३.१८९.१मार्कण्डेय उवाच
३.१८९.२ततश्चोरक्षयं कृत्वा द्विजेभ्यः पृथिवीमिमाम्
वाजिमेधे महायज्ञे विधिवत्कल्पयिष्यति
३.१८९.३स्थापयित्वा स मर्यादाः स्वयम्भुविहिताः शुभाः
वनं पुण्ययशःकर्मा जरावान्संश्रयिष्यति
३.१८९.४तच्छीलमनुवर्त्स्यन्ते मनुष्या लोकवासिनः
विप्रैश्चोरक्षये चैव कृते क्षेमं भविष्यति
३.१८९.५कृष्णाजिनानि शक्तीश्च त्रिशूलान्यायुधानि च
स्थापयन्विप्रशार्दूलो देशेषु विजितेषु च
३.१८९.६संस्तूयमानो विप्रेन्द्रैर्मानयानो द्विजोत्तमान्
कल्किश्चरिष्यति महीं सदा दस्युवधे रतः
३.१८९.७हा तात हा सुतेत्येवं तास्ता वाचः सुदारुणाः
विक्रोशमानान्सुभृशं दस्यून्नेष्यति संक्षयम्
३.१८९.८ततोऽधर्मविनाशो वै धर्मवृद्धिश्च भारत
भविष्यति कृते प्राप्ते क्रियावांश्च जनस्तथा
३.१८९.९आरामाश्चैव चैत्याश्च तटाकान्यवटास्तथा
यज्ञक्रियाश्च विविधा भविष्यन्ति कृते युगे
३.१८९.१०ब्राह्मणाः साधवश्चैव मुनयश्च तपस्विनः
आश्रमाः सहपाषण्डाः स्थिताः सत्ये जनाः प्रजाः
३.१८९.११जास्यन्ति सर्वबीजानि उप्यमानानि चैव ह
सर्वेष्वृतुषु राजेन्द्र सर्वं सस्यं भविष्यति
३.१८९.१२नरा दानेषु निरता व्रतेषु नियमेषु च
जपयज्ञपरा विप्रा धर्मकामा मुदा युताः
पालयिष्यन्ति राजानो धर्मेणेमां वसुंधराम्
३.१८९.१३व्यवहाररता वैश्या भविष्यन्ति कृते युगे
षट्कर्मनिरता विप्राः क्षत्रिया रक्षणे रताः
३.१८९.१४शुश्रूषायां रताः शूद्रास्तथा वर्णत्रयस्य च
एष धर्मः कृतयुगे त्रेतायां द्वापरे तथा
पश्चिमे युगकाले च यः स ते संप्रकीर्तितः
३.१८९.१५सर्वलोकस्य विदिता युगसंख्या च पाण्डव
एतत्ते सर्वमाख्यातमतीतानागतं मया
वायुप्रोक्तमनुस्मृत्य पुराणमृषिसंस्तुतम्
३.१८९.१६एवं संसारमार्गा मे बहुशश्चिरजीविना
दृष्टाश्चैवानुभूताश्च तांस्ते कथितवानहम्
३.१८९.१७इदं चैवापरं भूयः सह भ्रातृभिरच्युत
धर्मसंशयमोक्षार्थं निबोध वचनं मम
३.१८९.१८धर्मे त्वयात्मा संयोज्यो नित्यं धर्मभृतां वर
धर्मात्मा हि सुखं राजा प्रेत्य चेह च नन्दति
३.१८९.१९निबोध च शुभां वाणीं यां प्रवक्ष्यामि तेऽनघ
न ब्राह्मणे परिभवः कर्तव्यस्ते कदाचन
ब्राह्मणो रुषितो हन्यादपि लोकान्प्रतिज्ञया
३.१८९.२०वैशंपायन उवाच
३.१८९.२१मार्कण्डेयवचः श्रुत्वा कुरूणां प्रवरो नृपः
उवाच वचनं धीमान्परमं परमद्युतिः
३.१८९.२२कस्मिन्धर्मे मया स्थेयं प्रजाः संरक्षता मुने
कथं च वर्तमानो वै न च्यवेयं स्वधर्मतः
३.१८९.२३मार्कण्डेय उवाच
३.१८९.२४दयावान्सर्वभूतेषु हितो रक्तोऽनसूयकः
अपत्यानामिव स्वेषां प्रजानां रक्षणे रतः
चर धर्मं त्यजाधर्मं पितॄन्देवांश्च पूजय
३.१८९.२५प्रमादाद्यत्कृतं तेऽभूत्संयग्दानेन तज्जय
अलं ते मानमाश्रित्य सततं परवान्भव
३.१८९.२६विजित्य पृथिवीं सर्वां मोदमानः सुखी भव
एष भूतो भविष्यश्च धर्मस्ते समुदीरितः
३.१८९.२७न तेऽस्त्यविदितं किंचिदतीतानागतं भुवि
तस्मादिमं परिक्लेशं त्वं तात हृदि मा कृथाः
३.१८९.२८एष कालो महाबाहो अपि सर्वदिवौकसाम्
मुह्यन्ति हि प्रजास्तात कालेनाभिप्रचोदिताः
३.१८९.२९मा च तेऽत्र विचारो भूद्यन्मयोक्तं तवानघ
अतिशङ्क्य वचो ह्येतद्धर्मलोपो भवेत्तव
३.१८९.३०जातोऽसि प्रथिते वंशे कुरूणां भरतर्षभ
कर्मणा मनसा वाचा सर्वमेतत्समाचर
३.१८९.३१युधिष्ठिर उवाच
३.१८९.३२यत्त्वयोक्तं द्विजश्रेष्ठ वाक्यं श्रुतिमनोहरम्
तथा करिष्ये यत्नेन भवतः शासनं विभो
३.१८९.३३न मे लोभोऽस्ति विप्रेन्द्र न भयं न च मत्सरः
करिष्यामि हि तत्सर्वमुक्तं यत्ते मयि प्रभो
३.१८९.३४वैशंपायन उवाच
३.१८९.३५श्रुत्वा तु वचनं तस्य पाण्डवस्य महात्मनः
प्रहृष्टाः पाण्डवा राजन्सहिताः शार्ङ्गधन्वना
३.१८९.३६तथा कथां शुभां श्रुत्वा मार्कण्डेयस्य धीमतः
विस्मिताः समपद्यन्त पुराणस्य निवेदनात्