२.५०.१धृतराष्ट्र उवाच
२.५०.२त्वं वै ज्येष्ठो ज्यैष्ठिनेयः पुत्र मा पाण्डवान्द्विषः
द्वेष्टा ह्यसुखमादत्ते यथैव निधनं तथा
२.५०.३अव्युत्पन्नं समानार्थं तुल्यमित्रं युधिष्ठिरम्
अद्विषन्तं कथं द्विष्यात्त्वादृशो भरतर्षभ
२.५०.४तुल्याभिजनवीर्यश्च कथं भ्रातुः श्रियं नृप
पुत्र कामयसे मोहान्मैवं भूः शाम्य साध्विह
२.५०.५अथ यज्ञविभूतिं तां काङ्क्षसे भरतर्षभ
ऋत्विजस्तव तन्वन्तु सप्ततन्तुं महाध्वरम्
२.५०.६आहरिष्यन्ति राजानस्तवापि विपुलं धनम्
प्रीत्या च बहुमानाच्च रत्नान्याभरणानि च
२.५०.७अनर्थाचरितं तात परस्वस्पृहणं भृशम्
स्वसंतुष्टः स्वधर्मस्थो यः स वै सुखमेधते
२.५०.८अव्यापारः परार्थेषु नित्योद्योगः स्वकर्मसु
उद्यमो रक्षणे स्वेषामेतद्वैभवलक्षणम्
२.५०.९विपत्तिष्वव्यथो दक्षो नित्यमुत्थानवान्नरः
अप्रमत्तो विनीतात्मा नित्यं भद्राणि पश्यति
२.५०.१०अन्तर्वेद्यां ददद्वित्तं कामाननुभवन्प्रियान्
क्रीडन्स्त्रीभिर्निरातङ्कः प्रशाम्य भरतर्षभ
२.५०.११दुर्योधन उवाच
२.५०.१२जानन्वै मोहयसि मां नावि नौरिव संयता
स्वार्थे किं नावधानं ते उताहो द्वेष्टि मां भवान्
२.५०.१३न सन्तीमे धार्तराष्ट्रा येषां त्वमनुशासिता
भविष्यमर्थमाख्यासि सदा त्वं कृत्यमात्मनः
२.५०.१४परप्रणेयोऽग्रणीर्हि यश्च मार्गात्प्रमुह्यति
पन्थानमनुगच्छेयुः कथं तस्य पदानुगाः
२.५०.१५राजन्परिगतप्रज्ञो वृद्धसेवी जितेन्द्रियः
प्रतिपन्नान्स्वकार्येषु संमोहयसि नो भृशम्
२.५०.१६लोकवृत्ताद्राजवृत्तमन्यदाह बृहस्पतिः
तस्माद्राज्ञा प्रयत्नेन स्वार्थश्चिन्त्यः सदैव हि
२.५०.१७क्षत्रियस्य महाराज जये वृत्तिः समाहिता
स वै धर्मोऽस्त्वधर्मो वा स्ववृत्तौ भरतर्षभ
२.५०.१८प्रकालयेद्दिशः सर्वाः प्रतोदेनेव सारथिः
प्रत्यमित्रश्रियं दीप्तां बुभूषुर्भरतर्षभ
२.५०.१९प्रच्छन्नो वा प्रकाशो वा यो योगो रिपुबाधनः
तद्वै शस्त्रं शस्त्रविदां न शस्त्रं छेदनं स्मृतम्
२.५०.२०असंतोषः श्रियो मूलं तस्मात्तं कामयाम्यहम्
समुच्छ्रये यो यतते स राजन्परमो नयी
२.५०.२१ममत्वं हि न कर्तव्यमैश्वर्ये वा धनेऽपि वा
पूर्वावाप्तं हरन्त्यन्ये राजधर्मं हि तं विदुः
२.५०.२२अद्रोहे समयं कृत्वा चिच्छेद नमुचेः शिरः
शक्रः सा हि मता तस्य रिपौ वृत्तिः सनातनी
२.५०.२३द्वावेतौ ग्रसते भूमिः सर्पो बिलशयानिव
राजानं चाविरोद्धारं ब्राह्मणं चाप्रवासिनम्
२.५०.२४नास्ति वै जातितः शत्रुः पुरुषस्य विशां पते
येन साधारणी वृत्तिः स शत्रुर्नेतरो जनः
२.५०.२५शत्रुपक्षं समृध्यन्तं यो मोहात्समुपेक्षते
व्याधिराप्यायित इव तस्य मूलं छिनत्ति सः
२.५०.२६अल्पोऽपि ह्यरिरत्यन्तं वर्धमानपराक्रमः
वल्मीको मूलज इव ग्रसते वृक्षमन्तिकात्
२.५०.२७आजमीढ रिपोर्लक्ष्मीर्मा ते रोचिष्ट भारत
एष भारः सत्त्ववतां नयः शिरसि धिष्ठितः
२.५०.२८जन्मवृद्धिमिवार्थानां यो वृद्धिमभिकाङ्क्षते
एधते ज्ञातिषु स वै सद्योवृद्धिर्हि विक्रमः
२.५०.२९नाप्राप्य पाण्डवैश्वर्यं संशयो मे भविष्यति
अवाप्स्ये वा श्रियं तां हि शेष्ये वा निहतो युधि
२.५०.३०अतादृशस्य किं मेऽद्य जीवितेन विशां पते
वर्धन्ते पाण्डवा नित्यं वयं तु स्थिरवृद्धयः