२. सभापर्व
२.५१.१शकुनिरुवाच

२.५१.२यां त्वमेतां श्रियं दृष्ट्वा पाण्डुपुत्रे युधिष्ठिरे
तप्यसे तां हरिष्यामि द्यूतेनाहूयतां परः

२.५१.३अगत्वा संशयमहमयुद्ध्वा च चमूमुखे
अक्षान्क्षिपन्नक्षतः सन्विद्वानविदुषो जये

२.५१.४ग्लहान्धनूंषि मे विद्धि शरानक्षांश्च भारत
अक्षाणां हृदयं मे ज्यां रथं विद्धि ममास्तरम्

२.५१.५दुर्योधन उवाच

२.५१.६अयमुत्सहते राजञ्श्रियमाहर्तुमक्षवित्
द्यूतेन पाण्डुपुत्रेभ्यस्तत्तुभ्यं तात रोचताम्

२.५१.७धृतराष्ट्र उवाच

२.५१.८स्थितोऽस्मि शासने भ्रातुर्विदुरस्य महात्मनः
तेन संगम्य वेत्स्यामि कार्यस्यास्य विनिश्चयम्

२.५१.९दुर्योधन उवाच

२.५१.१०विहनिष्यति ते बुद्धिं विदुरो मुक्तसंशयः
पाण्डवानां हिते युक्तो न तथा मम कौरव

२.५१.११नारभेत्परसामर्थ्यात्पुरुषः कार्यमात्मनः
मतिसाम्यं द्वयोर्नास्ति कार्येषु कुरुनन्दन

२.५१.१२भयं परिहरन्मन्द आत्मानं परिपालयन्
वर्षासु क्लिन्नकटवत्तिष्ठन्नेवावसीदति

२.५१.१३न व्याधयो नापि यमः श्रेयःप्राप्तिं प्रतीक्षते
यावदेव भवेत्कल्पस्तावच्छ्रेयः समाचरेत्

२.५१.१४धृतराष्ट्र उवाच

२.५१.१५सर्वथा पुत्र बलिभिर्विग्रहं ते न रोचये
वैरं विकारं सृजति तद्वै शस्त्रमनायसम्

२.५१.१६अनर्थमर्थं मन्यसे राजपुत्र; संग्रन्थनं कलहस्यातिघोरम्
तद्वै प्रवृत्तं तु यथा कथंचि;द्विमोक्षयेच्चाप्यसिसायकांश्च

२.५१.१७दुर्योधन उवाच

२.५१.१८द्यूते पुराणैर्व्यवहारः प्रणीत;स्तत्रात्ययो नास्ति न संप्रहारः
तद्रोचतां शकुनेर्वाक्यमद्य; सभां क्षिप्रं त्वमिहाज्ञापयस्व

२.५१.१९स्वर्गद्वारं दीव्यतां नो विशिष्टं; तद्वर्तिनां चापि तथैव युक्तम्
भवेदेवं ह्यात्मना तुल्यमेव; दुरोदरं पाण्डवैस्त्वं कुरुष्व

२.५१.२०धृतराष्ट्र उवाच

२.५१.२१वाक्यं न मे रोचते यत्त्वयोक्तं; यत्ते प्रियं तत्क्रियतां नरेन्द्र
पश्चात्तप्स्यसे तदुपाक्रम्य वाक्यं; न हीदृशं भावि वचो हि धर्म्यम्

२.५१.२२दृष्टं ह्येतद्विदुरेणैवमेव; सर्वं पूर्वं बुद्धिविद्यानुगेन
तदेवैतदवशस्याभ्युपैति; महद्भयं क्षत्रियबीजघाति

२.५१.२३वैशंपायन उवाच

२.५१.२४एवमुक्त्वा धृतराष्ट्रो मनीषी; दैवं मत्वा परमं दुस्तरं च
शशासोच्चैः पुरुषान्पुत्रवाक्ये; स्थितो राजा दैवसंमूढचेताः

२.५१.२५सहस्रस्तम्भां हेमवैडूर्यचित्रां; शतद्वारां तोरणस्फाटिशृङ्गाम्
सभामग्र्यां क्रोशमात्रायतां मे; तद्विस्तारामाशु कुर्वन्तु युक्ताः

२.५१.२६श्रुत्वा तस्य त्वरिता निर्विशङ्काः; प्राज्ञा दक्षास्तां तथा चक्रुराशु
सर्वद्रव्याण्युपजह्रुः सभायां; सहस्रशः शिल्पिनश्चापि युक्ताः

२.५१.२७कालेनाल्पेनाथ निष्ठां गतां तां; सभां रम्यां बहुरत्नां विचित्राम्
चित्रैर्हैमैरासनैरभ्युपेता;माचख्युस्ते तस्य राज्ञः प्रतीताः

२.५१.२८ततो विद्वान्विदुरं मन्त्रिमुख्य;मुवाचेदं धृतराष्ट्रो नरेन्द्रः
युधिष्ठिरं राजपुत्रं हि गत्वा; मद्वाक्येन क्षिप्रमिहानयस्व

२.५१.२९सभेयं मे बहुरत्ना विचित्रा; शय्यासनैरुपपन्ना महार्हैः
सा दृश्यतां भ्रातृभिः सार्धमेत्य; सुहृद्द्यूतं वर्ततामत्र चेति

२.५१.३०मतमाज्ञाय पुत्रस्य धृतराष्ट्रो नराधिपः
मत्वा च दुस्तरं दैवमेतद्राजा चकार ह

२.५१.३१अन्यायेन तथोक्तस्तु विदुरो विदुषां वरः
नाभ्यनन्दद्वचो भ्रातुर्वचनं चेदमब्रवीत्

२.५१.३२नाभिनन्दामि नृपते प्रैषमेतं; मैवं कृथाः कुलनाशाद्बिभेमि
पुत्रैर्भिन्नैः कलहस्ते ध्रुवं स्या;देतच्छङ्के द्यूतकृते नरेन्द्र

२.५१.३३धृतराष्ट्र उवाच

२.५१.३४नेह क्षत्तः कलहस्तप्स्यते मां; न चेद्दैवं प्रतिलोमं भविष्यत्
धात्रा तु दिष्टस्य वशे किलेदं; सर्वं जगच्चेष्टति न स्वतन्त्रम्

२.५१.३५तदद्य विदुर प्राप्य राजानं मम शासनात्
क्षिप्रमानय दुर्धर्षं कुन्तीपुत्रं युधिष्ठिरम्