४.४५.१अश्वत्थामोवाच
४.४५.२न च तावज्जिता गावो न च सीमान्तरं गताः
न हास्तिनपुरं प्राप्तास्त्वं च कर्ण विकत्थसे
४.४५.३संग्रामान्सुबहूञ्जित्वा लब्ध्वा च विपुलं धनम्
विजित्य च परां भूमिं नाहुः किंचन पौरुषम्
४.४५.४पचत्यग्निरवाक्यस्तु तूष्णीं भाति दिवाकरः
तूष्णीं धारयते लोकान्वसुधा सचराचरान्
४.४५.५चातुर्वर्ण्यस्य कर्माणि विहितानि मनीषिभिः
धनं यैरधिगन्तव्यं यच्च कुर्वन्न दुष्यति
४.४५.६अधीत्य ब्राह्मणो वेदान्याजयेत यजेत च
क्षत्रियो धनुराश्रित्य यजेतैव न याजयेत्
वैश्योऽधिगम्य द्रव्याणि ब्रह्मकर्माणि कारयेत्
४.४५.७वर्तमाना यथाशास्त्रं प्राप्य चापि महीमिमाम्
सत्कुर्वन्ति महाभागा गुरून्सुविगुणानपि
४.४५.८प्राप्य द्यूतेन को राज्यं क्षत्रियस्तोष्टुमर्हति
तथा नृशंसरूपेण यथान्यः प्राकृतो जनः
४.४५.९तथावाप्तेषु वित्तेषु को विकत्थेद्विचक्षणः
निकृत्या वञ्चनायोगैश्चरन्वैतंसिको यथा
४.४५.१०कतमद्द्वैरथं युद्धं यत्राजैषीर्धनंजयम्
नकुलं सहदेवं च धनं येषां त्वया हृतम्
४.४५.११युधिष्ठिरो जितः कस्मिन्भीमश्च बलिनां वरः
इन्द्रप्रस्थं त्वया कस्मिन्संग्रामे निर्जितं पुरा
४.४५.१२तथैव कतमं युद्धं यस्मिन्कृष्णा जिता त्वया
एकवस्त्रा सभां नीता दुष्टकर्मन्रजस्वला
४.४५.१३मूलमेषां महत्कृत्तं सारार्थी चन्दनं यथा
कर्म कारयिथाः शूर तत्र किं विदुरोऽब्रवीत्
४.४५.१४यथाशक्ति मनुष्याणां शममालक्षयामहे
अन्येषां चैव सत्त्वानामपि कीटपिपीलिके
४.४५.१५द्रौपद्यास्तं परिक्लेशं न क्षन्तुं पाण्डवोऽर्हति
दुःखाय धार्तराष्ट्राणां प्रादुर्भूतो धनंजयः
४.४५.१६त्वं पुनः पण्डितो भूत्वा वाचं वक्तुमिहेच्छसि
वैरान्तकरणो जिष्णुर्न नः शेषं करिष्यति
४.४५.१७नैष देवान्न गन्धर्वान्नासुरान्न च राक्षसान्
भयादिह न युध्येत कुन्तीपुत्रो धनंजयः
४.४५.१८यं यमेषोऽभिसंक्रुद्धः संग्रामेऽभिपतिष्यति
वृक्षं गरुडवेगेन विनिहत्य तमेष्यति
४.४५.१९त्वत्तो विशिष्टं वीर्येण धनुष्यमरराट्समम्
वासुदेवसमं युद्धे तं पार्थं को न पूजयेत्
४.४५.२०दैवं दैवेन युध्येत मानुषेण च मानुषम्
अस्त्रेणास्त्रं समाहन्यात्कोऽर्जुनेन समः पुमान्
४.४५.२१पुत्रादनन्तरः शिष्य इति धर्मविदो विदुः
एतेनापि निमित्तेन प्रियो द्रोणस्य पाण्डवः
४.४५.२२यथा त्वमकरोर्द्यूतमिन्द्रप्रस्थं यथाहरः
यथानैषीः सभां कृष्णां तथा युध्यस्व पाण्डवम्
४.४५.२३अयं ते मातुलः प्राज्ञः क्षत्रधर्मस्य कोविदः
दुर्द्यूतदेवी गान्धारः शकुनिर्युध्यतामिह
४.४५.२४नाक्षान्क्षिपति गाण्डीवं न कृतं द्वापरं न च
ज्वलतो निशितान्बाणांस्तीक्ष्णान्क्षिपति गाण्डिवम्
४.४५.२५न हि गाण्डीवनिर्मुक्ता गार्ध्रपत्राः सुतेजनाः
अन्तरेष्ववतिष्ठन्ति गिरीणामपि दारणाः
४.४५.२६अन्तकः शमनो मृत्युस्तथाग्निर्वडवामुखः
कुर्युरेते क्वचिच्छेषं न तु क्रुद्धो धनंजयः
४.४५.२७युध्यतां काममाचार्यो नाहं योत्स्ये धनंजयम्
मत्स्यो ह्यस्माभिरायोध्यो यद्यागच्छेद्गवां पदम्