२.४६.१जनमेजय उवाच
२.४६.२कथं समभवद्द्यूतं भ्रातॄणां तन्महात्ययम्
यत्र तद्व्यसनं प्राप्तं पाण्डवैर्मे पितामहैः
२.४६.३के च तत्र सभास्तारा राजानो ब्रह्मवित्तम
के चैनमन्वमोदन्त के चैनं प्रत्यषेधयन्
२.४६.४विस्तरेणैतदिच्छामि कथ्यमानं त्वया द्विज
मूलं ह्येतद्विनाशस्य पृथिव्या द्विजसत्तम
२.४६.५सूत उवाच
२.४६.६एवमुक्तस्तदा राज्ञा व्यासशिष्यः प्रतापवान्
आचचक्षे यथावृत्तं तत्सर्वं सर्ववेदवित्
२.४६.७वैशंपायन उवाच
२.४६.८शृणु मे विस्तरेणेमां कथां भरतसत्तम
भूय एव महाराज यदि ते श्रवणे मतिः
२.४६.९विदुरस्य मतं ज्ञात्वा धृतराष्ट्रोऽम्बिकासुतः
दुर्योधनमिदं वाक्यमुवाच विजने पुनः
२.४६.१०अलं द्यूतेन गान्धारे विदुरो न प्रशंसति
न ह्यसौ सुमहाबुद्धिरहितं नो वदिष्यति
२.४६.११हितं हि परमं मन्ये विदुरो यत्प्रभाषते
क्रियतां पुत्र तत्सर्वमेतन्मन्ये हितं तव
२.४६.१२देवर्षिर्वासवगुरुर्देवराजाय धीमते
यत्प्राह शास्त्रं भगवान्बृहस्पतिरुदारधीः
२.४६.१३तद्वेद विदुरः सर्वं सरहस्यं महाकविः
स्थितश्च वचने तस्य सदाहमपि पुत्रक
२.४६.१४विदुरो वापि मेधावी कुरूणां प्रवरो मतः
उद्धवो वा महाबुद्धिर्वृष्णीनामर्चितो नृप
२.४६.१५द्यूतेन तदलं पुत्र द्यूते भेदो हि दृश्यते
भेदे विनाशो राज्यस्य तत्पुत्र परिवर्जय
२.४६.१६पित्रा मात्रा च पुत्रस्य यद्वै कार्यं परं स्मृतम्
प्राप्तस्त्वमसि तत्तात पितृपैतामहं पदम्
२.४६.१७अधीतवान्कृती शास्त्रे लालितः सततं गृहे
भ्रातृज्येष्ठः स्थितो राज्ये विन्दसे किं न शोभनम्
२.४६.१८पृथग्जनैरलभ्यं यद्भोजनाच्छादनं परम्
तत्प्राप्तोऽसि महाबाहो कस्माच्छोचसि पुत्रक
२.४६.१९स्फीतं राष्ट्रं महाबाहो पितृपैतामहं महत्
नित्यमाज्ञापयन्भासि दिवि देवेश्वरो यथा
२.४६.२०तस्य ते विदितप्रज्ञ शोकमूलमिदं कथम्
समुत्थितं दुःखतरं तन्मे शंसितुमर्हसि
२.४६.२१दुर्योधन उवाच
२.४६.२२अश्नाम्याच्छादयामीति प्रपश्यन्पापपूरुषः
नामर्षं कुरुते यस्तु पुरुषः सोऽधमः स्मृतः
२.४६.२३न मां प्रीणाति राजेन्द्र लक्ष्मीः साधारणा विभो
ज्वलितामिव कौन्तेये श्रियं दृष्ट्वा च विव्यथे
२.४६.२४सर्वां हि पृथिवीं दृष्ट्वा युधिष्ठिरवशानुगाम्
स्थिरोऽस्मि योऽहं जीवामि दुःखादेतद्ब्रवीमि ते
२.४६.२५आवर्जिता इवाभान्ति निघ्नाश्चैत्रकिकौकुराः
कारस्करा लोहजङ्घा युधिष्ठिरनिवेशने
२.४६.२६हिमवत्सागरानूपाः सर्वरत्नाकरास्तथा
अन्त्याः सर्वे पर्युदस्ता युधिष्ठिरनिवेशने
२.४६.२७ज्येष्ठोऽयमिति मां मत्वा श्रेष्ठश्चेति विशां पते
युधिष्ठिरेण सत्कृत्य युक्तो रत्नपरिग्रहे
२.४६.२८उपस्थितानां रत्नानां श्रेष्ठानामर्घहारिणाम्
नादृश्यत परः प्रान्तो नापरस्तत्र भारत
२.४६.२९न मे हस्तः समभवद्वसु तत्प्रतिगृह्णतः
प्रातिष्ठन्त मयि श्रान्ते गृह्य दूराहृतं वसु
२.४६.३०कृतां बिन्दुसरोरत्नैर्मयेन स्फाटिकच्छदाम्
अपश्यं नलिनीं पूर्णामुदकस्येव भारत
२.४६.३१वस्त्रमुत्कर्षति मयि प्राहसत्स वृकोदरः
शत्रोरृद्धिविशेषेण विमूढं रत्नवर्जितम्
२.४६.३२तत्र स्म यदि शक्तः स्यां पातयेयं वृकोदरम्
सपत्नेनावहासो हि स मां दहति भारत
२.४६.३३पुनश्च तादृशीमेव वापीं जलजशालिनीम्
मत्वा शिलासमां तोये पतितोऽस्मि नराधिप
२.४६.३४तत्र मां प्राहसत्कृष्णः पार्थेन सह सस्वनम्
द्रौपदी च सह स्त्रीभिर्व्यथयन्ती मनो मम
२.४६.३५क्लिन्नवस्त्रस्य च जले किंकरा राजचोदिताः
ददुर्वासांसि मेऽन्यानि तच्च दुःखतरं मम
२.४६.३६प्रलम्भं च शृणुष्वान्यं गदतो मे नराधिप
अद्वारेण विनिर्गच्छन्द्वारसंस्थानरूपिणा
अभिहत्य शिलां भूयो ललाटेनास्मि विक्षतः
२.४६.३७तत्र मां यमजौ दूरादालोक्य ललितौ किल
बाहुभिः परिगृह्णीतां शोचन्तौ सहितावुभौ
२.४६.३८उवाच सहदेवस्तु तत्र मां विस्मयन्निव
इदं द्वारमितो गच्छ राजन्निति पुनः पुनः
२.४६.३९नामधेयानि रत्नानां पुरस्तान्न श्रुतानि मे
यानि दृष्टानि मे तस्यां मनस्तपति तच्च मे