४. विराटपर्व
४.४४.१कृप उवाच

४.४४.२सदैव तव राधेय युद्धे क्रूरतरा मतिः
नार्थानां प्रकृतिं वेत्थ नानुबन्धमवेक्षसे

४.४४.३नया हि बहवः सन्ति शास्त्राण्याश्रित्य चिन्तिताः
तेषां युद्धं तु पापिष्ठं वेदयन्ति पुराविदः

४.४४.४देशकालेन संयुक्तं युद्धं विजयदं भवेत्
हीनकालं तदेवेह फलवन्न भवत्युत
देशे काले च विक्रान्तं कल्याणाय विधीयते

४.४४.५आनुकूल्येन कार्याणामन्तरं संविधीयताम्
भारं हि रथकारस्य न व्यवस्यन्ति पण्डिताः

४.४४.६परिचिन्त्य तु पार्थेन संनिपातो न नः क्षमः
एकः कुरूनभ्यरक्षदेकश्चाग्निमतर्पयत्

४.४४.७एकश्च पञ्च वर्षाणि ब्रह्मचर्यमधारयत्
एकः सुभद्रामारोप्य द्वैरथे कृष्णमाह्वयत्
अस्मिन्नेव वने कृष्णो हृतां कृष्णामवाजयत्

४.४४.८एकश्च पञ्च वर्षाणि शक्रादस्त्राण्यशिक्षत
एकः सांयमिनीं जित्वा कुरूणामकरोद्यशः

४.४४.९एको गन्धर्वराजानं चित्रसेनमरिंदमः
विजिग्ये तरसा संख्ये सेनां चास्य सुदुर्जयाम्

४.४४.१०तथा निवातकवचाः कालखञ्जाश्च दानवाः
दैवतैरप्यवध्यास्ते एकेन युधि पातिताः

४.४४.११एकेन हि त्वया कर्ण किं नामेह कृतं पुरा
एकैकेन यथा तेषां भूमिपाला वशीकृताः

४.४४.१२इन्द्रोऽपि हि न पार्थेन संयुगे योद्धुमर्हति
यस्तेनाशंसते योद्धुं कर्तव्यं तस्य भेषजम्

४.४४.१३आशीविषस्य क्रुद्धस्य पाणिमुद्यम्य दक्षिणम्
अविमृश्य प्रदेशिन्या दंष्ट्रामादातुमिच्छसि

४.४४.१४अथ वा कुञ्जरं मत्तमेक एव चरन्वने
अनङ्कुशं समारुह्य नगरं गन्तुमिच्छसि

४.४४.१५समिद्धं पावकं वापि घृतमेदोवसाहुतम्
घृताक्तश्चीरवासास्त्वं मध्येनोत्तर्तुमिच्छसि

४.४४.१६आत्मानं यः समुद्बध्य कण्ठे बद्ध्वा महाशिलाम्
समुद्रं प्रतरेद्दोर्भ्यां तत्र किं नाम पौरुषम्

४.४४.१७अकृतास्त्रः कृतास्त्रं वै बलवन्तं सुदुर्बलः
तादृशं कर्ण यः पार्थं योद्धुमिच्छेत्स दुर्मतिः

४.४४.१८अस्माभिरेष निकृतो वर्षाणीह त्रयोदश
सिंहः पाशविनिर्मुक्तो न नः शेषं करिष्यति

४.४४.१९एकान्ते पार्थमासीनं कूपेऽग्निमिव संवृतम्
अज्ञानादभ्यवस्कन्द्य प्राप्ताः स्मो भयमुत्तमम्

४.४४.२०सह युध्यामहे पार्थमागतं युद्धदुर्मदम्
सैन्यास्तिष्ठन्तु संनद्धा व्यूढानीकाः प्रहारिणः

४.४४.२१द्रोणो दुर्योधनो भीष्मो भवान्द्रौणिस्तथा वयम्
सर्वे युध्यामहे पार्थं कर्ण मा साहसं कृथाः

४.४४.२२वयं व्यवसितं पार्थं वज्रपाणिमिवोद्यतम्
षड्रथाः प्रतियुध्येम तिष्ठेम यदि संहताः

४.४४.२३व्यूढानीकानि सैन्यानि यत्ताः परमधन्विनः
युध्यामहेऽर्जुनं संख्ये दानवा वासवं यथा