२. सभापर्व
२.५५.१विदुर उवाच

२.५५.२महाराज विजानीहि यत्त्वां वक्ष्यामि तच्छृणु
मुमूर्षोरौषधमिव न रोचेतापि ते श्रुतम्

२.५५.३यद्वै पुरा जातमात्रो रुराव; गोमायुवद्विस्वरं पापचेताः
दुर्योधनो भारतानां कुलघ्नः; सोऽयं युक्तो भविता कालहेतुः

२.५५.४गृहे वसन्तं गोमायुं त्वं वै मत्वा न बुध्यसे
दुर्योधनस्य रूपेण शृणु काव्यां गिरं मम

२.५५.५मधु वै माध्विको लब्ध्वा प्रपातं नावबुध्यते
आरुह्य तं मज्जति वा पतनं वाधिगच्छति

२.५५.६सोऽयं मत्तोऽक्षदेवेन मधुवन्न परीक्षते
प्रपातं बुध्यते नैव वैरं कृत्वा महारथैः

२.५५.७विदितं ते महाराज राजस्वेवासमञ्जसम्
अन्धका यादवा भोजाः समेताः कंसमत्यजन्

२.५५.८नियोगाच्च हते तस्मिन्कृष्णेनामित्रघातिना
एवं ते ज्ञातयः सर्वे मोदमानाः शतं समाः

२.५५.९त्वन्नियुक्तः सव्यसाची निगृह्णातु सुयोधनम्
निग्रहादस्य पापस्य मोदन्तां कुरवः सुखम्

२.५५.१०काकेनेमांश्चित्रबर्हाञ्शार्दूलान्क्रोष्टुकेन च
क्रीणीष्व पाण्डवान्राजन्मा मज्जीः शोकसागरे

२.५५.११त्यजेत्कुलार्थे पुरुषं ग्रामस्यार्थे कुलं त्यजेत्
ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत्

२.५५.१२सर्वज्ञः सर्वभावज्ञः सर्वशत्रुभयंकरः
इति स्म भाषते काव्यो जम्भत्यागे महासुरान्

२.५५.१३हिरण्यष्ठीविनः कश्चित्पक्षिणो वनगोचरान्
गृहे किल कृतावासाँल्लोभाद्राजन्नपीडयत्

२.५५.१४सदोपभोज्याँल्लोभान्धो हिरण्यार्थे परंतप
आयतिं च तदात्वं च उभे सद्यो व्यनाशयत्

२.५५.१५तदात्वकामः पाण्डूंस्त्वं मा द्रुहो भरतर्षभ
मोहात्मा तप्यसे पश्चात्पक्षिहा पुरुषो यथा

२.५५.१६जातं जातं पाण्डवेभ्यः पुष्पमादत्स्व भारत
मालाकार इवारामे स्नेहं कुर्वन्पुनः पुनः

२.५५.१७वृक्षानङ्गारकारीव मैनान्धाक्षीः समूलकान्
मा गमः ससुतामात्यः सबलश्च पराभवम्

२.५५.१८समवेतान्हि कः पार्थान्प्रतियुध्येत भारत
मरुद्भिः सहितो राजन्नपि साक्षान्मरुत्पतिः