४.३.१युधिष्ठिर उवाच
४.३.२किं त्वं नकुल कुर्वाणस्तत्र तात चरिष्यसि
सुकुमारश्च शूरश्च दर्शनीयः सुखोचितः
४.३.३नकुल उवाच
४.३.४अश्वबन्धो भविष्यामि विराटनृपतेरहम्
ग्रन्थिको नाम नाम्नाहं कर्मैतत्सुप्रियं मम
४.३.५कुशलोऽस्म्यश्वशिक्षायां तथैवाश्वचिकित्सिते
प्रियाश्च सततं मेऽश्वाः कुरुराज यथा तव
४.३.६ये मामामन्त्रयिष्यन्ति विराटनगरे जनाः
तेभ्य एवं प्रवक्ष्यामि विहरिष्याम्यहं यथा
४.३.७युधिष्ठिर उवाच
४.३.८सहदेव कथं तस्य समीपे विहरिष्यसि
किं वा त्वं तात कुर्वाणः प्रच्छन्नो विचरिष्यसि
४.३.९सहदेव उवाच
४.३.१०गोसंख्याता भविष्यामि विराटस्य महीपतेः
प्रतिषेद्धा च दोग्धा च संख्याने कुशलो गवाम्
४.३.११तन्तिपाल इति ख्यातो नाम्ना विदितमस्तु ते
निपुणं च चरिष्यामि व्येतु ते मानसो ज्वरः
४.३.१२अहं हि भवता गोषु सततं प्रकृतः पुरा
तत्र मे कौशलं कर्म अवबुद्धं विशां पते
४.३.१३लक्षणं चरितं चापि गवां यच्चापि मङ्गलम्
तत्सर्वं मे सुविदितमन्यच्चापि महीपते
४.३.१४वृषभानपि जानामि राजन्पूजितलक्षणान्
येषां मूत्रमुपाघ्राय अपि वन्ध्या प्रसूयते
४.३.१५सोऽहमेवं चरिष्यामि प्रीतिरत्र हि मे सदा
न च मां वेत्स्यति परस्तत्ते रोचतु पार्थिव
४.३.१६युधिष्ठिर उवाच
४.३.१७इयं तु नः प्रिया भार्या प्राणेभ्योऽपि गरीयसी
मातेव परिपाल्या च पूज्या ज्येष्ठेव च स्वसा
४.३.१८केन स्म कर्मणा कृष्णा द्रौपदी विचरिष्यति
न हि किंचिद्विजानाति कर्म कर्तुं यथा स्त्रियः
४.३.१९सुकुमारी च बाला च राजपुत्री यशस्विनी
पतिव्रता महाभागा कथं नु विचरिष्यति
४.३.२०माल्यगन्धानलंकारान्वस्त्राणि विविधानि च
एतान्येवाभिजानाति यतो जाता हि भामिनी
४.३.२१द्रौपद्युवाच
४.३.२२सैरन्ध्र्योऽरक्षिता लोके भुजिष्याः सन्ति भारत
नैवमन्याः स्त्रियो यान्ति इति लोकस्य निश्चयः
४.३.२३साहं ब्रुवाणा सैरन्ध्री कुशला केशकर्मणि
आत्मगुप्ता चरिष्यामि यन्मां त्वमनुपृच्छसि
४.३.२४सुदेष्णां प्रत्युपस्थास्ये राजभार्यां यशस्विनीम्
सा रक्षिष्यति मां प्राप्तां मा ते भूद्दुःखमीदृशम्
४.३.२५युधिष्ठिर उवाच
४.३.२६कल्याणं भाषसे कृष्णे कुले जाता यथा वदेत्
न पापमभिजानासि साधु साध्वीव्रते स्थिता