुदेवश्च वीर्यवान्

२.४४.५लब्धश्च नाभिभूतोऽर्थः पित्र्योंऽशः पृथिवीपते
विवृद्धस्तेजसा तेषां तत्र का परिदेवना

२.४४.६धनंजयेन गाण्डीवमक्षय्यौ च महेषुधी
लब्धान्यस्त्राणि दिव्यानि तर्पयित्वा हुताशनम्

२.४४.७तेन कार्मुकमुख्येन बाहुवीर्येण चात्मनः
कृता वशे महीपालास्तत्र का परिदेवना

२.४४.८अग्निदाहान्मयं चापि मोक्षयित्वा स दानवम्
सभां तां कारयामास सव्यसाची परंतपः

२.४४.९तेन चैव मयेनोक्ताः किंकरा नाम राक्षसाः
वहन्ति तां सभां भीमास्तत्र का परिदेवना

२.४४.१०यच्चासहायतां राजन्नुक्तवानसि भारत
तन्मिथ्या भ्रातरो हीमे सहायास्ते महारथाः

२.४४.११द्रोणस्तव महेष्वासः सह पुत्रेण धीमता
सूतपुत्रश्च राधेयो गौतमश्च महारथः

२.४४.१२अहं च सह सोदर्यैः सौमदत्तिश्च वीर्यवान्
एतैस्त्वं सहितः सर्वैर्जय कृत्स्नां वसुंधराम्

२.४४.१३दुर्योधन उवाच

२.४४.१४त्वया च सहितो राजन्नेतैश्चान्यैर्महारथैः
एतानेव विजेष्यामि यदि त्वमनुमन्यसे

२.४४.१५एतेषु विजितेष्वद्य भविष्यति मही मम
सर्वे च पृथिवीपालाः सभा सा च महाधना

२.४४.१६शकुनिरुवाच

२.४४.१७धनंजयो वासुदेवो भीमसेनो युधिष्ठिरः
नकुलः सहदेवश्च द्रुपदश्च सहात्मजैः

२.४४.१८नैते युधि बलाज्जेतुं शक्याः सुरगणैरपि
महारथा महेष्वासाः कृतास्त्रा युद्धदुर्मदाः

२.४४.१९अहं तु तद्विजानामि विजेतुं येन शक्यते
युधिष्ठिरं स्वयं राजंस्तन्निबोध जुषस्व च

२.४४.२०दुर्योधन उवाच

२.४४.२१अप्रमादेन सुहृदामन्येषां च महात्मनाम्
यदि शक्या विजेतुं ते तन्ममाचक्ष्व मातुल

२.४४.२२शकुनिरुवाच

२.४४.२३द्यूतप्रियश्च कौन्तेयो न च जानाति देवितुम्
समाहूतश्च राजेन्द्रो न शक्ष्यति निवर्तितुम्

२.४४.२४देवने कुशलश्चाहं न मेऽस्ति सदृशो भुवि
त्रिषु लोकेषु कौन्तेयं तं त्वं द्यूते समाह्वय

२.४४.२५तस्याक्षकुशलो राजन्नादास्येऽहमसंशयम्
राज्यं श्रियं च तां दीप्तां त्वदर्थं पुरुषर्षभ

२.४४.२६इदं तु सर्वं त्वं राज्ञे दुर्योधन निवेदय
अनुज्ञातस्तु ते पित्रा विजेष्ये तं न संशयः

२.४४.२७दुर्योधन उवाच

२.४४.२८त्वमेव कुरुमुख्याय धृतराष्ट्राय सौबल
निवेदय यथान्यायं नाहं शक्ष्ये निशंसितुम्