२. सभापर्व
२.४८.१दुर्योधन उवाच

२.४८.२दायं तु तस्मै विविधं शृणु मे गदतोऽनघ
यज्ञार्थं राजभिर्दत्तं महान्तं धनसंचयम्

२.४८.३मेरुमन्दरयोर्मध्ये शैलोदामभितो नदीम्
ये ते कीचकवेणूनां छायां रम्यामुपासते

२.४८.४खशा एकाशनाज्योहाः प्रदरा दीर्घवेणवः
पशुपाश्च कुणिन्दाश्च तङ्गणाः परतङ्गणाः

२.४८.५ते वै पिपीलिकं नाम वरदत्तं पिपीलिकैः
जातरूपं द्रोणमेयमहार्षुः पुञ्जशो नृपाः

२.४८.६कृष्णाँल्ललामांश्चमराञ्शुक्लांश्चान्याञ्शशिप्रभान्
हिमवत्पुष्पजं चैव स्वादु क्षौद्रं तथा बहु

२.४८.७उत्तरेभ्यः कुरुभ्यश्चाप्यपोढं माल्यमम्बुभिः
उत्तरादपि कैलासादोषधीः सुमहाबलाः

२.४८.८पार्वतीया बलिं चान्यमाहृत्य प्रणताः स्थिताः
अजातशत्रोर्नृपतेर्द्वारि तिष्ठन्ति वारिताः

२.४८.९ये परार्धे हिमवतः सूर्योदयगिरौ नृपाः
वारिषेणसमुद्रान्ते लोहित्यमभितश्च ये
फलमूलाशना ये च किराताश्चर्मवाससः

२.४८.१०चन्दनागुरुकाष्ठानां भारान्कालीयकस्य च
चर्मरत्नसुवर्णानां गन्धानां चैव राशयः

२.४८.११कैरातिकानामयुतं दासीनां च विशां पते
आहृत्य रमणीयार्थान्दूरजान्मृगपक्षिणः

२.४८.१२निचितं पर्वतेभ्यश्च हिरण्यं भूरिवर्चसम्
बलिं च कृत्स्नमादाय द्वारि तिष्ठन्ति वारिताः

२.४८.१३कायव्या दरदा दार्वाः शूरा वैयमकास्तथा
औदुम्बरा दुर्विभागाः पारदा बाह्लिकैः सह

२.४८.१४काश्मीराः कुन्दमानाश्च पौरका हंसकायनाः
शिबित्रिगर्तयौधेया राजन्या मद्रकेकयाः

२.४८.१५अम्बष्ठाः कौकुरास्तार्क्ष्या वस्त्रपाः पह्लवैः सह
वसातयः समौलेयाः सह क्षुद्रकमालवैः

२.४८.१६शौण्डिकाः कुक्कुराश्चैव शकाश्चैव विशां पते
अङ्गा वङ्गाश्च पुण्ड्राश्च शानवत्या गयास्तथा

२.४८.१७सुजातयः श्रेणिमन्तः श्रेयांसः शस्त्रपाणयः
आहार्षुः क्षत्रिया वित्तं शतशोऽजातशत्रवे

२.४८.१८वङ्गाः कलिङ्गपतयस्ताम्रलिप्ताः सपुण्ड्रकाः
दुकूलं कौशिकं चैव पत्रोर्णं प्रावरानपि

२.४८.१९तत्र स्म द्वारपालैस्ते प्रोच्यन्ते राजशासनात्
कृतकाराः सुबलयस्ततो द्वारमवाप्स्यथ

२.४८.२०ईषादन्तान्हेमकक्षान्पद्मवर्णान्कुथावृतान्
शैलाभान्नित्यमत्तांश्च अभितः काम्यकं सरः

२.४८.२१दत्त्वैकैको दशशतान्कुञ्जरान्कवचावृतान्
क्षमावतः कुलीनांश्च द्वारेण प्राविशंस्ततः

२.४८.२२एते चान्ये च बहवो गणा दिग्भ्यः समागताः
अन्यैश्चोपाहृतान्यत्र रत्नानीह महात्मभिः

२.४८.२३राजा चित्ररथो नाम गन्धर्वो वासवानुगः
शतानि चत्वार्यददद्धयानां वातरंहसाम्

२.४८.२४तुम्बुरुस्तु प्रमुदितो गन्धर्वो वाजिनां शतम्
आम्रपत्रसवर्णानामददद्धेममालिनाम्

२.४८.२५कृती तु राजा कौरव्य शूकराणां विशां पते
अददद्गजरत्नानां शतानि सुबहून्यपि

२.४८.२६विराटेन तु मत्स्येन बल्यर्थं हेममालिनाम्
कुञ्जराणां सहस्रे द्वे मत्तानां समुपाहृते

२.४८.२७पांशुराष्ट्राद्वसुदानो राजा षड्विंशतिं गजान्
अश्वानां च सहस्रे द्वे राजन्काञ्चनमालिनाम्

२.४८.२८जवसत्त्वोपपन्नानां वयःस्थानां नराधिप
बलिं च कृत्स्नमादाय पाण्डवेभ्यो न्यवेदयत्

२.४८.२९यज्ञसेनेन दासीनां सहस्राणि चतुर्दश
दासानामयुतं चैव सदाराणां विशां पते

२.४८.३०गजयुक्ता महाराज रथाः षड्विंशतिस्तथा
राज्यं च कृत्स्नं पार्थेभ्यो यज्ञार्थं वै निवेदितम्

२.४८.३१समुद्रसारं वैडूर्यं मुक्ताः शङ्खांस्तथैव च
शतशश्च कुथांस्तत्र सिंहलाः समुपाहरन्

२.४८.३२संवृता मणिचीरैस्तु श्यामास्ताम्रान्तलोचनाः
तान्गृहीत्वा नरास्तत्र द्वारि तिष्ठन्ति वारिताः

२.४८.३३प्रीत्यर्थं ब्राह्मणाश्चैव क्षत्रियाश्च विनिर्जिताः
उपाजह्रुर्विशश्चैव शूद्राः शुश्रूषवोऽपि च
प्रीत्या च बहुमानाच्च अभ्यगच्छन्युधिष्ठिरम्

२.४८.३४सर्वे म्लेच्छाः सर्ववर्णा आदिमध्यान्तजास्तथा
नानादेशसमुत्थैश्च नानाजातिभिरागतैः
पर्यस्त इव लोकोऽयं युधिष्ठिरनिवेशने

२.४८.३५उच्चावचानुपग्राहान्राजभिः प्रहितान्बहून्
शत्रूणां पश्यतो दुःखान्मुमूर्षा मेऽद्य जायते

२.४८.३६भृत्यास्तु ये पाण्डवानां तांस्ते वक्ष्यामि भारत
येषामामं च पक्वं च संविधत्ते युधिष्ठिरः

२.४८.३७अयुतं त्रीणि पद्मानि गजारोहाः ससादिनः
रथानामर्बुदं चापि पादाता बहवस्तथा

२.४८.३८प्रमीयमाणमारब्धं पच्यमानं तथैव च
विसृज्यमानं चान्यत्र पुण्याहस्वन एव च

२.४८.३९नाभुक्तवन्तं नाहृष्टं नासुभिक्षं कथंचन
अपश्यं सर्ववर्णानां युधिष्ठिरनिवेशने

२.४८.४०अष्टाशीतिसहस्राणि स्नातका गृहमेधिनः
त्रिंशद्दासीक एकैको यान्बिभर्ति युधिष्ठिरः
सुप्रीताः परितुष्टाश्च तेऽप्याशंसन्त्यरिक्षयम्

२.४८.४१दशान्यानि सहस्राणि यतीनामूर्ध्वरेतसाम्
भुञ्जते रुक्मपात्रीषु युधिष्ठिरनिवेशने

२.४८.४२भुक्ताभुक्तं कृताकृतं सर्वमाकुब्जवामनम्
अभुञ्जाना याज्ञसेनी प्रत्यवैक्षद्विशां पते

२.४८.४३द्वौ करं न प्रयच्छेतां कुन्तीपुत्राय भारत
वैवाहिकेन पाञ्चालाः सख्येनान्धकवृष्णयः