२. सभापर्व
२.५३.१शकुनिरुवाच

२.५३.२उपस्तीर्णा सभा राजन्रन्तुं चैते कृतक्षणाः
अक्षानुप्त्वा देवनस्य समयोऽस्तु युधिष्ठिर

२.५३.३युधिष्ठिर उवाच

२.५३.४निकृतिर्देवनं पापं न क्षात्रोऽत्र पराक्रमः
न च नीतिर्ध्रुवा राजन्किं त्वं द्यूतं प्रशंससि

२.५३.५न हि मानं प्रशंसन्ति निकृतौ कितवस्य ह
शकुने मैव नो जैषीरमार्गेण नृशंसवत्

२.५३.६शकुनिरुवाच

२.५३.७योऽन्वेति संख्यां निकृतौ विधिज्ञ;श्चेष्टास्वखिन्नः कितवोऽक्षजासु
महामतिर्यश्च जानाति द्यूतं; स वै सर्वं सहते प्रक्रियासु

२.५३.८अक्षग्लहः सोऽभिभवेत्परं न;स्तेनैव कालो भवतीदमात्थ
दीव्यामहे पार्थिव मा विशङ्कां; कुरुष्व पाणं च चिरं च मा कृथाः

२.५३.९युधिष्ठिर उवाच

२.५३.१०एवमाहायमसितो देवलो मुनिसत्तमः
इमानि लोकद्वाराणि यो वै संचरते सदा

२.५३.११इदं वै देवनं पापं मायया कितवैः सह
धर्मेण तु जयो युद्धे तत्परं साधु देवनम्

२.५३.१२नार्या म्लेच्छन्ति भाषाभिर्मायया न चरन्त्युत
अजिह्ममशठं युद्धमेतत्सत्पुरुषव्रतम्

२.५३.१३शक्तितो ब्राह्मणान्वन्द्याञ्शिक्षितुं प्रयतामहे
तद्वै वित्तं मातिदेवीर्मा जैषीः शकुने परम्

२.५३.१४नाहं निकृत्या कामये सुखान्युत धनानि वा
कितवस्याप्यनिकृतेर्वृत्तमेतन्न पूज्यते

२.५३.१५शकुनिरुवाच

२.५३.१६श्रोत्रियोऽश्रोत्रियमुत निकृत्यैव युधिष्ठिर
विद्वानविदुषोऽभ्येति नाहुस्तां निकृतिं जनाः

२.५३.१७एवं त्वं मामिहाभ्येत्य निकृतिं यदि मन्यसे
देवनाद्विनिवर्तस्व यदि ते विद्यते भयम्

२.५३.१८युधिष्ठिर उवाच

२.५३.१९आहूतो न निवर्तेयमिति मे व्रतमाहितम्
विधिश्च बलवान्राजन्दिष्टस्यास्मि वशे स्थितः

२.५३.२०अस्मिन्समागमे केन देवनं मे भविष्यति
प्रतिपाणश्च कोऽन्योऽस्ति ततो द्यूतं प्रवर्तताम्

२.५३.२१दुर्योधन उवाच

२.५३.२२अहं दातास्मि रत्नानां धनानां च विशां पते
मदर्थे देविता चायं शकुनिर्मातुलो मम

२.५३.२३युधिष्ठिर उवाच

२.५३.२४अन्येनान्यस्य विषमं देवनं प्रतिभाति मे
एतद्विद्वन्नुपादत्स्व काममेवं प्रवर्तताम्

२.५३.२५वैशंपायन उवाच

२.५३.२६उपोह्यमाने द्यूते तु राजानः सर्व एव ते
धृतराष्ट्रं पुरस्कृत्य विविशुस्तां सभां ततः

२.५३.२७भीष्मो द्रोणः कृपश्चैव विदुरश्च महामतिः
नातीवप्रीतमनसस्तेऽन्ववर्तन्त भारत

२.५३.२८ते द्वंद्वशः पृथक्चैव सिंहग्रीवा महौजसः
सिंहासनानि भूरीणि विचित्राणि च भेजिरे

२.५३.२९शुशुभे सा सभा राजन्राजभिस्तैः समागतैः
देवैरिव महाभागैः समवेतैस्त्रिविष्टपम्

२.५३.३०सर्वे वेदविदः शूराः सर्वे भास्वरमूर्तयः
प्रावर्तत महाराज सुहृद्द्यूतमनन्तरम्

२.५३.३१युधिष्ठिर उवाच

२.५३.३२अयं बहुधनो राजन्सागरावर्तसंभवः
मणिर्हारोत्तरः श्रीमान्कनकोत्तमभूषणः

२.५३.३३एतद्राजन्धनं मह्यं प्रतिपाणस्तु कस्तव
भवत्वेष क्रमस्तात जयाम्येनं दुरोदरम्

२.५३.३४दुर्योधन उवाच

२.५३.३५सन्ति मे मणयश्चैव धनानि विविधानि च
मत्सरश्च न मेऽर्थेषु जयाम्येनं दुरोदरम्

२.५३.३६वैशंपायन उवाच

२.५३.३७ततो जग्राह शकुनिस्तानक्षानक्षतत्त्ववित्
जितमित्येव शकुनिर्युधिष्ठिरमभाषत