२. सभापर्व
२.५२.१वैशंपायन उवाच

२.५२.२ततः प्रायाद्विदुरोऽश्वैरुदारै;र्महाजवैर्बलिभिः साधुदान्तैः
बलान्नियुक्तो धृतराष्ट्रेण राज्ञा; मनीषिणां पाण्डवानां सकाशम्

२.५२.३सोऽभिपत्य तदध्वानमासाद्य नृपतेः पुरम्
प्रविवेश महाबुद्धिः पूज्यमानो द्विजातिभिः

२.५२.४स राजगृहमासाद्य कुबेरभवनोपमम्
अभ्यगच्छत धर्मात्मा धर्मपुत्रं युधिष्ठिरम्

२.५२.५तं वै राजा सत्यधृतिर्महात्मा; अजातशत्रुर्विदुरं यथावत्
पूजापूर्वं प्रतिगृह्याजमीढ;स्ततोऽपृच्छद्धृतराष्ट्रं सपुत्रम्

२.५२.६युधिष्ठिर उवाच

२.५२.७विज्ञायते ते मनसो न प्रहर्षः; कच्चित्क्षत्तः कुशलेनागतोऽसि
कच्चित्पुत्राः स्थविरस्यानुलोमा; वशानुगाश्चापि विशोऽपि कच्चित्

२.५२.८विदुर उवाच

२.५२.९राजा महात्मा कुशली सपुत्र; आस्ते वृतो ज्ञातिभिरिन्द्रकल्पैः
प्रीतो राजन्पुत्रगणैर्विनीतै;र्विशोक एवात्मरतिर्दृढात्मा

२.५२.१०इदं तु त्वां कुरुराजोऽभ्युवाच; पूर्वं पृष्ट्वा कुशलं चाव्ययं च
इयं सभा त्वत्सभातुल्यरूपा; भ्रातॄणां ते पश्य तामेत्य पुत्र

२.५२.११समागम्य भ्रातृभिः पार्थ तस्यां; सुहृद्द्यूतं क्रियतां रम्यतां च
प्रीयामहे भवतः संगमेन; समागताः कुरवश्चैव सर्वे

२.५२.१२दुरोदरा विहिता ये तु तत्र; महात्मना धृतराष्ट्रेण राज्ञा
तान्द्रक्ष्यसे कितवान्संनिविष्टा;नित्यागतोऽहं नृपते तज्जुषस्व

२.५२.१३युधिष्ठिर उवाच

२.५२.१४द्यूते क्षत्तः कलहो विद्यते नः; को वै द्यूतं रोचयेद्बुध्यमानः
किं वा भवान्मन्यते युक्तरूपं; भवद्वाक्ये सर्व एव स्थिताः स्म

२.५२.१५विदुर उवाच

२.५२.१६जानाम्यहं द्यूतमनर्थमूलं; कृतश्च यत्नोऽस्य मया निवारणे
राजा तु मां प्राहिणोत्त्वत्सकाशं; श्रुत्वा विद्वञ्श्रेय इहाचरस्व

२.५२.१७युधिष्ठिर उवाच

२.५२.१८के तत्रान्ये कितवा दीव्यमाना; विना राज्ञो धृतराष्ट्रस्य पुत्रैः
पृच्छामि त्वां विदुर ब्रूहि नस्ता;न्यैर्दीव्यामः शतशः संनिपत्य

२.५२.१९विदुर उवाच

२.५२.२०गान्धारराजः शकुनिर्विशां पते; राजातिदेवी कृतहस्तो मताक्षः
विविंशतिश्चित्रसेनश्च राजा; सत्यव्रतः पुरुमित्रो जयश्च

२.५२.२१युधिष्ठिर उवाच

२.५२.२२महाभयाः कितवाः संनिविष्टा; मायोपधा देवितारोऽत्र सन्ति
धात्रा तु दिष्टस्य वशे किलेदं; नादेवनं कितवैरद्य तैर्मे

२.५२.२३नाहं राज्ञो धृतराष्ट्रस्य शासना;न्न गन्तुमिच्छामि कवे दुरोदरम्
इष्टो हि पुत्रस्य पिता सदैव; तदस्मि कर्ता विदुरात्थ मां यथा

२.५२.२४न चाकामः शकुनिना देविताहं; न चेन्मां धृष्णुराह्वयिता सभायाम्
आहूतोऽहं न निवर्ते कदाचि;त्तदाहितं शाश्वतं वै व्रतं मे

२.५२.२५वैशंपायन उवाच

२.५२.२६एवमुक्त्वा विदुरं धर्मराजः; प्रायात्रिकं सर्वमाज्ञाप्य तूर्णम्
प्रायाच्छ्वोभूते सगणः सानुयात्रः; सह स्त्रीभिर्द्रौपदीमादिकृत्वा

२.५२.२७दैवं प्रज्ञां तु मुष्णाति तेजश्चक्षुरिवापतत्
धातुश्च वशमन्वेति पाशैरिव नरः सितः

२.५२.२८इत्युक्त्वा प्रययौ राजा सह क्षत्त्रा युधिष्ठिरः
अमृष्यमाणस्तत्पार्थः समाह्वानमरिंदमः

२.५२.२९बाह्लिकेन रथं दत्तमास्थाय परवीरहा
परिच्छन्नो ययौ पार्थो भ्रातृभिः सह पाण्डवः

२.५२.३०राजश्रिया दीप्यमानो ययौ ब्रह्मपुरःसरः
धृतराष्ट्रेण चाहूतः कालस्य समयेन च

२.५२.३१स हास्तिनपुरं गत्वा धृतराष्ट्रगृहं ययौ
समियाय च धर्मात्मा धृतराष्ट्रेण पाण्डवः

२.५२.३२तथा द्रोणेन भीष्मेण कर्णेन च कृपेण च
समियाय यथान्यायं द्रौणिना च विभुः सह

२.५२.३३समेत्य च महाबाहुः सोमदत्तेन चैव ह
दुर्योधनेन शल्येन सौबलेन च वीर्यवान्

२.५२.३४ये चान्ये तत्र राजानः पूर्वमेव समागताः
जयद्रथेन च तथा कुरुभिश्चापि सर्वशः

२.५२.३५ततः सर्वैर्महाबाहुर्भ्रातृभिः परिवारितः
प्रविवेश गृहं राज्ञो धृतराष्ट्रस्य धीमतः

२.५२.३६ददर्श तत्र गान्धारीं देवीं पतिमनुव्रताम्
स्नुषाभिः संवृतां शश्वत्ताराभिरिव रोहिणीम्

२.५२.३७अभिवाद्य स गान्धारीं तया च प्रतिनन्दितः
ददर्श पितरं वृद्धं प्रज्ञाचक्षुषमीश्वरम्

२.५२.३८राज्ञा मूर्धन्युपाघ्रातास्ते च कौरवनन्दनाः
चत्वारः पाण्डवा राजन्भीमसेनपुरोगमाः

२.५२.३९ततो हर्षः समभवत्कौरवाणां विशां पते
तान्दृष्ट्वा पुरुषव्याघ्रान्पाण्डवान्प्रियदर्शनान्

२.५२.४०विविशुस्तेऽभ्यनुज्ञाता रत्नवन्ति गृहाण्यथ
ददृशुश्चोपयातास्तान्द्रौपदीप्रमुखाः स्त्रियः

२.५२.४१याज्ञसेन्याः परामृद्धिं दृष्ट्वा प्रज्वलितामिव
स्नुषास्ता धृतराष्ट्रस्य नातिप्रमनसोऽभवन्

२.५२.४२ततस्ते पुरुषव्याघ्रा गत्वा स्त्रीभिस्तु संविदम्
कृत्वा व्यायामपूर्वाणि कृत्यानि प्रतिकर्म च

२.५२.४३ततः कृताह्निकाः सर्वे दिव्यचन्दनरूषिताः
कल्याणमनसश्चैव ब्राह्मणान्स्वस्ति वाच्य च

२.५२.४४मनोज्ञमशनं भुक्त्वा विविशुः शरणान्यथ
उपगीयमाना नारीभिरस्वपन्कुरुनन्दनाः

२.५२.४५जगाम तेषां सा रात्रिः पुण्या रतिविहारिणाम्
स्तूयमानाश्च विश्रान्ताः काले निद्रामथात्यजन्

२.५२.४६सुखोषितास्तां रजनीं प्रातः सर्वे कृताह्निकाः
सभां रम्यां प्रविविशुः कितवैरभिसंवृताम्