२. सभापर्व
२.४७.१दुर्योधन उवाच

२.४७.२यन्मया पाण्डवानां तु दृष्टं तच्छृणु भारत
आहृतं भूमिपालैर्हि वसु मुख्यं ततस्ततः

२.४७.३न विन्दे दृढमात्मानं दृष्ट्वाहं तदरेर्धनम्
फलतो भूमितो वापि प्रतिपद्यस्व भारत

२.४७.४ऐडांश्चैलान्वार्षदंशाञ्जातरूपपरिष्कृतान्
प्रावाराजिनमुख्यांश्च काम्बोजः प्रददौ वसु

२.४७.५अश्वांस्तित्तिरिकल्माषांस्त्रिशतं शुकनासिकान्
उष्ट्रवामीस्त्रिशतं च पुष्टाः पीलुशमीङ्गुदैः

२.४७.६गोवासना ब्राह्मणाश्च दासमीयाश्च सर्वशः
प्रीत्यर्थं ते महाभागा धर्मराज्ञो महात्मनः
त्रिखर्वं बलिमादाय द्वारि तिष्ठन्ति वारिताः

२.४७.७कमण्डलूनुपादाय जातरूपमयाञ्शुभान्
एवं बलिं प्रदायाथ प्रवेशं लेभिरे ततः

२.४७.८शतं दासीसहस्राणां कार्पासिकनिवासिनाम्
श्यामास्तन्व्यो दीर्घकेश्यो हेमाभरणभूषिताः
शूद्रा विप्रोत्तमार्हाणि राङ्कवान्यजिनानि च

२.४७.९बलिं च कृत्स्नमादाय भरुकच्छनिवासिनः
उपनिन्युर्महाराज हयान्गान्धारदेशजान्

२.४७.१०इन्द्रकृष्टैर्वर्तयन्ति धान्यैर्नदीमुखैश्च ये
समुद्रनिष्कुटे जाताः परिसिन्धु च मानवाः

२.४७.११ते वैरामाः पारदाश्च वङ्गाश्च कितवैः सह
विविधं बलिमादाय रत्नानि विविधानि च

२.४७.१२अजाविकं गोहिरण्यं खरोष्ट्रं फलजं मधु
कम्बलान्विविधांश्चैव द्वारि तिष्ठन्ति वारिताः

२.४७.१३प्राग्ज्योतिषाधिपः शूरो म्लेच्छानामधिपो बली
यवनैः सहितो राजा भगदत्तो महारथः

२.४७.१४आजानेयान्हयाञ्शीघ्रानादायानिलरंहसः
बलिं च कृत्स्नमादाय द्वारि तिष्ठति वारितः

२.४७.१५अश्मसारमयं भाण्डं शुद्धदन्तत्सरूनसीन्
प्राग्ज्योतिषोऽथ तद्दत्त्वा भगदत्तोऽव्रजत्तदा

२.४७.१६द्व्यक्षांस्त्र्यक्षाँल्ललाटाक्षान्नानादिग्भ्यः समागतान्
औष्णीषाननिवासांश्च बाहुकान्पुरुषादकान्

२.४७.१७एकपादांश्च तत्राहमपश्यं द्वारि वारितान्
बल्यर्थं ददतस्तस्मै हिरण्यं रजतं बहु

२.४७.१८इन्द्रगोपकवर्णाभाञ्शुकवर्णान्मनोजवान्
तथैवेन्द्रायुधनिभान्संध्याभ्रसदृशानपि

२.४७.१९अनेकवर्णानारण्यान्गृहीत्वाश्वान्मनोजवान्
जातरूपमनर्घ्यं च ददुस्तस्यैकपादकाः

२.४७.२०चीनान्हूणाञ्शकानोड्रान्पर्वतान्तरवासिनः
वार्ष्णेयान्हारहूणांश्च कृष्णान्हैमवतांस्तथा

२.४७.२१न पारयाम्यभिगतान्विविधान्द्वारि वारितान्
बल्यर्थं ददतस्तस्य नानारूपाननेकशः

२.४७.२२कृष्णग्रीवान्महाकायान्रासभाञ्शतपातिनः
आहार्षुर्दशसाहस्रान्विनीतान्दिक्षु विश्रुतान्

२.४७.२३प्रमाणरागस्पर्शाढ्यं बाह्लीचीनसमुद्भवम्
और्णं च राङ्कवं चैव कीटजं पट्टजं तथा

२.४७.२४कुट्टीकृतं तथैवान्यत्कमलाभं सहस्रशः
श्लक्ष्णं वस्त्रमकार्पासमाविकं मृदु चाजिनम्

२.४७.२५निशितांश्चैव दीर्घासीनृष्टिशक्तिपरश्वधान्
अपरान्तसमुद्भूतांस्तथैव परशूञ्शितान्

२.४७.२६रसान्गन्धांश्च विविधान्रत्नानि च सहस्रशः
बलिं च कृत्स्नमादाय द्वारि तिष्ठन्ति वारिताः

२.४७.२७शकास्तुखाराः कङ्काश्च रोमशाः शृङ्गिणो नराः
महागमान्दूरगमान्गणितानर्बुदं हयान्

२.४७.२८कोटिशश्चैव बहुशः सुवर्णं पद्मसंमितम्
बलिमादाय विविधं द्वारि तिष्ठन्ति वारिताः

२.४७.२९आसनानि महार्हाणि यानानि शयनानि च
मणिकाञ्चनचित्राणि गजदन्तमयानि च

२.४७.३०रथांश्च विविधाकाराञ्जातरूपपरिष्कृतान्
हयैर्विनीतैः संपन्नान्वैयाघ्रपरिवारणान्

२.४७.३१विचित्रांश्च परिस्तोमान्रत्नानि च सहस्रशः
नाराचानर्धनाराचाञ्शस्त्राणि विविधानि च

२.४७.३२एतद्दत्त्वा महद्द्रव्यं पूर्वदेशाधिपो नृपः
प्रविष्टो यज्ञसदनं पाण्डवस्य महात्मनः